8. चेतनासुत्तवण्णना

38. यञ्चाति एत्थ च-सद्दो अट्ठाने. तेन चेतनाय विय पकप्पानानुसयानम्पि विञ्ञाणस्स ठितिया वक्खमानंयेव अविसिट्ठं आरम्मणभावं जोतेति. कामं तीसुपि पदेसु “पवत्तेति”इच्चेव अत्थो वुत्तो, वत्तनत्थो पन चेतनादीनं यथाक्कमं चेतयनपकप्पनानुसयनरूपो विसिट्ठट्ठो दट्ठब्बो. तेभूमककुसलाकुसलचेतना गहिता कम्मविञ्ञाणस्स पच्चयनिद्धारणमेतन्ति. तण्हादिट्ठिकप्पा गहिता यथारहन्ति अधिप्पायो. अट्ठसुपि हि लोभसहगतचित्तेसु तण्हाकप्पो, तत्थ चतूस्वेव दिट्ठिकप्पोति. कामं अनुसया लोकियकुसलचेतनासुपि अनुसेन्तियेव, अकुसलेसु पन पवत्ति पाकटाति “द्वादसन्नं चेतनानन्”ति वुत्तं. सहजातकोटियाति इदं पच्चुप्पन्नापि कामरागादयो अनुसयाव वुच्चन्ति तंसदिसतायाति वुत्तं. न हि कालभेदेन लक्खणप्पभेदो अत्थीति. अनागता एव हि कामरागादयो निप्परियायतो “अनुसया”ति वत्तब्बतं अरहन्ति. पच्चयुप्पन्नो वट्टतीति आह “आरम्मणं पच्चयो”ति. कम्मविञ्ञाणस्स ठितत्थन्ति कम्मविञ्ञाणस्सेव पवत्तिया. तस्मिं पच्चये सतीति तस्मिं चेतनापकप्पनानुसयसञ्ञिते पच्चये सति पतिट्ठा विञ्ञाणस्स होति. सन्ताने फलदानसमत्थतायेव होतीति “पतिट्ठा होति, तस्मिं पतिट्ठिते”ति वुत्तं. सन्निट्ठापकचेतनावसेन विरुळ्हेति. पतिट्ठितेति हि इमिना कम्मस्स कतभावो वुत्तो, “विरुळ्हे”ति इमिना उपचितभावो. तेनाह “कम्मं जवापेत्वा”ति-आदि. तत्थ पुरेतरं उप्पन्नाहि कम्मचेतनाहि लद्धपच्चयत्ता बलप्पत्ताय सन्निट्ठापकचेतनाय कम्मविञ्ञाणं लद्धपतिट्ठं विरुळ्हमूलञ्च होतीति वुत्तं “निब्बत्तमूले जाते”ति. तथा हि सन्निट्ठापकचेतना विपाकं देन्तं अनन्तरे जातिवसेन देति उपपज्जवेदनीयकम्मन्ति.
तेभूमकचेतनायाति तेभूमककुसलाकुसलचेतनाय. अप्पवत्तनक्खणोति इध पवत्तनक्खणो जायमानक्खणो. न जायमानक्खणो अप्पवत्तनक्खणो न केवलं भङ्गक्खणो अप्पहीनानुसयस्स अधिप्पेतत्ता. अप्पहीनकोटियाति असमुच्छिन्नभावेन. तदिदं तेभूमककुसलाकुसलचेतनासु अप्पवत्तमानासु अनुसयानं सहजातकोटि-आदिना पवत्ति नाम नत्थि, विपाकादीसु अप्पहीनकोटिया पवत्तति करोन्तस्स अभावतोति इममत्थं सन्धाय वुत्तं. अवारितत्ताति पटिपक्खेति अवारितब्बत्ता. पच्चयोव होति विञ्ञाणस्स ठितिया.
पठमदुतियवारेहि वट्टं दस्सेत्वा ततियवारे “नो चे”ति-आदिना विवट्टं दस्सितन्ति “पठमपदे तेभूमककुसलाकुसलचेतना निवत्ता”ति-आदि वुत्तं. तत्थ निवत्ताति अकरणतो अप्पवत्तिया अपगता. तण्हादिट्ठियो निवत्ताति योजना. वुत्तप्पकारेसूति “तेभूमकविपाकेसू”ति-आदिना वुत्तप्पकारेसु.
एत्थाति इमस्मिं सुत्ते. एत्थ चेतनापकप्पनानं पवत्तनवसेन धम्मपरिच्छेदो दस्सितोति “चेतेतीति तेभूमककुसलाकुसलचेतना गहिता”ति-आदिनयो इधेव होतीति दस्सितो. चतस्सोति पटिघद्वयमोहमूलसमागता चतस्सो अकुसलचेतना. चतूसु अकुसलचेतनासूति यथावुत्तासु एव चतूसु अकुसलचेतनासु, इतरा पन “न पकप्पेती”ति इमिना पटिक्खेपेन निवत्ताति. सुत्ते आगतं वारेत्वाति “नो च पकप्पेती”ति एवं पटिक्खेपवसेन सुत्ते आगतं वज्जेत्वा. “न पकप्पेती”ति हि इमिना अट्ठसु लोभसहगतचित्तेसु सहजातकोटिया पवत्त-अनुसयो निवत्तितो तेसं चित्तानं अप्पवत्तनतो, तस्मा तं ठानं ठपेत्वाति अत्थो. पुरिमसदिसोव पुरिमनयेसु वुत्तनयेन गहेतब्बो धम्मपरिच्छेदत्ता.
तदप्पतिट्ठितेति समासभावतो विभत्तिलोपो, सन्धिवसेन द-कारागमो, तस्स अप्पतिट्ठितं तदप्पतिट्ठितं, तस्मिं तदप्पतिट्ठितेति एवमेत्थ समासपदसिद्धि दट्ठब्बा. एत्थाति एतस्मिं ततियवारे अरहत्तमग्गस्स किच्चं कथितं सब्बसो अनुसयनिब्बत्तिभेदनतो. खीणासवस्स किच्चकरणन्तिपि वत्तुं वट्टति सब्बसो वेदनादीनं पटिक्खेपभावतो. नव लोकुत्तरधम्मातिपि वत्तुं वट्टति मग्गपटिपाटिया अनुसयसमुग्घाटनतो मग्गानन्तरानि फलानि, तदुभयारम्मणञ्च निब्बानन्ति. विञ्ञाणस्साति कम्मविञ्ञाणस्स. पुनब्भवसीसेन अनन्तरभवसङ्गहितं नामरूपं पटिसन्धिविञ्ञाणमेव वा गहितन्ति आह “पुनब्भवस्स च अन्तरे एको सन्धी”ति. भवजातीनन्ति एत्थ “दुतियभवस्स ततियभवे जातिया”ति एवं परम्परवसेन गहेतब्बं. आयतिं पुनब्भवाभिनिब्बत्तिगहणेन पन नानन्तरियतो कम्मभवो गहितो, जातिहेतुफलसिद्धिपेत्थ वुत्ता एवाति वेदितब्बं. एत्थ च “नो चे, भिक्खवे, चेतेति नो च पकप्पेति, अथ खो अनुसेती”ति एवं भगवता दुतियनये पुब्बभागे भवनिब्बत्तककुसलाकुसलायूहनं, पकप्पनञ्च विनापि भवेसु दिट्ठादीनवस्स योगिनो अनुसयपच्चया विपस्सनाचेतनापि पटिसन्धिजनका होतीति दस्सनत्थं कुसलाकुसलस्स अप्पवत्ति चेपि, तदा विज्जमानतेभूमकविपाकादिधम्मेसु अप्पहीनकोटिया अनुसयितकिलेसप्पच्चया भववज्जस्स कम्मविञ्ञाणस्स पतिट्ठितता होतीति दस्सनत्थञ्च वुत्तो. “न चेतेति पकप्पेति अनुसेती”ति अयं नयो न गहितो चेतनं विना पकप्पनस्स अभावतो.

चेतनासुत्तवण्णना निट्ठिता.