इत्थिकथा
198. नमातरा धीतुया वापि,
भगीनिया विचक्खणो;
नविवित्तासने मन्ते,
नारी मायाविनीननु.
199. विज्जुतानञ्च लोलत्तं,
सत्थानञ्चतितिक्खणं;
सीघतं वायुतेजानं,
अनुकुब्बन्ति नारियो.
200. द्विगुणो थीन माहारो,
बुद्धिचापि चतुग्गुणो;
छगुणो होति वायामो,
कामोत्व ट्ठ गुणोभवे.
201. एकमेकाय-इत्थीया,
अट्ठट्ठपतिनो सियुं;
सूराच बलवन्तोच,
सब्बाकामरसाहरा;
करेय्य नवमे छन्दं,
उन्नत्ता हि नपूरति.
202. लपन्ति सद्धिमञ्ञेन,
पस्सन्तञ्ञं सविब्भमा;
चित्तकं चिन्तयन्तञ्ञं,
नारीनंनाम को पियो.
203. जिव्हासहस्सिको यो हि,
जीवे वस्ससतं नरो;
तेन निकम्मुनो वुत्तो,
थीदोसो किंखयंगतो.
204. अग्गि आपो थियो मुळ्हो,
सप्पो राजकुलानिच;
पयतनापगन्तब्बो,
मच्चुपाणहरानिति.
205. इत्थीनं दुज्जना नञ्च,
विसासोनोपपज्जते;
वीसस्स सिङ्गिनो रोग,
नदीराजकुलस्सच.
206. सत्थं सुनिच्छितमतीपि विचिन्तनीयं,
स्वाराधितोप्य वनिपो परिसङ्कनीयो;
हत्थङ्गतापि युवतीपरिरक्खनीया,
सत्थावनीपयुवतीसु कुतोवसित्थं.
207. अयुत्तकम्मारद्धनं विरोधो,
सङ्घस्स युद्धञ्च महाबलेहि;
विस्सासकम्मं पमादासु निच्चं,
द्वारानिमच्चुस्स वदन्ति पञ्ञा.
208. वातं जालेन नरो परामसे,
ओसिञ्चे सागरं एकपाणिना;
सकेनतालेन जनेय्य घोसं,
यो सब्बभावं पमदासु ओसजे.
209. इत्थीपि हि एकच्चिया,
सेय्या वुत्ताव मुनिना;
भण्डान मुत्तमं इत्थी,
अग्गुपट्ठायिकातिच.
210. यो नं भरति सब्बदा,
निच्चं आतापि उस्सुको;
सब्बकामहरं पोसं,
भत्तारं नातिमञ्ञति.
211. नाचापि सोत्थि भत्तारं,
इस्साचारेन रोसये;
भत्तुच गरुनोसब्बे,
पटिपूजेति पण्डितो.
212. उट्ठायिका अनालासा,
सङ्गहितपरिज्जना;
भत्तु मनापं चरति,
भत्तकं अनुरक्खति.
213. एवं वत्तति यानारी,
भत्तुछन्दवसानुगा;
मनापानाम तेदेवा,
यत्थ सा उपपज्जति.
214. कोकिलानं सरो रूपं,
नारीरूपं पतिब्बतं;
विज्जा रूप मरूपानं,
खमा रूपं तपस्सीनं.
215. आनेय कुलजं पञ्ञो,
विरूपमपि कञ्ञकं;
हीनायपि सुरूपाय,
विवाहंसदिसं करे.
216. विसम्हामतमादेय्य
अमज्जम्हापिकञ्चनं;
निचम्हाप्युत्तमाविज्जा,
रतनित्थीपिदुकुला.
217. बालित्थी मक्खिकातुण्डं,
इसीनञ्च कमण्डलुं;
सेतम्बु फलं तम्बुलं,
नोच्छिट्ठमुपजायते.
218. बालक्को पण्णधूमोच,
वुद्धित्थी पल्ललोदकं;
आयुक्खयकरं निच्चं,
रत्तोच दधिभोजनं.
219. थियो सेवेय्य नच्चन्तं,
सादुं भुञ्जेय्यनाहितं;
पूजये मानये वुद्धे,
गुरुं मायाय नोभजे.
220. आचारो कुल माख्याति,
देस माख्याति भासितं;
सम्भवो पेम माख्याति,
देह माख्यातिभोजनं.
221. देहीतिवचनाद्वारा
देहट्ठापञ्चदेवता;
सज्ज नियन्ति धी कित्ति,
हिरी सिरी मतीपिच.
222. देहीतिवचनं दुक्खं,
नत्थीतिवचनं तथा;
वाक्यंदेहीतिनत्थीति,
माभवेय्य भवेभवे.
223. बोधयन्ति नयाचन्ति,
देहीति पच्छिमाजना;
पस्स वत्थुमदानस्स,
माभवतूति ईदिसो.
224. महा अत्यप्पकं याति,
निगुणे गुणवापिह;
अट्ठानट्ठेय्यभावेन,
गजिन्दो-इव दब्बके.
225. महन्तं निस्सयंकत्वा,
खुद्दोप्यतिमहा भवे;
हेमपब्बतमापज्ज,
सोवण्णाकिर पक्खिनो.
226. बहून मप्पसारानं,
एकिभावो हिदुज्जयो;
तिणेन वट्टते रज्जु,
ताय नागोपि बन्धते.
227. असहायो समत्थोपि,
तेजसि किं करिस्सति;
निवातसण्ठितो अग्गि,
सयमेवूपसम्मति.
228. खन्तुं तपनजोतेजो,
सक्काहोति न वण्णजो;
भूपादीहि कतोदण्डो,
सक्काहोति न भच्चजो.
229. थीसंसग्गे कुतोसुद्धो,
मंसभक्खे कुतोदया;
सुरापाणे कुतोसच्चं,
पकोधम्हि कुतोतपो.
230. थीया गुय्हं नसंसेय्य,
अमित्तस्सच पण्डितो;
योचा मिस्सेन संहीरो,
hadayattheno yonaro.
231. Guyhamattha
sambodhayati yonaro;
मन्तभेदभया तस्स,
दासभूतो तितिक्खति.
232. वहे अमित्त खन्धेन,
यावकाले अनागते;
तम्हेव चागते काले,
भिन्दे घटमि वुप्पले.
233. खलं सालं पसुं खेत्तं,
गन्त्वाचस्स अभिक्खणं;
मितं धञ्ञं निधापेय्य,
मितञ्च पाचये घरे.
234. कोधं लोभं मदं मानं,
तन्दिं मिस्सं पमत्तकं;
सोण्ठंनिद्धालुकं मक्खं,
मच्छेरञ्च जहे बुधो.
235. कोधो अब्भन्तरे जातो,
धूवं नासेति कोधनं;
वत्थालङ्कारपुण्णायं,
मञ्जूसायं सिखीयथा.
236. उप्पज्जते सचे कोधो;
आवज्जे ककचूपमं;
उप्पज्जे चे रसे तण्हा,
पुत्तमंसूपमं सरे.
237. गुण मद्धिसमं मक्खे,
परेन कलहे सति;
अद्धिसमं पकासेति,
अणुमत्तंववज्जकं.
238. तस्सेव तेन पापीयो,
यो कुद्धं पटिकुज्झति;
कुद्ध मपटिकुज्झन्तो,
सङ्गामं जेति दुज्जयं.
239. रागोनाम मनोसल्लं,
गुणत्थवरतक्करो;
राहु विज्जाससङ्कस्स,
तपोधनहुतासनो.
240. पमादो जायते मदा,
पमादा जायते खयो;
खया पदोसा जायन्ति,
मदं किं नजहे बुधो.
241. नमन्ति फलिनोरुक्खा,
नमन्ति विबुधाजना;
सुक्खकट्ठञ्च मुळ्होच,
भिज्जतेव ननमन्ति.
242. Ýh±ne वुद्धान मोकासं,
ददे वुद्धापचायिको;
ननु तालो अजीवोपि,
समीप ञ्ञे परोनतो.
243. गरुकातब्बपोसेसु,
निच्चवुत्तिं करोति यो;
निचत्तं सो पहन्तान,
उत्तमत्ते पतिट्ठति.
244. यत्थ पोसं नजानन्ति,
जातिया विनयेन वा;
न तत्थ मानं करिया,
वस मञ्ञातकेजने.
245. अञ्ञातवासं वसता,
जातवेदसमेनापि;
खमितब्बं सपञ्ञेन,
अपि दासस्स तज्जितं.
246. धनधञ्ञापयोगेसु,
तथा विज्जागमेसुच;
दूतेच ब्यवहारेच,
चत्तलज्जो सदा भवे.
247. Nahi koci kate kicce,
कत्तारं सम्मपेक्खते;
तस्मा सब्बानिकम्मानि,
सावसेसानि कारये.
248. इणसेसो अग्गिसेसो,
सत्तुसेसो तयो-इमे;
पुनप्पुनंपि वड्ढन्ति,
तस्मा सेसं नकारये.
249. नत्थि विज्जासमं वित्तं,
नत्थि ब्याधिसमो रिपु;
नत्थि अत्तसमं पेमं,
नत्थि कम्मपरं बलं.
250. अत्तना कुरुते लक्खी,
अलक्खीचापि अत्तना;
नहि लक्खी अलक्खीच,
अञ्ञो अञ्ञस्स कुरुते.
251. सयं आयं वयं रञ्ञा,
सयं जञ्ञा कताकतं;
अत्तनाव भवक्खेय्य,
कतानि अकतानिच.
252. उपकारं हितेनेव,
सत्तुना सत्तु मुद्धरे;
पादलग्गं करट्ठेन,
कण्टकेन कण्टकं.
253. नमे नमन्तस्स भजे भजन्तं,
किच्चानि क्रुपस्स करेय्य किच्चं;
ना नत्थकामस्स करेय्य अत्थं,
असम्भजन्तंपि नसम्भजेय्य.
254. चजे चजन्तं नवतं करिया,
अपेतचित्तेन नसम्भजेय्य;
दिजो दुमं खीणफल मञत्वा,
अञ्ञं सपेक्खेय्य महाति लोको.