3. चिन्तीसुत्तं
3. “तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि कतमानि तीणि? इध, भिक्खवे, बालो दुच्चिन्तितचिन्ती च होति दुब्भासितभासी च दुक्कटकम्मकारी च. नो चेदं [नो चेतं (स्या. कं. क.)], भिक्खवे, बालो दुच्चिन्तितचिन्ती च अभविस्स दुब्भासितभासी च दुक्कटकम्मकारी च, केन नं पण्डिता जानेय्युं [तेन नं पण्डिता न जानेय्युं (क.), न नं पण्डिता जानेय्युं (?)]– ‘बालो अयं भवं असप्पुरिसो’ति? यस्मा च खो, भिक्खवे, बालो दुच्चिन्तितचिन्ती च होति दुब्भासितभासी च दुक्कटकम्मकारी च तस्मा नं पण्डिता जानन्ति– ‘बालो अयं भवं असप्पुरिसो’ति. इमानि खो, भिक्खवे, तीणि बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि. “तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानि. कतमानि तीणि? इध, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च होति सुभासितभासी च सुकतकम्मकारी च. नो चेदं, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च अभविस्स सुभासितभासी च सुकतकम्मकारी च, केन नं पण्डिता जानेय्युं– ‘पण्डितो अयं भवं सप्पुरिसो’ति? यस्मा च खो, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च होति सुभासितभासी च सुकतकम्मकारी च तस्मा नं पण्डिता जानन्ति– ‘पण्डितो अयं भवं सप्पुरिसो’ति. इमानि खो, भिक्खवे, तीणि पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानि. तस्मातिह…. ततियं.