3. अत्थवससुत्तं
43. “तयो भिक्खवे, अत्थवसे सम्पस्समानेन अलमेव परेसं धम्मं देसेतुं. कतमे तयो? यो धम्मं देसेति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो धम्मं सुणाति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो चेव धम्मं देसेति यो च धम्मं सुणाति उभो अत्थप्पटिसंवेदिनो च होन्ति धम्मप्पटिसंवेदिनो च. इमे खो, भिक्खवे, तयो अत्थवसे सम्पस्समानेन अलमेव परेसं धम्मं देसेतुन्”ति. ततियं.
4. कथापवत्तिसुत्तं
44. “तीहि, भिक्खवे, ठानेहि कथा पवत्तिनी होति. कतमेहि तीहि? यो धम्मं देसेति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो धम्मं सुणाति सो अत्थप्पटिसंवेदी च होति धम्मप्पटिसंवेदी च. यो चेव धम्मं देसेति यो च धम्मं सुणाति उभो अत्थप्पटिसंवेदिनो च होन्ति धम्मप्पटिसंवेदिनो च. इमेहि खो, भिक्खवे, तीहि ठानेहि कथा पवत्तिनी होती”ति. चतुत्थं.