सत्तरथविनीतवण्णना

259. सत्त रथविनीतानीति विनीत-अस्साजानिययुत्ते सत्त रथे. यावदेव, चित्तविसुद्धत्थाति आवुसो, अयं सीलविसुद्धि नाम, यावदेव, चित्तविसुद्धत्था. चित्तविसुद्धत्थाति निस्सक्कवचनमेतं. अयं पनेत्थ अत्थो, यावदेव, चित्तविसुद्धिसङ्खाता अत्था, ताव अयं सीलविसुद्धि नाम इच्छितब्बा. या पन अयं चित्तविसुद्धि, एसा सीलविसुद्धिया अत्थो, अयं कोटि, इदं परियोसानं, चित्तविसुद्धियं ठितस्स हि सीलविसुद्धिकिच्चं कतं नाम होतीति. एस नयो सब्बपदेसु.
इदं पनेत्थ ओपम्मसंसन्दनं– राजा पसेनदि कोसलो विय हि जरामरणभीरुको योगावचरो दट्ठब्बो. सावत्थिनगरं विय सक्कायनगरं, साकेतनगरं विय निब्बाननगरं, रञ्ञो साकेते वड्ढि-आवहस्स सीघं गन्त्वा पापुणितब्बस्स अच्चायिकस्स किच्चस्स उप्पादकालो विय योगिनो अनभिसमेतानं चतुन्नं अरियसच्चानं अभिसमयकिच्चस्स उप्पादकालो. सत्त रथविनीतानि विय सत्त विसुद्धियो, पठमं रथविनीतं आरुळ्हकालो विय सीलविसुद्धियं ठितकालो, पठमरथविनीतादीहि दुतियादीनि आरुळ्हकालो विय सीलविसुद्धि-आदीहि चित्तविसुद्धि-आदीसु ठितकालो. सत्तमेन रथविनीतेन साकेते अन्तेपुरद्वारे ओरुय्ह उपरिपासादे ञातिमित्तगणपरिवुतस्स सुरसभोजनपरिभोगकालो विय योगिनो ञाणदस्सनविसुद्धिया सब्बकिलेसे खेपेत्वा धम्मवरपासादं आरुय्ह परोपण्णासकुसलधम्मपरिवारस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा निरोधसयने निसिन्नस्स लोकुत्तरसुखानुभवनकालो दट्ठब्बो.
इति आयस्मन्तं पुण्णं दसकथावत्थुलाभिं धम्मसेनापतिसारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छि. आयस्मा पुण्णो दस कथावत्थूनि विस्सज्जेसि. एवं पुच्छन्तो पन धम्मसेनापति किं जानित्वा पुच्छि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं पुच्छि, उदाहु अतित्थकुसलो हुत्वा अविसयस्मिं? पुण्णत्थेरोपि च किं जानित्वा विस्सज्जेसि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं विस्सज्जेसि, उदाहु अतित्थकुसलो हुत्वा अविसयेति? जानित्वा तित्थकुसलो हुत्वा विसये पुच्छीति हि वदमानो धम्मसेनापतिंयेव वदेय्य. जानित्वा तित्थकुसलो हुत्वा विसये विस्सज्जेसीति वदमानो पुण्णत्थेरंयेव वदेय्य. यञ्हि विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं. यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं. तदमिना नयेन वेदितब्बं.
विसुद्धीसु हि एका सीलविसुद्धि चत्तारि कथावत्थूनि हुत्वा आगता अप्पिच्छकथा सन्तुट्ठिकथा असंसग्गकथा, सीलकथाति. एका चित्तविसुद्धि तीणि कथावत्थूनि हुत्वा आगता– पविवेककथा, वीरियारम्भकथा, समाधिकथाति, एवं ताव यं विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं. कथावत्थूसु पन एका पञ्ञाकथा पञ्च विसुद्धियो हुत्वा आगता– दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि, ञाणदस्सनविसुद्धीति, एवं यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं. तस्मा सारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छन्तो न अञ्ञं पुच्छि, दस कथावत्थूनियेव पुच्छि. पुण्णत्थेरोपि सत्त विसुद्धियो विस्सज्जेन्तो न अञ्ञं विस्सज्जेसि, दस कथावत्थूनियेव विस्सज्जेसीति. इति उभोपेते जानित्वा तित्थकुसला हुत्वा विसयेव पञ्हं पुच्छिंसु चेव विस्सज्जेसुं चाति वेदितब्बो.
260. को नामो आयस्माति न थेरो तस्स नामं न जानाति. जानन्तोयेव पन सम्मोदितुं लभिस्सामीति पुच्छि. कथञ्च पनायस्मन्तन्ति इदं पन थेरो सम्मोदमानो आह. मन्ताणिपुत्तोति मन्ताणिया ब्राह्मणिया पुत्तो. यथा तन्ति एत्थ तन्ति निपातमत्तं, यथा सुतवता सावकेन ब्याकातब्बा, एवमेव ब्याकताति अयमेत्थ सङ्खेपत्थो. अनुमस्स अनुमस्साति दस कथावत्थूनि ओगाहेत्वा अनुपविसित्वा. चेलण्डुपकेनाति एत्थ चेलं वुच्चति वत्थं, अण्डुपकं चुम्बटकं. वत्थचुम्बटकं सीसे कत्वा आयस्मन्तं तत्थ निसीदापेत्वा परिहरन्तापि सब्रह्मचारी दस्सनाय लभेय्युं, एवं लद्धदस्सनम्पि तेसं लाभायेवाति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि. एवं अपरिहरन्तेन हि पञ्हं वा पुच्छितुकामेन धम्मं वा सोतुकामेन “थेरो कत्थ ठितो कत्थ निसिन्नो”ति परियेसन्तेन चरितब्बं होति. एवं परिहरन्ता पन इच्छितिच्छितक्खणेयेव सीसतो ओरोपेत्वा महारहे आसने निसीदापेत्वा सक्का होन्ति पञ्हं वा पुच्छितुं धम्मं वा सोतुं. इति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि.
सारिपुत्तोति च पन मन्ति सारिया ब्राह्मणिया पुत्तोति च पन एवं मं सब्रह्मचारी जानन्ति. सत्थुकप्पेनाति सत्थुसदिसेन. इति एकपदेनेव आयस्मा पुण्णो सारिपुत्तत्थेरं चन्दमण्डलं आहच्च ठपेन्तो विय उक्खिपि. थेरस्स हि इमस्मिं ठाने एकन्तधम्मकथिकभावो पाकटो अहोसि. अमच्चञ्हि पुरोहितं महन्तोति वदमानो राजसदिसोति वदेय्य, गोणं हत्थिप्पमाणोति, वापिं समुद्दप्पमाणोति, आलोकं चन्दिमसूरियालोकप्पमाणोति, इतो परं एतेसं महन्तभावकथा नाम नत्थि. सावकम्पि महाति वदन्तो सत्थुपटिभागोति वदेय्य, इतो परं तस्स महन्तभावकथा नाम नत्थि. इच्चायस्मा पुण्णो एकपदेनेव थेरं चन्दमण्डलं आहच्च ठपेन्तो विय उक्खिपि.
एत्तकम्पि नो नप्पटिभासेय्याति पटिसम्भिदापत्तस्स अप्पटिभानं नाम नत्थि. या पनायं उपमा आहटा, तं न आहरेय्याम, अत्थमेव कथेय्याम. उपमा हि अजानन्तानं आहरीयतीति अयमेत्थ अधिप्पायो. अट्ठकथायं पन इदम्पि पटिक्खिपित्वा उपमा नाम बुद्धानम्पि सन्तिके आहरीयति, थेरं पनेस अपचायमानो एवमाहाति.
अनुमस्स अनुमस्स पुच्छिताति दस कथावत्थूनि ओगाहेत्वा ओगाहेत्वा पुच्छिता. किं पन पञ्हस्स पुच्छनं भारियं, उदाहु विस्सज्जनन्ति? उग्गहेत्वा पुच्छनं नो भारियं, विस्सज्जनं पन भारियं. सहेतुकं वा सकारणं कत्वा पुच्छनम्पि विस्सज्जनम्पि भारियमेव. समनुमोदिंसूति समचित्ता हुत्वा अनुमोदिंसु. इति यथानुसन्धिनाव देसना निट्ठिताति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

रथविनीतसुत्तवण्णना निट्ठिता.