मित्तकथा
113. कत्वान कुसलंकम्मं,
कत्वाचा कुसलं पुरे;
सुखितदुक्खिता होन्ति,
सो बालो यो नपस्सति.
114. सयंकतेन पापेन,
अनिट्ठं लभते फलं;
ते मे सो मे जनेन्तीति,
पुनागुं कुरुते जळो.
115. कालखेपेन हापेति,
दानसीलादिकं जळो;
अथिरम्पि थिरं मञ्ञे,
अत्तानं सस्सतीसमं.
116. बालोव पापकं कत्वा,
नतंछट्टेतुमुस्सहे;
किं ब्यग्घतादि गच्छन्तो,
पदं मक्खेतुमुस्सहे.
117. परनस्सनतो नट्ठो,
पुरेव परनासको;
सीघंवा दस्सनं याति,
तिणं पासादज्झापकं.
118. भोजना मेथुना निद्दा,
गवे पोसेच विज्जति;
विज्जा विसेसो पोसस्स,
ततोहीनो गोसमो भवे.
119. मुळ्हसिस्सो पदेसेन,
कुनारीभरणेनच;
खलसत्थूहिसंयोगा,
पण्डितोप्यवसीदति.
120. द्वेचिमेकण्टका तिक्खा,
सरीरसोभिता कामे;
निधनो योच कामेति,
योचकुप्पत्यनिस्सारो.
121. निधनोचापि कामेति,
दुब्बलो कलहंपियो;
मन्दसत्थो विवादत्थि,
तिविधं मुळ्हलक्खणं.
122. अप्पसुतो सुते अप्पे,
बहुंमञ्ञति मानवो;
सिन्धुदकम पस्सन्तो,
कूपेतोयंव मण्डुको.
123. तदमिनापि जानाति,
सोब्भेसु पदरेसुच;
सुनन्ता यन्ति कुसुम्भा,
तुण्हीयन्ति महोदधि.
124. यं ऊनकं तं सुनति,
यं पूरं सन्तमेव तं;
अड्ढकुम्भूपमो बालो,
रहतो पूरोव पण्डितो.
125. बुधेहिभासमानोपि
खलो बहुतकेतवो;
घंसियमानो अङ्गारो,
निलमत्तं नगच्छति.
126. चारुता परदाराय,
धनं लोकतप्पतिया;
पसुतं साधुनासाय,
खले खलतरा गुणा.
127. इतो हस्सतरं लोके,
किञ्चि तस्स नविज्जति;
दुज्जनोतिच यंआह,
सज्जनं दुज्जनो सयं.
128. रोगण्डचङ्कुरो तेजो,
विसमस्सतरो घणो;
अविनासिय समन्ति,
न खलोच सनिस्सयं.
129. नविना परवादेन,
रमन्ते दुज्जना खलु;
न सा सब्बरसे भुत्वा,
विना वच्चे नतुस्सति.
130. तप्पते याति सन्धानं,
दवो भवति वनतं;
मुदुं दुज्जनचित्तं किं,
लोहेन उपमीयते.
131. तस्मा दुज्जनसंसग्गं,
आसीविस मिवोरगं;
आरका परिवज्जेय्य,
भूतिकामो विचक्खणो.
132. दुज्जनेन हि संसग्गो,
सत्तुतापि नयुज्जते;
तत्तो दहति अङ्गारो,
सन्तातु कालतंकरो.
133. दुज्जनो वज्जनीयोव,
विज्जायालङ्कतोपि चे;
मणिना लङ्कतो सन्तो,
सप्पो किं नभयङ्करो.
134. अग्गिनो दहतो दायं,
सखाभवति मालुतो;
सोव दीपंतु नासेति,
खले नत्थेव मित्तता.
135. नस्मसे कतपापम्हि,
नस्मसे अलिकवादिनि;
नस्मसेत्तत्थपञ्ञम्हि,
अतिसन्तेपि नस्मसे.
136. मारेतुं कित्तका सक्का,
दुज्जना गगणूपमा;
मारिता कोधचित्तेतु,
मारितो होन्ति दुज्जना.
137. भूमि कण्टकसंकिण्णा,
छादितुं नेवसक्यते;
उपाहन मत्तकेन,
छन्ना भवति मेदनी.
138. सत्ता सदापसेवन्ति,
सोदकं वापि-आदिकं;
सभोगं सधनञ्चेवं,
तुच्छाचे ते जहन्ति ते.
139. धनहीनं चजे मित्तो,
पुत्तदारा सहोदरा;
अत्थवन्तंव सेवन्ति,
अत्थो लोके महासखा.
140. न रूपिनी न पञ्ञाणो,
नकुलीनो पधानता;
काले विपत्तिसम्पत्ते,
धनिमाव विसेसता.
141. कल्याणमित्तं कन्तारं,
युद्धं सभायं भासितुं;
असत्था गन्तु मिच्छन्ति,
मुळ्हा तेचतुरोजना.
142. अहिता पटिसेधोच,
हितेसुच पयोजनं;
ब्यसनेस्व परिच्चागो,
सङ्खेपा मित्तलक्खणं.
143. आतुरे ब्यसनेपत्ते,
दुब्भिक्खे सत्तु विग्गहे;
राजद्वारे सुसानेच,
यो तिट्ठति सबन्धवो.
144. So bandhu yo hiteyutto,
सो पिता यो तु पोसको;
सो ञाति यत्र विसासो,
सा भरिया यत्र निब्बूति.
145. हितेसिनो सुमित्तोच,
विञ्ञूच दुल्लभा जना;
यथो सधंच सादुंच,
रोगहारीच सुजनो.
146. अगरुको अनालस्सो,
असट्ठोच सच्चवा सुचि;
अलुद्धो अत्थकामोच,
एदिसो सुहदुत्तमो.
147. यो धुवानि परिच्चज्ज,
अधूवान्युपसेवति;
धुवापि तस्स नस्सन्ति,
अधुवेसु कथावका.
148. लुद्धमत्थेनगण्हेय्य
थद्ध मञ्जलिकम्मुना;
छन्दानुवत्तिया मुळ्हं,
यथाभूतेन पण्डितं.
149. उत्तमं पाणिपातेन,
सूरं भेदेन विजये;
निचं दब्बपदानेन,
विक्कमेन समं जये.
150. यस्सयस्स हि योभावो,
तेनतेन हि तंनरं;
अनुपविस्स मेधावी,
खिप्पमत्तवसं नये.
151. येन इच्छति सम्बन्धं,
तेन तीणि नकारये;
विवाद मत्थसम्बन्धं,
परोक्खे दारदस्सनं.
152. अच्चाभिक्खणसंसग्गा,
असम्मोसरणेनच;
एतेन मित्ता जीरन्ति,
अकाले याचनायच.
153. तस्मा नाभिक्खणं गच्छे,
नचगच्छे चिराचिरं;
कालेन याचं याचेय्य,
एवं मित्ता नजीरये.
154. एते भिय्यो समं यन्ति,
सन्धि तेसं नजीरति;
यो अधिप्पन्नं सहति,
योच जानाति देसनं.
155. सचे सन्ता विवादन्ति,
खिप्पं सन्धिरये पुन;
बाला पत्ताव भिज्जन्ति,
न ते समथमज्झगुं.
156. येनमित्तेन संसग्गो,
योगक्खेमो विहीयति;
पुब्बेव ज्झाभवन्तस्स,
रक्खे अक्खिव पण्डितो.
157. येनमित्तेन संसग्गा,
योगक्खेमो पवड्ढति;
करेय्यत्तसमं वुत्ति,
सब्बकिच्चेसु पण्डितो.
158. गुणो सब्बञ्ञुतुल्योपि,
सीदते को अनिस्सयो;
अनग्घ मपिमाणिक्कं,
हेमं निस्साय सोभते.
159. Pabbepabbe kamenucchu,
visesarasivaggato;
तथा सुमित्तिको साधु,
विपरितोव दुज्जनो.
160. तेनेव मुनिना वुत्तं,
येकेचिलोकियाधम्मा;
तथा निब्बानगामीनो,
सन्ति लोकुत्तराधम्मा.
161. कल्याणमित्त मागम्म,
सब्बे ते होन्ति पाणिनं;
तस्मा कल्याणमित्तेसु,
कातब्बो आदरो सदा.
162. यो वे कतञ्ञू कतवेदिको धिरो,
कल्याणमित्तो दळ्हभत्तिच होति;
दुक्खितस्स सक्कच्चं करेति किच्चं,
तथाविधं सप्पुरिसाति वदन्ति.
163. यस्सहि धम्मं पुरिसो विजञ्ञा,
येचस्स कङ्खं विनयन्ति सन्तो;
तञ्हिस्स दीपञ्च परायनञ्च,
न तेन मित्तं जिरयेथ पञ्ञो.