पदट्ठानहारवण्णना

अवण्णारह-अवण्णानुरूपसम्पत्तानादेय्यवचनतादिविपत्तीनं पदट्ठानं. वण्णारहवण्णानुरूसम्पत्तसद्धेय्यवचनतादिसम्पत्तीनं पदट्ठानं. तथा आघातादयो निरयादिदुक्खस्स पदट्ठानं. आघातादीनं अकरणं सग्गसम्पत्ति-आदिसब्बसम्पत्तीनं पदट्ठानं. पाणातिपातादीहि पटिविरति अरियस्स सीलक्खन्धस्स पदट्ठानं. अरियो सीलक्खन्धो अरियस्स समाधिक्खन्धस्स पदट्ठानं. अरियो समाधिक्खन्धो अरियस्स पञ्ञाक्खन्धस्स पदट्ठानं. गम्भीरतादिविसेसयुत्तं भगवतो पटिवेधप्पकारञाणं देसनाञाणस्स पदट्ठानं. देसनाञाणं विनेय्यानं सकलवट्टदुक्खनिस्सरणस्स पदट्ठानं. सब्बापि दिट्ठि दिट्ठुपादान्ति सा यथारहं नवविधस्सापि भवस्स पदट्ठानं. भवो जातिया, जाति जरामरणस्स, सोकादीनञ्च पदट्ठानं. वेदनानं समुदयादियथाभूतवेदनं चतुन्नं अरियसच्चानं अनुबोधपटिवेधो. तत्थ अनुबोधो पटिवेधस्स पदट्ठानं, पटिवेधो चतुब्बिधस्स सामञ्ञफलस्स पदट्ठानं. “अजानतं अपस्सतन्”ति अविज्जागहणं, तत्थ अविज्जा सङ्खारानं पदट्ठान्ति याव वेदना तण्हाय पदट्ठान्ति नेतब्बं. “तण्हागतानं परितस्सितविप्फन्दितन्”ति एत्थ तण्हा उपादानस्स पदट्ठानं. “तदपि फस्सपच्चया”ति एत्थ सस्सतादिपञ्ञापनं परेसं मिच्छाभिनिवेसस्स पदट्ठानं, मिच्छाभिनिवेसो सद्धम्मस्सवनसप्पुरिसूपस्सययोनिसोमनसिकारधम्मानुधम्मपटिपत्तीहि विमुखताय, असद्धम्मस्सवनादीनञ्च पदट्ठानं, “अञ्ञत्र फस्सा”ति-आदीसु फस्सो वेदनाय पदट्ठानं, छ फस्सायतनानि फस्सस्स, सकलवट्टदुक्खस्स च पदट्ठानं, छन्नं फस्सायतनानं समुदयादियथाभूतप्पजाननं निब्बिदाय पदट्ठानं, निब्बिदा विरागस्साति याव अनुपादापरिनिब्बानं नेतब्बं. भगवतो भवनेत्तिसमुच्छेदो सब्बञ्ञुताय पदट्ठानं. तथा अनुपादापरिनिब्बानस्साति अयं पदट्ठानहारो.