अधिट्ठानहारवण्णना
“अवण्णन्”ति सामञ्ञतो अधिट्ठानं तं, अविकप्पेत्वा विसेसवचनं “ममं वा धम्मस्स वा सङ्घस्स वा”ति. सुक्कपक्खेपि एसेव नयो. तथा “सीलन्”ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं “पाणातिपाता पटिविरतो”ति-आदि. “अञ्ञेव धम्मा”ति-आदि सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं “तयिदं भिक्खवे तथागतो पजानाती”ति-आदि. तथा “पुब्बन्तकप्पिका”ति-आदि सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं “सस्सतवादा”ति-आदि. इमिना नयेन सब्बत्थ सामञ्ञविसेसो निद्धारेतब्बोति अयं अधिट्ठानो हारो.