5. निवापसुत्तवण्णना
261. एवं मे सुतन्ति निवापसुत्तं. तत्थ नेवापिकोति यो मिगानं गहणत्थाय अरञ्ञे तिणबीजानि वपति “इदं तिणं खादितुं आगते मिगे सुखं गण्हिस्सामी”ति. निवापन्ति वप्पं. निवुत्तन्ति वपितं. मिगजाताति मिगघटा. अनुपखज्जाति अनुपविसित्वा. मुच्छिताति तण्हामुच्छनाय मुच्छिता, तण्हाय हदयं पविसित्वा मुच्छनाकारं पापिताति अत्थो. मदं आपज्जिस्सन्तीति मानमदं आपज्जिस्सन्ति. पमादन्ति विस्सट्ठसतिभावं. यथाकामकरणीया भविस्सन्तीति यथा इच्छिस्साम, तथा कातब्बा भविस्सन्ति. इमस्मिं निवापेति इमस्मिं निवापट्ठाने. एकं किर निवापतिणं नाम अत्थि निदाघभद्दकं, तं यथा यथा निदाघो होति, तथा तथा नीवारवनं विय मेघमाला विय च एकग्घनं होति, तं लुद्दका एकस्मिं उदकफासुकट्ठाने कसित्वा वपित्वा वतिं कत्वा द्वारं योजेत्वा रक्खन्ति. अथ यदा महानिदाघे सब्बतिणानि सुक्खानि होन्ति, जिव्हातेमनमत्तम्पि उदकं दुल्लभं होति, तदा मिगजाता सुक्खतिणानि चेव पुराणपण्णानि च खादन्ता कम्पमाना विय विचरन्ता निवापतिणस्स गन्धं घायित्वा वधबन्धनादीनि अगणयित्वा वतिं अज्झोत्थरन्ता पविसन्ति. तेसञ्हि निवापतिणं अतिविय पियं होति मनापं. नेवापिको ते दिस्वा द्वे तीणि दिवसानि पमत्तो विय होति, द्वारं विवरित्वा तिट्ठति. अन्तोनिवापट्ठाने तहिं तहिं उदक-आवाटकापि होन्ति, मिगा विवटद्वारेन पविसित्वा खादितमत्तकं पिवितमत्तकमेव कत्वा पक्कमन्ति, पुनदिवसे किञ्चि न करोन्तीति कण्णे चालयमाना खादित्वा पिवित्वा अतरमाना गच्छन्ति, पुनदिवसे कोचि किञ्चि कत्ता नत्थीति यावदत्थं खादित्वा पिवित्वा मण्डलगुम्बं पविसित्वा निपज्जन्ति. लुद्दका तेसं पमत्तभावं जानित्वा द्वारं पिधाय सम्परिवारेत्वा कोटितो पट्ठाय कोट्टेत्वा गच्छन्ति, एवं ते तस्मिं निवापे नेवापिकस्स यथाकामकरणीया भवन्ति. 262. तत्र, भिक्खवेति, भिक्खवे, तेसु मिगजातेसु. पठमा मिगजाताति, मिगजाता पठमदुतिया नाम नत्थि. भगवा पन आगतपटिपाटिवसेन कप्पेत्वा पठमा, दुतिया, ततिया चतुत्थाति नामं आरोपेत्वा दस्सेसि. इद्धानुभावाति यथाकामं कत्तब्बभावतो; वसीभावोयेव हि एत्थ इद्धीति च आनुभावोति च अधिप्पेतो. 263. भयभोगाति भयेन भोगतो. बलवीरियन्ति अपरापरं सञ्चरणवायोधातु, सा परिहायीति अत्थो. 264. उपनिस्साय आसयं कप्पेय्यामाति अन्तो निपज्जित्वा खादन्तानम्पि भयमेव, बाहिरतो आगन्त्वा खादन्तानम्पि भयमेव, मयं पन अमुं निवापट्ठानं निस्साय एकमन्ते आसयं कप्पेय्यामाति चिन्तयिंसु. उपनिस्साय आसयं कप्पयिंसूति लुद्दका नाम न सब्बकालं अप्पमत्ता होन्ति. मयं तत्थ तत्थ मण्डलगुम्बेसु चेव वतिपादेसु च निपज्जित्वा एतेसु मुखधोवनत्थं वा आहारकिच्चकरणत्थं वा पक्कन्तेसु निवापवत्थुं पविसित्वा खादितमत्तं कत्वा अम्हाकं वसनट्ठानं पविसिस्सामाति निवापवत्थुं उपनिस्साय गहनेसु गुम्बवतिपादादीसु आसयं कप्पयिंसु. भुञ्जिंसूति वुत्तनयेन लुद्दकानं पमादकालं ञत्वा सीघं सीघं पविसित्वा भुञ्जिंसु. केतबिनोति सिक्खितकेराटिका. इद्धिमन्ताति इद्धिमन्तो विय. परजनाति यक्खा. इमे न मिगजाताति. आगतिं वा गतिं वाति इमिना नाम ठानेन आगच्छन्ति, अमुत्र गच्छन्तीति इदं नेसं न जानाम. दण्डवाकराहीति दण्डवाकरजालेहि. समन्ता सप्पदेसं अनुपरिवारेसुन्ति अतिमायाविनो एते, न दूरं गमिस्सन्ति, सन्तिकेयेव निपन्ना भविस्सन्तीति निवापक्खेत्तस्स समन्ता सप्पदेसं महन्तं ओकासं अनुपरिवारेसुं. अद्दसंसूति एवं परिवारेत्वा वाकरजालं समन्ततो चालेत्वा ओलोकेन्ता अद्दसंसु. यत्थ तेति यस्मिं ठाने ते गाहं अगमंसु, तं ठानं अद्दसंसूति अत्थो. 265. यंनून मयं यत्थ अगतीति ते किर एवं चिन्तयिंसु– “अन्तो निपज्जित्वा अन्तो खादन्तानम्पि भयमेव, बाहिरतो आगन्त्वा खादन्तानम्पि सन्तिके वसित्वा खादन्तानम्पि भयमेव, तेपि हि वाकरजालेन परिक्खिपित्वा गहितायेवा”ति, तेन तेसं एतदहोसि– “यंनून मयं यत्थ नेवापिकस्स च नेवापिकपरिसाय च अगति अविसयो, तत्थ तत्थ सेय्यं कप्पेय्यामा”ति. अञ्ञे घट्टेस्सन्तीति ततो ततो दूरतरवासिनो अञ्ञे घट्टेस्सन्ति. ते घट्टिता अञ्ञेति तेपि घट्टिता अञ्ञे ततो दूरतरवासिनो घट्टेस्सन्ति. एवं इमं निवापं निवुत्तं सब्बसो मिगजाता परिमुच्चिस्सन्तीति एवं इमं अम्हेहि निवुत्तं निवापं सब्बे मिगघटा मिगसङ्घा विस्सज्जेस्सन्ति परिच्चजिस्सन्ति. अज्झुपेक्खेय्यामाति तेसं गहणे अब्यावटा भवेय्यामाति; यथा तथा आगच्छन्तेसु हि तरुणपोतको वा महल्लको वा दुब्बलो वा यूथपरिहीनो वा सक्का होन्ति लद्धुं, अनागच्छन्तेसु किञ्चि नत्थि. अज्झुपेक्खिंसु खो, भिक्खवेति एवं चिन्तेत्वा अब्यावटाव अहेसुं. 267. अमुं निवापं निवुत्तं मारस्स अमूनि च लोकामिसानीति एत्थ निवापोति वा लोकामिसानीति वा वट्टामिसभूतानं पञ्चन्नं कामगुणानमेतं अधिवचनं. मारो न च बीजानि विय कामगुणे वपेन्तो आहिण्डति, कामगुणगिद्धानं पन उपरि वसं वत्तेति, तस्मा कामगुणा मारस्स निवापा नाम होन्ति. तेन वुत्तं– “अमुं निवापं निवुत्तं मारस्सा”ति. न परिमुच्चिंसु मारस्स इद्धानुभावाति मारस्स वसं गता अहेसुं, यथाकामकरणीया. अयं सपुत्तभरियपब्बज्जाय आगत-उपमा. 268. चेतोविमुत्ति परिहायीति एत्थ चेतोविमुत्ति नाम अरञ्ञे वसिस्सामाति उप्पन्न-अज्झासयो; सो परिहायीति अत्थो. तथूपमे अहं इमे दुतियेति अयं ब्राह्मणधम्मिकपब्बज्जाय उपमा. ब्राह्मणा हि अट्ठचत्तालीसवस्सानि कोमारब्रह्मचरियं चरित्वा वट्टुपच्छेदभयेन पवेणिं घटयिस्सामाति धनं परियेसित्वा भरियं गहेत्वा अगारमज्झे वसन्ता एकस्मिं पुत्ते जाते “अम्हाकं पुत्तो जातो वट्टं न उच्छिन्नं पवेणि घटिता”ति पुन निक्खमित्वा पब्बजन्ति वा तमेव वा स’कलत्तवासं वसन्ति. 269. एवञ्हि ते, भिक्खवे, ततियापि समणब्राह्मणा न परिमुच्चिंसूति पुरिमा विय तेपि मारस्स इद्धानुभावा न मुच्चिंसु; यथाकामकरणीयाव अहेसुं. किं पन ते अकंसूति? गामनिगमराजधानियो ओसरित्वा तेसु तेसु आराम-उय्यानट्ठानेसु अस्समं मापेत्वा निवसन्ता कुलदारके हत्थि-अस्सरथसिप्पादीनि नानप्पकारानि सिप्पानि सिक्खापेसुं. इति ते वाकरजालेन ततिया मिगजाता विय मारस्स पापिमतो दिट्ठिजालेन परिक्खिपित्वा यथाकामकरणीया अहेसुं. 270. तथूपमे अहं इमे चतुत्थेति अयं इमस्स सासनस्स उपमा आहटा. 271. अन्धमकासि मारन्ति न मारस्स अक्खीनि भिन्दि. विपस्सनापादकज्झानं समापन्नस्स पन भिक्खुनो इमं नाम आरम्मणं निस्साय चित्तं वत्ततीति मारो पस्सितुं न सक्कोति. तेन वुत्तं– “अन्धमकासि मारन्”ति. अपदं वधित्वा मारचक्खुन्ति तेनेव परियायेन यथा मारस्स चक्खु अपदं होति निप्पदं, अप्पतिट्ठं, निरारम्मणं, एवं वधित्वाति अत्थो. अदस्सनं गतो पापिमतोति तेनेव परियायेन मारस्स पापिमतो अदस्सनं गतो. न हि सो अत्तनो मंसचक्खुना तस्स विपस्सनापादकज्झानं समापन्नस्स भिक्खुनो ञाणसरीरं दट्ठुं सक्कोति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति मग्गपञ्ञाय चत्तारि अरियसच्चानि दिस्वा चत्तारो आसवा परिक्खीणा होन्ति. तिण्णो लोके विसत्तिकन्ति लोके सत्तविसत्तभावेन विसत्तिकाति एवं सङ्खं गतं. अथ वा “विसत्तिकाति केनट्ठेन विसत्तिका? विसताति विसत्तिका विसटाति विसत्तिका, विपुलाति विसत्तिका, विसालाति विसत्तिका, विसमाति विसत्तिका, विसक्कतीति विसत्तिका, विसं हरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे”ति (महानि. 3; चूळनि. मेत्तगूमाणवपुच्छानिद्देस 22, खग्गविसाणसुत्तनिद्देस 124) विसत्तिका. एवं विसत्तिकाति सङ्खं गतं तण्हं तिण्णो नित्तिण्णो उत्तिण्णो. तेन वुच्चति– “तिण्णो लोके विसत्तिकन्”ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
निवापसुत्तवण्णना निट्ठिता.