8. गूथभाणीसुत्तं
28. “तयोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं कतमे तयो? गूथभाणी, पुप्फभाणी, मधुभाणी. कतमो च, भिक्खवे, पुग्गलो गूथभाणी? इध, भिक्खवे, एकच्चो पुग्गलो सभग्गतो वा परिसग्गतो वा [सभागतो वा परिसागतो वा (स्या. कं.)] ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो– ‘एहम्भो पुरिस, यं जानासि तं वदेही’ति. सो अजानं वा आह ‘जानामी’ति, जानं वा आह ‘न जानामी’ति, अपस्सं वा आह ‘पस्सामी’ति, पस्सं वा आह ‘न पस्सामी’ति [म. नि. 1.440; पु. प. 91]; इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासिता होति. अयं वुच्चति, भिक्खवे, पुग्गलो गूथभाणी. “कतमो च, भिक्खवे, पुग्गलो पुप्फभाणी? इध, भिक्खवे, एकच्चो पुग्गलो सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो– ‘एहम्भो पुरिस, यं पजानासि तं वदेही’ति, सो अजानं वा आह ‘न जानामी’ति, जानं वा आह ‘जानामी’ति, अपस्सं वा आह ‘न पस्सामी’ति, पस्सं वा आह ‘पस्सामी’ति; इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा न सम्पजानमुसा भासिता होति. अयं वुच्चति, भिक्खवे, पुग्गलो पुप्फभाणी. “कतमो च, भिक्खवे, पुग्गलो मधुभाणी? इध, भिक्खवे, एकच्चो पुग्गलो फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति; या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति. अयं वुच्चति, भिक्खवे, पुग्गलो मधुभाणी. इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिन्”ति. अट्ठमं.