6. पासरासिसुत्तवण्णना

272. एवं मे सुतन्ति पासरासिसुत्तं. तत्थ साधु मयं, आवुसोति आयाचन्ता भणन्ति. एते किर पञ्चसता भिक्खू जनपदवासिनो “दसबलं पस्सिस्सामा”ति सावत्थिं अनुप्पत्ता. सत्थुदस्सनं पन एतेहि लद्धं, धम्मिं कथं न ताव सुणन्ति. ते सत्थुगारवेन “अम्हाकं, भन्ते धम्मकथं कथेथा”ति वत्तुं न सक्कोन्ति. बुद्धा हि गरू होन्ति, एकचारिको सीहो मिगराजा विय, पभिन्नकुञ्जरो विय, फणकत-आसीविसो विय, महा-अग्गिक्खन्धो विय च दुरासदा वुत्तम्पि चेतं–
“आसीविसो यथा घोरो, मिगराजाव केसरी;
नागोव कुञ्जरो दन्ती, एवं बुद्धा दुरासदा”ति.
एवं दुरासदं सत्थारं ते भिक्खू सयं याचितुं असक्कोन्ता आयस्मन्तं आनन्दं याचमाना “साधु मयं, आवुसो”ति आहंसु.
अप्पेव नामाति अपि नाम लभेय्याथ. कस्मा पन थेरो ते भिक्खू “रम्मकस्स ब्राह्मणस्स अस्समं उपसङ्कमेय्याथा”ति आह? पाकटकिरियताय. दसबलस्स हि किरिया थेरस्स पाकटा होति; जानाति थेरो, “अज्ज सत्था जेतवने वसित्वा पुब्बारामे दिवाविहारं करिस्सति; अज्ज पुब्बारामे वसित्वा जेतवने दिवाविहारं करिस्सति; अज्ज एककोव पिण्डाय पविसिस्सति; अज्ज भिक्खुसङ्घपरिवुतो इमस्मिं काले जनपदचारिकं निक्खमिस्सती”ति. किं पनस्स एवं जाननत्थं चेतोपरियञाणं अत्थीति? नत्थि. अनुमानबुद्धिया पन कतकिरियाय नयग्गाहेन जानाति. यञ्हि दिवसं भगवा जेतवने वसित्वा पुब्बारामे दिवाविहारं कातुकामो होति, तदा सेनासनपरिक्खारभण्डानं पटिसामनाकारं दस्सेति, थेरो सम्मज्जनिसङ्कारछड्डनकादीनि पटिसामेति. पुब्बारामे वसित्वा जेतवनं दिवाविहाराय आगमनकालेपि एसेव नयो.
यदा पन एकको पिण्डाय पविसितुकामो होति, तदा पातोव सरीरपटिजग्गनं कत्वा गन्धकुटिं पविसित्वा द्वारं पिधाय फलसमापत्तिं अप्पेत्वा निसीदति. थेरो “अज्ज भगवा बोधनेय्यबन्धवं दिस्वा निसिन्नो”ति ताय सञ्ञाय ञत्वा “अज्ज, आवुसो, भगवा एकको पविसितुकामो, तुम्हे भिक्खाचारसज्जा होथा”ति भिक्खूनं सञ्ञं देति. यदा पन भिक्खुसङ्घपरिवारो पविसितुकामो होति, तदा गन्धकुटिद्वारं उपड्ढपिदहितं कत्वा फलसमापत्तिं अप्पेत्वा निसीदति, थेरो ताय सञ्ञाय ञत्वा पत्तचीवरग्गहणत्थाय भिक्खूनं सञ्ञं देति. यदा जनपदचारिकं निक्खमितुकामो होति, तदा एकं द्वे आलोपे अतिरेकं भुञ्जति, सब्बकालं चङ्कमनञ्चारुय्ह अपरापरं चङ्कमति, थेरो ताय सञ्ञाय ञत्वा “भगवा, आवुसो, जनपदचारिकं चरितुकामो, तुम्हाकं कत्तब्बं करोथा”ति भिक्खूनं सञ्ञं देति.
भगवा पठमबोधियं वीसति वस्सानि अनिबद्धवासो अहोसि, पच्छा पञ्चवीसति वस्सानि अब्बोकिण्णं सावत्थिंयेव उपनिस्साय वसन्तो एकदिवसे द्वे ठानानि परिभुञ्जति. जेतवने रत्तिं वसित्वा पुनदिवसे भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन सावत्थिं पिण्डाय पविसित्वा पाचीनद्वारेन निक्खमित्वा पुब्बारामे दिवाविहारं करोति. पुब्बारामे रत्तिं वसित्वा पुनदिवसे पाचीनद्वारेन सावत्थिं पिण्डाय पविसित्वा दक्खिणद्वारेन निक्खमित्वा जेतवने दिवाविहारं करोति. कस्मा? द्विन्नं कुलानं अनुकम्पाय. मनुस्सत्तभावे ठितेन हि अनाथपिण्डिकेन विय अञ्ञेन केनचि, मातुगामत्तभावे ठिताय च विसाखाय विय अञ्ञाय इत्थिया तथागतं उद्दिस्स धनपरिच्चागो कतो नाम नत्थि, तस्मा भगवा तेसं अनुकम्पाय एकदिवसे इमानि द्वे ठानानि परिभुञ्जति. तस्मिं पन दिवसे जेतवने वसि, तस्मा थेरो– “अज्ज भगवा सावत्थियं पिण्डाय चरित्वा सायन्हकाले गत्तानि परिसिञ्चनत्थाय पुब्बकोट्ठकं गमिस्सति; अथाहं गत्तानि परिसिञ्चित्वा ठितं भगवन्तं याचित्वा रम्मकस्स ब्राह्मणस्स अस्समं गहेत्वा गमिस्सामि. एवमिमे भिक्खू भगवतो सम्मुखा लभिस्सन्ति धम्मकथं सवनाया”ति चिन्तेत्वा ते भिक्खू एवमाह.
मिगारमातुपासादोति विसाखाय पासादो. सा हि मिगारेन सेट्ठिना मातुट्ठाने ठपितत्ता मिगारमाताति वुच्चति. पटिसल्लाना वुट्ठितोति तस्मिं किर पासादे द्विन्नं महासावकानं सिरिगब्भानं मज्झे भगवतो सिरिगब्भो अहोसि. थेरो द्वारं विवरित्वा अन्तोगब्भं सम्मज्जित्वा मालाकचवरं नीहरित्वा मञ्चपीठं पञ्ञपेत्वा सत्थु सञ्ञं अदासि. सत्था सिरिगब्भं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं उपगम्म दरथं पटिप्पस्सम्भेत्वा उट्ठाय फलसमापत्तिं अप्पेत्वा निसीदित्वा सायन्हसमये ततो वुट्ठासि. तं सन्धाय वुत्तं “पटिसल्लाना वुट्ठितो”ति.
परिसिञ्चितुन्ति यो हि चुण्णमत्तिकादीहि गत्तानि उब्बट्टेन्तो मल्लकमुट्ठादीहि वा घंसन्तो न्हायति, सो न्हायतीति वुच्चति. यो तथा अकत्वा पकतियाव न्हायति, सो परिसिञ्चतीति वुच्चति. भगवतोपि सरीरे तथा हरितब्बं रजोजल्लं नाम न उपलिम्पति, उतुग्गहणत्थं पन भगवा केवलं उदकं ओतरति. तेनाह– “गत्तानि परिसिञ्चितुन्”ति. पुब्बकोट्ठकोति पाचीनकोट्ठको.
सावत्थियं किर विहारो कदाचि महा होति कदाचि खुद्दको. तथा हि सो विपस्सिस्स भगवतो काले योजनिको अहोसि, सिखिस्स तिगावुतो, वेस्सभुस्स अड्ढयोजनिको, ककुसन्धस्स गावुतप्पमाणो, कोणागमनस्स अड्ढगावुतप्पमाणो, कस्सपस्स वीसति-उसभप्पमाणो, अम्हाकं भगवतो काले अट्ठकरीसप्पमाणो जातो. तम्पि नगरं तस्स विहारस्स कदाचि पाचीनतो होति, कदाचि दक्खिणतो, कदाचि पच्छिमतो, कदाचि उत्तरतो. जेतवने गन्धकुटियं पन चतुन्नं मञ्चपादानं पतिट्ठितट्ठानं अचलमेव.
चत्तारि हि अचलचेतियट्ठानानि नाम महाबोधिपल्लङ्कट्ठानं इसिपतने धम्मचक्कप्पवत्तनट्ठानं सङ्कस्सनगरद्वारे देवोरोहणकाले सोपानस्स पतिट्ठट्ठानं मञ्चपादट्ठानन्ति. अयं पन पुब्बकोट्ठको कस्सपदसबलस्स वीसति-उसभविहारकाले पाचीनद्वारे कोट्ठको अहोसि. सो इदानिपि पुब्बकोट्ठकोत्वेव पञ्ञायति. कस्सपदसबलस्स काले अचिरवती नगरं परिक्खिपित्वा सन्दमाना पुब्बकोट्ठकं पत्वा उदकेन भिन्दित्वा महन्तं उदकरहदं मापेसि समतित्थं अनुपुब्बगम्भीरं. तत्थ एकं रञ्ञो न्हानतित्थं, एकं नागरानं, एकं भिक्खुसङ्घस्स, एकं बुद्धानन्ति एवं पाटियेक्कानि न्हानतित्थानि होन्ति रमणीयानि विप्पकिण्णरजतपट्टसदिसवालिकानि. इति भगवा आयस्मता आनन्देन सद्धिं येन अयं एवरूपो पुब्बकोट्ठको तेनुपसङ्कमि गत्तानि परिसिञ्चितुं अथायस्मा आनन्दो उदकसाटिकं उपनेसि. भगवा रत्तदुपट्टं अपनेत्वा उदकसाटिकं निवासेसि. थेरो दुपट्टेन सद्धिं महाचीवरं अत्तनो हत्थगतमकासि. भगवा उदकं ओतरि. सहोतरणेनेवस्स उदके मच्छकच्छपा सब्बे सुवण्णवण्णा अहेसुं. यन्तनालिकाहि सुवण्णरसधारानिसिञ्चमानकालो विय सुवण्णपटपसारणकालो विय च अहोसि. अथ भगवतो न्हानवत्तं दस्सेत्वा न्हत्वा पच्चुत्तिण्णस्स थेरो रत्तदुपट्टं उपनेसि. भगवा तं निवासेत्वा विज्जुलतासदिसं कायबन्धनं बन्धित्वा महाचीवरं अन्तन्तेन संहरित्वा पदुमगब्भसदिसं कत्वा उपनीतं द्वीसु कण्णेसु गहेत्वा अट्ठासि. तेन वुत्तं– “पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासी”ति.
एवं ठितस्स पन भगवतो सरीरं विकसितकमलुप्पलसरं सब्बपालिफुल्लं पारिच्छत्तकं तारामरीचिविकसितं च गगनतलं सिरिया अवहसमानं विय विरोचित्थ. ब्यामप्पभापरिक्खेपविलासिनी चस्स द्वत्तिंसवरलक्खणमाला गन्थेत्वा ठपिता द्वत्तिंसचन्दमाला विय, द्वत्तिंससूरियमाला विय, पटिपाटिया ठपिता द्वत्तिंसचक्कवत्ति द्वत्तिंसदेवराजा द्वत्तिंसमहाब्रह्मानो विय च अतिविय विरोचित्थ, वण्णभूमिनामेसा. एवरूपेसु ठानेसु बुद्धानं सरीरवण्णं वा गुणवण्णं वा चुण्णियपदेहि वा गाथाहि वा अत्थञ्च उपमायो च कारणानि च आहरित्वा पटिबलेन धम्मकथिकेन पूरेत्वा कथेतुं वट्टतीति एवरूपेसु ठानेसु धम्मकथिकस्स थामो वेदितब्बो.
273. गत्तानि पुब्बापयमानोति पकतिभावं गमयमानो निरुदकानि कुरुमानो, सुक्खापयमानोति अत्थो. सोदकेन गत्तेन चीवरं पारुपन्तस्स हि चीवरे कण्णिका उट्ठहन्ति, परिक्खारभण्डं दुस्सति. बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति; पदुमपत्ते पक्खित्त-उदकबिन्दु विय उदकं विनिवत्तेत्वा गच्छति, एवं सन्तेपि सिक्खागारवताय भगवा, “पब्बजितवत्तं नामेतन्”ति महाचीवरं उभोसु कण्णेसु गहेत्वा पुरतो कायं पटिच्छादेत्वा अट्ठासि. तस्मिं खणे थेरो चिन्तेसि– “भगवा महाचीवरं पारुपित्वा मिगारमातुपासादं आरब्भ गमनाभिहारतो पट्ठाय दुन्निवत्तियो भविस्सति; बुद्धानञ्हि अधिप्पायकोपनं नाम एकचारिकसीहस्स गहणत्थं हत्थप्पसारणं विय; पभिन्नवरवारणस्स सोण्डाय परामसनं विय; उग्गतेजस्स आसीविसस्स गीवाय गहणं विय च भारियं होति. इधेव रम्मकस्स ब्राह्मणस्स अस्समस्स वण्णं कथेत्वा तत्थ गमनत्थाय भगवन्तं याचिस्सामी”ति. सो तथा अकासि. तेन वुत्तं– “अथ खो आयस्मा आनन्दो…पे… अनुकम्पं उपादाया”ति.
तत्थ अनुकम्पं उपादायाति भगवतो सम्मुखा धम्मिं कथं सोस्सामाति तं अस्समं गतानं पञ्चन्नं भिक्खुसतानं अनुकम्पं पटिच्च, तेसु कारुञ्ञं कत्वाति अत्थो. धम्मिया कथायाति दससु पारमितासु अञ्ञतराय पारमिया चेव महाभिनिक्खमनस्स च वण्णं कथयमाना सन्निसिन्ना होन्ति. आगमयमानोति ओलोकयमानो. अहं बुद्धोति सहसा अप्पविसित्वा याव सा कथा निट्ठाति, ताव अट्ठासीति अत्थो. अग्गळं आकोटेसीति अग्गनखेन कवाटे सञ्ञं अदासि. विवरिंसूति सोतं ओदहित्वाव निसिन्नत्ता तङ्खणंयेव आगन्त्वा विवरिंसु.
पञ्ञत्ते आसनेति बुद्धकाले किर यत्थ यत्थ एकोपि भिक्खु विहरति, सब्बत्थ बुद्धासनं पञ्ञत्तमेव होति. कस्मा? भगवा किर अत्तनो सन्तिके कम्मट्ठानं गहेत्वा फासुकट्ठाने विहरन्ते मनसि करोति “असुको मय्हं सन्तिके कम्मट्ठानं गहेत्वा गतो, सक्खिस्सति नु खो विसेसं निब्बत्तेतुं नो वा”ति. अथ नं पस्सति कम्मट्ठानं विस्सज्जेत्वा अकुसलवितक्के वितक्कयमानं, ततो “कथञ्हि नाम मादिसस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्तं इमं कुलपुत्तं अकुसलवितक्का अभिभवित्वा अनमतग्गे वट्टदुक्खे संसारेस्सन्ती”ति तस्स अनुग्गहत्थं तत्थेव अत्तानं दस्सेत्वा तं कुलपुत्तं ओवदित्वा आकासं उप्पतित्वा पुन अत्तनो वसनट्ठानमेव गच्छति. अथेवं ओवदियमाना ते भिक्खू चिन्तयिंसु– “सत्था अम्हाकं मनं जानित्वा आगन्त्वा अम्हाकं समीपे ठितंयेव अत्तानं दस्सेति; तस्मिं खणे, ‘भन्ते, इध निसीदथ, इध निसीदथा’ति आसनपरियेसनं नाम भारो”ति. ते आसनं पञ्ञपेत्वाव विहरन्ति. यस्स पीठं अत्थि, सो तं पञ्ञपेति. यस्स नत्थि, सो मञ्चं वा फलकं वा कट्ठं वा पासाणं वा वालिकपुञ्जं वा पञ्ञपेति. तं अलभमाना पुराणपण्णानिपि सङ्कड्ढित्वा तत्थ पंसुकूलं पत्थरित्वा ठपेन्ति. इध पन पकतिपञ्ञत्तमेव आसनं अहोसि, तं सन्धाय वुत्तं– “पञ्ञत्ते आसने निसीदी”ति.
काय नुत्थाति कतमाय नु कथाय सन्निसिन्ना भवथाति अत्थो. “काय नेत्था”तिपि पाळि, तस्सा कतमाय नु एत्थाति अत्थो. “काय नोत्था”तिपि पाळि, तस्सापि पुरिमोयेव अत्थो. अन्तरा कथाति कम्मट्ठानमनसिकार-उद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका कथा. विप्पकताति मम आगमनपच्चया अपरिनिट्ठिता सिखं अप्पत्ता. अथ भगवा अनुप्पत्तोति अथ एतस्मिं काले भगवा आगतो. धम्मी वा कथाति दसकथावत्थुनिस्सिता वा धम्मी कथा. अरियो वा तुण्हीभावोति एत्थ पन दुतियज्झानम्पि अरियो तुण्हीभावो मूलकम्मट्ठानम्पि. तस्मा तं झानं अप्पेत्वा निसिन्नोपि, मूलकम्मट्ठानं गहेत्वा निसिन्नोपि भिक्खु अरियेन तुण्हीभावेन निसिन्नोति वेदितब्बो.