दिसालोचन-अङ्कुसनयद्वयवण्णना

इति तिण्णं अत्थनयानं सिद्धिया वोहारनयद्वयम्पि सिद्धमेव होति. तथा हि अत्थनयदिसाभूतधम्मानं समालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति नियुत्ता पञ्च नया.

पञ्चविधनयवण्णना निट्ठिता.

सासनपट्ठानवण्णना

इदं सुत्तं सोळसविधे सुत्तन्तपट्ठाने संकिलेसवासनासेक्खभागियं, संकिलेसनिब्बेधासेक्खभागियमेव वा. अट्ठवीसतिविधे पन सुत्तन्तपट्ठाने लोकियलोकुत्तरं सत्तधम्माधिट्ठानं ञाणञेय्यदस्सनभावनं सकवचनपरवचनं विस्सज्जनीयाविस्सज्जनीयं कुसलाकुसलं अनुञ्ञातपटिक्खित्तञ्चाति वेदितब्बं.

पकरणनयवण्णना निट्ठिता.

ब्रह्मजालसुत्तवण्णना निट्ठिता.