अन्तानन्तवादवण्णना
53. अन्तानन्तिकाति एत्थ अमति गच्छति एत्थ सभावो ओसानन्ति अन्तो, मरियादा. तप्पटिसेधेन अनन्तो, अन्तो च अनन्तो च अन्तानन्तो च नेवन्तानानन्तो च अन्तानन्ता सामञ्ञनिद्देसेन, एकसेसेन वा नामरूपपच्चया सळायतनन्ति-आदीसु (म. नि. 3.176; सं. नि. 2.1; उदा. 1) विय. कस्स पन अन्तानन्तोति? लोकीयति संसारनिस्सरणत्थिकेहि दिट्ठिगतिकेहि, लोकीयन्ति वा एत्थ तेहि पुञ्ञापुञ्ञं तब्बिपाको चाति लोकोति सङ्ख्यं गतस्स अत्तनो. तेनाह भगवा अन्तानन्तं लोकस्स पञ्ञपेन्तीति. को पन एसो अत्ताति? झानविसयभूतकसिणनिमित्तं. तत्थ हि अयं दिट्ठिगतिको लोकसञ्ञी. तथा च वुत्तं तं लोकोति गहेत्वाति. केचि पन झानं तंसम्पयुत्तधम्मा च इध अत्ता लोकोति च गहिताति वदन्ति. अन्तानन्तसहचरितवादो अन्तानन्तो, यथा कुन्ता पचरन्तीति अन्तानन्तसन्निस्सयो वा यथा मञ्चा घोसन्तीति. सो एतेसं अत्थीति अन्तानन्तिका. ते पन यस्मा यथावुत्तनयेन अन्तानन्तो वादो दिट्ठि एतेसन्ति अन्तानन्तवादाति वुच्चन्ति. तस्मा अट्ठकथायं अन्तानन्तवादाति वत्वा अन्तं वाति-आदिना अत्थो विभत्तो. एत्थाह युत्तं ताव पुरिमानं तिण्णं वादीनं अन्तत्तञ्च अनन्तत्तञ्च अन्तानन्तत्तञ्च आरब्भ पवत्तवादत्ता अन्तानन्तिकत्तं, पच्छिमस्स पन तदुभयपटिसेधनवसेन पवत्तवादत्ता कथ अन्तानन्तिकत्तन्ति? तदुभयपटिसेधनवसेन पवत्तवादत्ता एव. यस्मा अन्तानन्तपटिसेधवादोपि अन्तानन्तविसयो एव तं आरब्भ पवत्तत्ता. एतदत्थंयेव हि सन्धाय अट्ठकथायं आरब्भ पवत्तवादाति वुत्तं. अथ वा यथा ततियवादे देसभेदवसेन एकस्सेव अन्तवन्तता अनन्तता च सम्भवति, एवं तक्कीवादेपि कालभेदवसेन उभयसम्भवतो अञ्ञमञ्ञपटिसेधेन उभयञ्ञेव वुच्चति. कथं? अन्तवन्ततापटिसेधेन हि अनन्तता वुच्चति, अनन्ततापटिसेधेन च अन्तवन्तता, अन्तानन्तानञ्च न ततियवादभावो कालभेदस्स अधिप्पेतत्ता. इदं वुत्तं होति यस्मा अयं लोकसञ्ञितो अत्ता अधिगतविसेसेहि महेसीहि अनन्तो कदाचि सक्खिदिट्ठोति अनुसुय्यति, तस्मा नेवन्तवा. यस्मा पन तेहियेव कदाचि अन्तवा सक्खिदिट्ठोति अनुसुय्यति, तस्मा न पन अनन्तोति. यथा च अनुस्सुतितक्कीवसेन, एवं जातिस्सरतक्की आदीनञ्च वसेन यथासम्भवं योजेतब्बं. अयञ्हि तक्किको अवड्ढितभावपुब्बकत्ता पटिभागनिमित्तानं वड्ढितभावस्स वड्ढितकालवसेन अप्पच्चक्खकारिताय अनुस्सवादिमत्ते ठत्वा नेवन्तवाति पटिक्खिपति. अवड्ढितकालवसेन पन न पनानन्तोति, न पन अन्ततानन्ततानं अच्चन्तमभावेन यथा तं नेवसञ्ञिनासञ्ञीति. पुरिमवादत्तयपटिक्खेपो च अत्तना यथाधिप्पेतप्पकारविलक्खणताय तेसं, अवस्सञ्चेतं एवं विञ्ञातब्बं, अञ्ञथा विक्खेपपक्खंयेव भजेय्य चतुत्थवादो. न हि अन्तता-अनन्ततातदुभयविनिमुत्तो अत्तनो पकारो अत्थि, तक्कीवादी च युत्तिमग्गको, कालभेदवसेन च तदुभयं एकस्मिम्पि न न युज्जतीति. केचि पन यदि पनायं अत्ता अन्तवा सिया, दूरदेसे उपपज्जनानुस्सरणादि किच्चनिप्फत्ति न सिया. अथ अनन्तो, इध ठितस्स देवलोकनिरयादीसु सुखदुक्खानुभवनम्पि सिया. सचे पन अन्तवा च अनन्तो च, तदुभयदोससमायोगो. तस्मा अन्तवा, अनन्तोति च अब्याकरणीयो अत्ताति एवं तक्कनवसेन चतुत्थवादप्पवत्तिं वण्णेन्ति. एवम्पि युत्तं ताव पच्छिमवादीद्वयस्स अन्तानन्तिकत्तं अन्तानन्तानं वसेन उभयविसयत्ता तेसं वादस्स. पुरिमवादीद्वयस्स पन कथं विसुं अन्तानन्तिकत्तन्ति? उपचारवुत्तिया. समुदितेसु हि अन्तानन्तवादीसु पवत्तमानो अन्तानन्तिक-सद्दो तत्थ निरुळ्हताय पच्चेकम्पि अन्तानन्तिकवादीसु पवत्तति, यथा अरूपज्झानेसु पच्चेकं अट्ठविमोक्खपरियायो, यथा च लोके सत्तासयोति. अथ वा अभिनिवेसतो पुरिमकालप्पवत्तिवसेन अयं तत्थ वोहारो कतो. तेसञ्हि दिट्ठिगतिकानं तथारूपचेतोसमाधिसमधिगमतो पुब्बकालं अन्तवा नु अयं लोको, अनन्तो नूति उभयाकारावलम्बिनो परिवितक्कस्स वसेन निरुळ्हो अन्तानन्तिकभावो विसेसलाभेन तत्थ उप्पन्नेपि एकंसग्गाहे पुरिमसिद्धरुळ्हिया वोहरीयतीति. 54-60. वुत्तनयेनाति तक्कयतीति तक्कीति-आदिना (दी. नि. अट्ठ. 1.34) सद्दतो, चतुब्बिधो तक्कीति-आदिना (दी. नि. अट्ठ. 1.34) अत्थतो च सस्सतवादे वुत्तविधिना. दिट्ठपुब्बानुसारेनाति दस्सनभूतेन विञ्ञाणेन उपलद्धपुब्बस्स अन्तवन्तादिनो अनुस्सरणेन. एवञ्च कत्वा अनुस्सुतितक्कीसुद्धतक्कीनम्पि इध सङ्गहो सिद्धो होति. अथ वा दिट्ठग्गहणेनेव नच्चगीतवादितविसूकदस्सनाति-आदीसु (दी. नि. 10, 194) विय सुतादीनम्पि गहितता वेदितब्बा. अन्तवाति-आदिना इच्छितस्स अत्तनो सब्बदा भावपरामसनवसेनेव इमेसं वादानं पवत्तनतो सस्सतदिट्ठिसङ्गहो दट्ठब्बो. तथा हि वक्खति सेसा सस्सतदिट्ठियोति (दी. नि. अट्ठ. 97-98).