सीलक्खन्धवण्णना
450-453. सीलक्खन्धस्साति एत्थ इति-सद्दो आदि-अत्थो, पकारत्थो वा, तेन अरियस्स समाधिक्खन्धस्स
पे
पतिट्ठापेसीति अयं एत्तको पाठो दस्सितोति दट्ठब्बं तेनाह तेसु दस्सितेसूति, उद्देसवसेनाति अधिप्पायो. भगवता वुत्तनयेनेवाति सामञ्ञफलदेसनादीसु भगवता देसितनयेनेव, तेनस्स सुत्तस्स सत्थुभासितभावं जिनवचनभावं दस्सेति. सासने न सीलमेव सारोति अरियमग्गसारे भगवतो सासने यथा दस्सितं सीलं सारो एव न होति सारवतो महतो रुक्खस्स पपटिकट्ठानियत्ता. यदि एवं कस्मा इध गहितन्ति आह केवलञ्हेतं पतिट्ठामत्तकमेवाति. झानादि-उत्तरिमनुस्सधम्मे अधिगन्तुकामस्स अधिट्ठानमत्तं तत्थ अप्पतिट्ठितस्स तेसं असम्भवतो. अथ वा न सीलमेव सारोति कामञ्चेत्थ सासने मग्गसीलं, फलसीलन्ति इदं लोकुत्तरसीलम्पि सारमेव, तथापि न सीलक्खन्धो एव सारो अथ खो समाधिक्खन्धोपि पञ्ञाक्खन्धोपि सारो एवाति एवमेत्थ अत्थो दट्ठब्बो. पुरिमो एव सारो, तेनाह इतो उत्तरीति-आदि.