274. द्वेमा, भिक्खवे, परियेसनाति को अनुसन्धि? ते भिक्खू सम्मुखा धम्मिं कथं सोस्सामाति थेरस्स भारं अकंसु, थेरो तेसं अस्समगमनमकासि. ते तत्थ निसीदित्वा अतिरच्छानकथिका हुत्वा धम्मिया कथाय निसीदिंसु. अथ भगवा “अयं तुम्हाकं परियेसना अरियपरियेसना नामा”ति दस्सेतुं इमं देसनं आरभि. तत्थ कतमा च, भिक्खवे, अनरियपरियेसनाति एत्थ यथा मग्गकुसलो पुरिसो पठमं वज्जेतब्बं अपायमग्गं दस्सेन्तो “वामं मुञ्चित्वा दक्खिणं गण्हा”ति वदति. एवं भगवा देसनाकुसलताय पठमं वज्जेतब्बं अनरियपरियेसनं आचिक्खित्वा पच्छा इतरं आचिक्खिस्सामीति उद्देसानुक्कमं भिन्दित्वा एवमाह. जातिधम्मोति जायनसभावो. जराधम्मोति जीरणसभावो. ब्याधिधम्मोति ब्याधिसभावो. मरणधम्मोति मरणसभावो. सोकधम्मोति सोचनकसभावो. संकिलेसधम्मोति संकिलिस्सनसभावो.
पुत्तभरियन्ति पुत्ता च भरिया च. एस नयो सब्बत्थ. जातरूपरजतन्ति एत्थ पन जातरूपन्ति सुवण्णं. रजतन्ति यंकिञ्चि वोहारूपगं लोहमासकादि. जातिधम्मा हेते, भिक्खवे, उपधयोति एते पञ्चकामगुणूपधयो नाम होन्ति, ते सब्बेपि जातिधम्माति दस्सेति. ब्याधिधम्मवारादीसु जातरूपरजतं न गहितं, न हेतस्स सीसरोगादयो ब्याधयो नाम होन्ति, न सत्तानं विय चुतिसङ्खातं मरणं, न सोको उप्पज्जति. अयादीहि पन संकिलेसेहि संकिलिस्सतीति संकिलेसधम्मवारे गहितं. तथा उतुसमुट्ठानत्ता जातिधम्मवारे. मलं गहेत्वा जीरणतो जराधम्मवारे च.
275. अयं भिक्खवे, अरिया परियेसनाति, भिक्खवे, अयं निद्दोसतायपि अरियेहि परियेसितब्बतायपि अरियपरियेसनाति वेदितब्बा.
276. अहम्पि सुदं, भिक्खवेति कस्मा आरभि? मूलतो पट्ठाय महाभिनिक्खमनं दस्सेतुं. एवं किरस्स अहोसि– “भिक्खवे, अहम्पि पुब्बे अनरियपरियेसनं परियेसिं. स्वाहं तं पहाय अरियपरियेसनं परियेसित्वा सब्बञ्ञुतं पत्तो. पञ्चवग्गियापि अनरियपरियेसनं परियेसिंसु. ते तं पहाय अरियपरियेसनं परियेसित्वा खीणासवभूमिं पत्ता. तुम्हेपि मम चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा. अरियपरियेसना तुम्हाकं परियेसना”ति मूलतो पट्ठाय अत्तनो महाभिनिक्खमनं दस्सेतुं इमं देसनं आरभि.
277. तत्थ दहरोव समानोति तरुणोव समानो. सुसुकाळकेसोति सुट्ठु काळकेसो, अञ्जनवण्णकेसोव हुत्वाति अत्थो. भद्रेनाति भद्दकेन. पठमेन वयसाति तिण्णं वयानं पठमवयेन. अकामकानन्ति अनिच्छमानानं, अनादरत्थे सामिवचनं. अस्सूनि मुखे एतेसन्ति अस्सुमुखा; तेसं अस्सुमुखानं, अस्सुकिलिन्नमुखानन्ति अत्थो. रुदन्तानन्ति कन्दित्वा रोदमानानं. किं कुसलगवेसीति किं कुसलन्ति गवेसमानो. अनुत्तरं सन्तिवरपदन्ति उत्तमं सन्तिसङ्खातं वरपदं, निब्बानं परियेसमानोति अत्थो. येन आळारो कालामोति एत्थ आळारोति तस्स नामं, दीघपिङ्गलो किरेसो. तेनस्स आळारोति नामं अहोसि. कालामोति गोत्तं. विहरतायस्माति विहरतु आयस्मा. यत्थ विञ्ञू पुरिसोति यस्मिं धम्मे पण्डितो पुरिसो. सकं आचरियकन्ति अत्तनो आचरियसमयं. उपसम्पज्ज विहरेय्याति पटिलभित्वा विहरेय्य. एत्तावता तेन ओकासो कतो होति. तं धम्मन्ति तं तेसं समयं तन्तिं. परियापुणिन्ति सुत्वाव उग्गण्हिं.
ओट्ठपहतमत्तेनाति तेन वुत्तस्स पटिग्गहणत्थं ओट्ठपहरणमत्तेन; अपरापरं कत्वा ओट्ठसञ्चरणमत्तकेनाति अत्थो. लपितलापनमत्तेनाति तेन लपितस्स पटिलापनमत्तकेन. ѱणवादन्ति जानामीति वादं थेरवादन्ति थिरभाववादं, थेरो अहमेत्थाति एतं वचनं. अहञ्चेव अञ्ञे चाति न केवलं अहं, अञ्ञेपि बहू एवं वदन्ति. केवलं सद्धामत्तकेनाति पञ्ञाय असच्छिकत्वा सुद्धेन सद्धामत्तकेनेव. बोधिसत्तो किर वाचाय धम्मं उग्गण्हन्तोयेव, “न कालामस्स वाचाय परियत्तिमत्तमेव अस्मिं धम्मे, अद्धा एस सत्तन्नं समापत्तीनं लाभी”ति अञ्ञासि, तेनस्स एतदहोसि.
आकिञ्चञ्ञायतनं पवेदेसीति आकिञ्चञ्ञायतनपरियोसाना सत्त समापत्तियो मं जानापेसि. सद्धाति इमासं सत्तन्नं समापत्तीनं निब्बत्तनत्थाय सद्धा. वीरियादीसुपि एसेव नयो. पदहेय्यन्ति पयोगं करेय्यं. नचिरस्सेव तं धम्मं सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासिन्ति बोधिसत्तो किर वीरियं पग्गहेत्वा कतिपाहञ्ञेव सत्त सुवण्णनिस्सेणियो पसारेन्तो विय सत्त समापत्तियो निब्बत्तेसि; तस्मा एवमाह.
लाभा नो, आवुसोति अनुसूयको किरेस कालामो. तस्मा “अयं अधुनागतो, किन्ति कत्वा इमं धम्मं निब्बत्तेसी”ति उसूयं अकत्वा पसन्नो पसादं पवेदेन्तो एवमाह. उभोव सन्ता इमं गणं परिहरामाति “महा अयं गणो, द्वेपि जना परिहरामा”ति वत्वा गणस्स सञ्ञं अदासि, “अहम्पि सत्तन्नं समापत्तीनं लाभी, महापुरिसोपि सत्तन्नमेव एत्तका जना महापुरिसस्स सन्तिके परिकम्मं उग्गण्हथ, एत्तका मय्हन्”ति मज्झे भिन्दित्वा अदासि. उळारायाति उत्तमाय. पूजायाति कालामस्स किर उपट्ठाका इत्थियोपि पुरिसापि गन्धमालादीनि गहेत्वा आगच्छन्ति. कालामो– “गच्छथ, महापुरिसं पूजेथा”ति वदति. ते तं पूजेत्वा यं अवसिट्ठं होति, तेन कालामं पूजेन्ति. महग्घानि मञ्चपीठानि आहरन्ति; तानिपि महापुरिसस्स दापेत्वा यदि अवसिट्ठं होति, अत्तना गण्हाति. गतगतट्ठाने वरसेनासनं बोधिसत्तस्स जग्गापेत्वा सेसकं अत्तना गण्हाति. एवं उळाराय पूजाय पूजेसि. नायं धम्मो निब्बिदायाति-आदीसु अयं सत्तसमापत्तिधम्मो नेव वट्टे निब्बिन्दनत्थाय, न विरज्जनत्थाय, न रागादिनिरोधत्थाय, न उपसमत्थाय, न अभिञ्ञेय्यधम्मं अभिजाननत्थाय, न चतुमग्गसम्बोधाय, न निब्बानसच्छिकिरियाय संवत्ततीति अत्थो.
यावदेव आकिञ्चञ्ञायतनूपपत्तियाति याव सट्ठिकप्पसहस्सायुपरिमाणे आकिञ्चञ्ञायतनभवे उपपत्ति, तावदेव संवत्तति, न ततो उद्धं. एवमयं पुनरावत्तनधम्मोयेव; यञ्च ठानं पापेति, तं जातिजरामरणेहि अपरिमुत्तमेव मच्चुपासपरिक्खित्तमेवाति. ततो पट्ठाय च पन महासत्तो यथा नाम छातज्झत्तपुरिसो मनुञ्ञभोजनं लभित्वा सम्पियायमानोपि भुञ्जित्वा पित्तवसेन वा सेम्हवसेन वा मक्खिकावसेन वा छड्डेत्वा पुन एकं पिण्डम्पि भुञ्जिस्सामीति मनं न उप्पादेति; एवमेव इमा सत्त समापत्तियो महन्तेन उस्साहेन निब्बत्तेत्वापि, तासु इमं पुनरावत्तिकादिभेदं आदीनवं दिस्वा, पुन इमं धम्मं आवज्जिस्सामि वा समापज्जिस्सामि वा अधिट्ठहिस्सामि वा वुट्ठहिस्सामि वा पच्चवेक्खिस्सामि वाति चित्तमेव न उप्पादेसि. अनलङ्करित्वाति अलं इमिना, अलं इमिनाति पुनप्पुनं अलङ्करित्वा. निब्बिज्जाति निब्बिन्दित्वा. अपक्कमिन्ति अगमासिं.
278. न खो रामो इमं धम्मन्ति इधापि बोधिसत्तो तं धम्मं उग्गण्हन्तोयेव अञ्ञासि– “नायं अट्ठसमापत्तिधम्मो उदकस्स वाचाय उग्गहितमत्तोव, अद्धा पनेस अट्ठसमापत्तिलाभी”ति. तेनस्स एतदहोसि– “न खो रामो…पे… जानं पस्सं विहासी”ति. सेसमेत्थ पुरिमवारे वुत्तनयेनेव वेदितब्बं.
279. येन उरुवेला सेनानिगमोति एत्थ उरुवेलाति महावेला, महावालिकरासीति अत्थो. अथ वा उरूति वालिका वुच्चति; वेलाति मरियादा, वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो. अतीते किर अनुप्पन्ने बुद्धे दससहस्सा कुलपुत्ता तापसपब्बज्जं पब्बजित्वा तस्मिं पदेसे विहरन्ता एकदिवसं सन्निपतित्वा कतिकवत्तं अकंसु– “कायकम्मवचीकम्मानि नाम परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स अञ्ञो चोदको नाम नत्थि; सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालिकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्मन्”ति. ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालिकं आकिरति, एवं तत्थ अनुक्कमेन महावालिकरासि जातो. ततो तं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि; तं सन्धाय वुत्तं– “उरुवेलाति महावेला, महावालिकरासीति अत्थो”ति. तमेव सन्धाय वुत्तं– “अथ वा उरूति वालिका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आहटा उरु उरुवेलाति एवमेत्थ अत्थो दट्ठब्बो”ति.
सेनानिगमोति सेनाय निगमो. पठमकप्पिकानं किर तस्मिं ठाने सेनानिवेसो अहोसि; तस्मा सो पदेसो सेनानिगमोति वुच्चति. “सेनानि-गामो”तिपि पाठो. सेनानी नाम सुजाताय पिता, तस्स गामोति अत्थो. तदवसरिन्ति तत्थ ओसरिं. रमणीयं भूमिभागन्ति सुपुप्फितनानप्पकारजलजथलजपुप्फविचित्तं मनोरम्मं भूमिभागं. पासादिकञ्च वनसण्डन्ति मोरपिञ्छकलापसदिसं पसादजननवनसण्डञ्च अद्दसं. नदिञ्च सन्दन्तिन्ति सन्दमानञ्च मणिक्खन्धसदिसं विमलनीलसीतलसलिलं नेरञ्जरं नदिं अद्दसं. सेतकन्ति परिसुद्धं निक्कद्दमं. सुपतित्थन्ति अनुपुब्बगम्भीरेहि सुन्दरेहि तित्थेहि उपेतं. रमणीयन्ति रजतपट्टसदिसं विप्पकिण्णवालिकं पहूतमच्छकच्छपं अभिरामदस्सनं. समन्ता च गोचरगामन्ति तस्स पदेसस्स समन्ता अविदूरे गमनागमनसम्पन्नं सम्पत्तपब्बजितानं सुलभपिण्डं गोचरगामञ्च अद्दसं. अलं वताति समत्थं वत. तत्थेव निसीदिन्ति बोधिपल्लङ्के निसज्जं सन्धायाह. उपरिसुत्तस्मिञ्हि तत्थेवाति दुक्करकारिकट्ठानं अधिप्पेतं, इध पन बोधिपल्लङ्को. तेनाह– “तत्थेव निसीदिन्”ति. अलमिदं पधानायाति इदं ठानं पधानत्थाय समत्थन्ति एवं चिन्तेत्वा निसीदिन्ति अत्थो.
280. अज्झगमन्ति अधिगच्छिं पटिलभिं. ѱणञ्च पन मे दस्सनन्ति सब्बधम्मदस्सनसमत्थञ्च मे सब्बञ्ञुतञ्ञाणं उदपादि. अकुप्पा मे विमुत्तीति मय्हं अरहत्तफलविमुत्ति अकुप्पताय च अकुप्पारम्मणताय च अकुप्पा, सा हि रागादीहि न कुप्पतीति अकुप्पतायपि अकुप्पा, अकुप्पं निब्बानमस्सारम्मणन्तिपि अकुप्पा. अयमन्तिमा जातीति अयं सब्बपच्छिमा जाति. नत्थि दानि पुनब्भवोति इदानि मे पुन पटिसन्धि नाम नत्थीति एवं पच्चवेक्खणञाणम्पि मे उप्पन्नन्ति दस्सेति.
281. अधिगतोति पटिविद्धो. धम्मोति चतुसच्चधम्मो. गम्भीरोति उत्तानभावपटिक्खेपवचनमेतं. दुद्दसोति गम्भीरत्ताव दुद्दसो दुक्खेन दट्ठब्बो, न सक्का सुखेन दट्ठुं. दुद्दसत्ताव दुरनुबोधो, दुक्खेन अवबुज्झितब्बो, न सक्का सुखेन अवबुज्झितुं. सन्तोति निब्बुतो. पणीतोति अतप्पको. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरोति तक्केन अवचरितब्बो ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बो. निपुणोति सण्हो. पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदितब्बो. आलयरामाति सत्ता पञ्चसु कामगुणेसु अल्लीयन्ति. तस्मा ते आलयाति वुच्चन्ति. अट्ठसततण्हाविचरितानि आलयन्ति, तस्मा आलयाति वुच्चन्ति. तेहि आलयेहि रमन्तीति आलयरामा. आलयेसु रताति आलयरता. आलयेसु सुट्ठु मुदिताति आलयसम्मुदिता. यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नं उय्यानं पविट्ठो राजा ताय ताय सम्पत्तिया रमति, सम्मुदितो आमोदितपमोदितो होति, न उक्कण्ठति, सायम्पि निक्खमितुं न इच्छति; एवमिमेहिपि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे सम्मुदिता अनुक्कण्ठिता वसन्ति. तेन नेसं भगवा दुविधम्पि आलयं उय्यानभूमिं विय दस्सेन्तो “आलयरामा”ति-आदिमाह.