2. सारणीयसुत्तं
12. “तीणिमानि भिक्खवे, रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयानि [सरणीयानि (सी. स्या. कं. पी.)] भवन्ति. कतमानि तीणि? यस्मिं, भिक्खवे, पदेसे राजा खत्तियो मुद्धावसित्तो जातो होति. इदं, भिक्खवे, पठमं रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयं होति. “पुन चपरं, भिक्खवे, यस्मिं पदेसे राजा खत्तियो मुद्धावसित्तो होति. इदं, भिक्खवे, दुतियं रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयं होति. “पुन चपरं, भिक्खवे, यस्मिं पदेसे राजा खत्तियो मुद्धावसित्तो सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति. इदं, भिक्खवे, ततियं रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयं होति. इमानि खो, भिक्खवे, तीणि रञ्ञो खत्तियस्स मुद्धावसित्तस्स यावजीवं सारणीयानि भवन्ति. “एवमेवं खो, भिक्खवे, तीणिमानि भिक्खुस्स यावजीवं सारणीयानि भवन्ति. कतमानि तीणि? यस्मिं, भिक्खवे, पदेसे भिक्खु केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो होति. इदं, भिक्खवे, पठमं भिक्खुस्स यावजीवं सारणीयं होति. “पुन चपरं, भिक्खवे, यस्मिं पदेसे भिक्खु ‘इदं दुक्खन्’ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. इदं, भिक्खवे, दुतियं भिक्खुस्स यावजीवं सारणीयं होति. “पुन चपरं, भिक्खवे, यस्मिं पदेसे भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इदं, भिक्खवे, ततियं भिक्खुस्स यावजीवं सारणीयं होति. इमानि खो, भिक्खवे, तीणि भिक्खुस्स यावजीवं सारणीयानि भवन्ती”ति. दुतियं.