10. मारतज्जनीयसुत्तवण्णना
506. एवं मे सुतन्ति मारतज्जनीयसुत्तं. तत्थ कोट्ठमनुपविट्ठोति कुच्छिं पविसित्वा अन्तानं अन्तो अनुपविट्ठो, पक्कासयट्ठाने निसिन्नो. गरुगरो वियाति गरुकगरुको विय थद्धो पासाणपुञ्जसदिसो. मासाचितं मञ्ञेति मासभत्तं भुत्तस्स कुच्छि विय मासपूरितपसिब्बको विय तिन्तमासो विय चाति अत्थो. विहारं पविसित्वाति सचे आहारदोसेन एस गरुभावो, अब्भोकासे चङ्कमितुं न सप्पायन्ति चङ्कमा ओरोहित्वा पण्णसालं पविसित्वा पकतिपञ्ञत्ते आसने निसीदि. पच्चत्तं योनिसो मनसाकासीति, “किं नु खो एतन्”ति आवज्जमानो अत्तनोयेव उपायेन मनसि अकासि. सचे पन थेरो अत्तनो सीलं आवज्जेत्वा, “यं हिय्यो वा परे वा परसुवे वा परिभुत्तं अविपक्कमत्थि, अञ्ञो वा कोचि विसभागदोसो, सब्बं जीरतु फासुकं होतू”ति हत्थेन कुच्छिं परामसिस्स, मारो पापिमा विलीयित्वा अगमिस्स. थेरो पन तथा अकत्वा योनिसो मनसि अकासि. मा तथागतं विहेसेसीति यथा हि पुत्तेसु विहेसितेसु मातापितरो विहेसिताव होन्ति, सद्धिविहारिक-अन्तेवासिकेसु विहेसितेसु आचरियुपज्झाया विहेसिताव, जनपदे विहेसिते राजा विहेसितोव होति, एवं तथागतसावके विहेसिते तथागतो विहेसितोव होति. तेनाह– “मा तथागतं विहेसेसी”ति. पच्चग्गळे अट्ठासीति पति-अग्गळेव अट्ठासि. अग्गळं वुच्चति कवाटं, मुखेन उग्गन्त्वा पण्णसालतो निक्खमित्वा बहिपण्णसालाय कवाटं निस्साय अट्ठासीति अत्थो. 507. भूतपुब्बाहं पापिमाति कस्मा इदं देसनं आरभि? थेरो किर चिन्तेसि– “आकासट्ठकदेवतानं ताव मनुस्सगन्धो योजनसते ठितानं आबाधं करोति. वुत्तञ्हेतं– ‘योजनसतं खो राजञ्ञ मनुस्सगन्धो देवे उब्बाधती’ति (दी. नि. 2.415). अयं पन मारो नागरिको परिचोक्खो महेसक्खो आनुभावसम्पन्नो देवराजा समानो मम कुच्छियं पविसित्वा अन्तानं अन्तो पक्कासयोकासे निसिन्नो अतिविय पदुट्ठो भविस्सति. एवरूपं नाम जेगुच्छं पटिकूलं ओकासं पविसित्वा निसीदितुं सक्कोन्तस्स किमञ्ञं अकरणीयं भविस्सति, किं अञ्ञं लज्जिस्सति, त्वं मम ञातिकोति पन वुत्ते मुदुभावं अनापज्जमानो नाम नत्थि, हन्दस्स ञातिकोटिं पटिविज्झित्वा मुदुकेनेव नं उपायेन विस्सज्जेस्सामी”ति चिन्तेत्वा इमं देसनमारभि. सो मे त्वं भागिनेय्यो होसीति सो त्वं तस्मिं काले मय्हं भागिनेय्यो होसि. इदं पवेणिवसेन वुत्तं. देवलोकस्मिं पन मारस्स पितु वंसो पितामहस्स वंसो रज्जं करोन्तो नाम नत्थि, पुञ्ञवसेन देवलोके देवराजा हुत्वा निब्बत्तो, यावतायुकं ठत्वा चवति. अञ्ञो एको अत्तना कतेन कम्मेन तस्मिं ठाने अधिपति हुत्वा निब्बत्तति. इति अयं मारोपि तदा ततो चवित्वा पुन कुसलं कत्वा इमस्मिं काले तस्मिं अधिपतिट्ठाने निब्बत्तोति वेदितब्बो. विधुरोति विगतधुरो, अञ्ञेहि सद्धिं असदिसोति अत्थो. अप्पकसिरेनाति अप्पदुक्खेन. पसुपालकाति अजेळकपालका. पथाविनोति मग्गपटिपन्ना. काये उपचिनित्वाति समन्ततो चितकं बन्धित्वा. अग्गिं दत्वा पक्कमिंसूति एत्तकेन सरीरं परियादानं गमिस्सतीति चितकस्स पमाणं सल्लक्खेत्वा चतूसु दिसासु अग्गिं दत्वा पक्कमिंसु. चितको पदीपसिखा विय पज्जलि, थेरस्स उदकलेणं पविसित्वा निसिन्नकालो विय अहोसि. चीवरानि पप्फोटेत्वाति समापत्तितो वुट्ठाय विगतधूमे किंसुकवण्णे अङ्गारे मद्दमानो चीवरानि विधुनित्वा. सरीरे पनस्स उसुममत्तम्पि नाहोसि, चीवरेसु अंसुमत्तम्पि नज्झायि, समापत्तिफलं नामेतं. 508. अक्कोसथाति दसहि अक्कोसवत्थूहि अक्कोसथ. परिभासथाति वाचाय परिभासथ. रोसेथाति घट्टेथ. विहेसेथाति दुक्खापेथ. सब्बमेतं वाचाय घट्टनस्सेव अधिवचनं. यथा तं दूसी मारोति यथा एतेसं दूसी मारो. लभेथ ओतारन्ति लभेथ छिद्दं, किलेसुप्पत्तिया आरम्मणं पच्चयं लभेय्याति अत्थो. मुण्डकाति-आदीसु मुण्डे मुण्डाति समणे च समणाति वत्तुं वट्टेय्य, इमे पन हीळेन्ता मुण्डका समणकाति आहंसु. इब्भाति गहपतिका. किण्हाति कण्हा, काळकाति अत्थो. बन्धुपादापच्चाति एत्थ बन्धूति ब्रह्मा अधिप्पेतो तञ्हि ब्राह्मणा पितामहोति वोहरन्ति. पादानं अपच्चा पादापच्चा, ब्रह्मुनो पिट्ठिपादतो जाताति अधिप्पायो. तेसं किर अयं लद्धि– “ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो”ति. झायिनोस्मा झायिनोस्माति झायिनो मयं झायिनो मयन्ति. मधुरकजाताति आलसियजाता. झायन्तीति चिन्तयन्ति. पज्झायन्तीति-आदीनि उपसग्गवसेन वड्ढितानि. मूसिकं मग्गयमानोति सायं गोचरत्थाय सुसिररुक्खतो निक्खन्तं रुक्खसाखाय मूसिकं परियेसन्तो. सो किर उपसन्तूपसन्तो विय निच्चलोव तिट्ठति, सम्पत्तकाले मूसिकं सहसा गण्हाति. कोत्थूति सिङ्गालो, सोणोतिपि वदन्ति. सन्धिसमलसङ्कटिरेति सन्धिम्हि च समले च सङ्कटिरे च. तत्थ सन्धि नाम घरसन्धि. समलो नाम गूथनिद्धमनपनाळि. सङ्कटिरं नाम सङ्कारट्ठानं. वहच्छिन्नोति कन्तारतो निक्खन्तो छिन्नवहो. सन्धिसमलसङ्कटिरेति सन्धिम्हि वा समले वा सङ्कटिरे वा. सोपि हि बद्धगत्तो विय निच्चलो झायति. निरयं उपपज्जन्तीति सचे मारो मनुस्सानं सरीरे अधिमुच्चित्वा एवं करेय्य, मनुस्सानं अकुसलं न भवेय्य, मारस्सेव भवेय्य. सरीरे पन अनधिमुच्चित्वा विसभागवत्थुं विप्पटिसारारम्मणं दस्सेति, तदा किर सो भिक्खू खिप्पं गहेत्वा मच्छे अज्झोत्थरन्ते विय, जालं गहेत्वा मच्छे गण्हन्ते विय, लेपयट्ठिं ओड्डेत्वा सकुणे बन्धन्ते विय, सुनखेहि सद्धिं अरञ्ञे मिगवं चरन्ते विय, मातुगामे गहेत्वा आपानभूमियं निसिन्ने विय, नच्चन्ते विय, गायन्ते विय, भिक्खुनीनं रत्तिट्ठानदिवाट्ठानेसु विसभागमनुस्से निसिन्ने विय, ठिते विय च कत्वा दस्सेसि. मनुस्सा अरञ्ञगतापि वनगतापि विहारगतापि विप्पटिसारारम्मणं पस्सित्वा आगन्त्वा अञ्ञेसं कथेन्ति– “समणा एवरूपं अस्समणकं अननुच्छविकं करोन्ति, एतेसं दिन्ने कुतो कुसलं, मा एतेसं किञ्चि अदत्था”ति. एवं ते मनुस्सा दिट्ठदिट्ठट्ठाने सीलवन्ते अक्कोसन्ता अपुञ्ञं पसवित्वा अपायपूरका अहेसुं. तेन वुत्तं “निरयं उपपज्जन्ती”ति. 509. अन्वाविट्ठाति आवट्टिता. फरित्वा विहरिंसूति न केवलं फरित्वा विहरिंसु. ककुसन्धस्स पन भगवतो ओवादे ठत्वा इमे चत्तारो ब्रह्मविहारे निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठहिंसु. 510. आगतिं वा गतिं वाति पटिसन्धिवसेन आगमनट्ठानं वा, चुतिवसेन गमनट्ठानं वा न जानामि. सिया चित्तस्स अञ्ञथत्तन्ति सोमनस्सवसेन अञ्ञथत्तं भवेय्य. सग्गं लोकं उपपज्जन्तीति इधापि पुरिमनयेनेव अत्थो वेदितब्बो. यथा हि पुब्बे विप्पटिसारकरं आरम्मणं दस्सेति, एवमिधापि पसादकरं. सो किर तदा मनुस्सानं दस्सनट्ठाने भिक्खू आकासे गच्छन्ते विय, ठिते विय पल्लङ्केन निसिन्ने विय, आकासे सूचिकम्मं करोन्ते विय, पोत्थकं वाचेन्ते विय, आकासे चीवरं पसारेत्वा कायं उतुं गण्हापेन्ते विय, नवपब्बजिते आकासेन चरन्ते विय, तरुणसामणेरे आकासे ठत्वा पुप्फानि ओचिनन्ते विय कत्वा दस्सेसि. मनुस्सा अरञ्ञगतापि वनगतापि विहारगतापि पब्बजितानं तं पटिपत्तिं दिस्वा आगन्त्वा अञ्ञेसं कथेन्ति– “भिक्खूसु अन्तमसो सामणेरापि एवंमहिद्धिको महानुभावा, एतेसं दिन्नं महप्फलं नाम होति, एतेसं देथ सक्करोथा”ति. ततो मनुस्सा भिक्खुसङ्घं चतूहि पच्चयेहि सक्करोन्ता बहुं पुञ्ञं कत्वा सग्गपथपूरका अहेसुं. तेन वुत्तं “सग्गं लोकं उपपज्जन्ती”ति. 511. एथ तुम्हे, भिक्खवे, असुभानुपस्सिनो काये विहरथाति भगवा सकलजम्बुदीपं आहिण्डन्तो अन्तमसो द्विन्नम्पि तिण्णम्पि भिक्खूनं वसनट्ठानं गन्त्वा–
“असुभसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.
आहारे पटिकूलसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो रसतण्हाय चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.
सब्बलोके अनभिरतिसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लोकचित्रेसु चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति.
अनिच्चसञ्ञापरिचितेन भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लाभसक्कारसिलोके चित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति, उपेक्खा वा पाटिकुल्यता वा सण्ठाती”ति (a. नि. 7.49) एवं आनिसंसं दस्सेत्वा–
एथ तुम्हे, भिक्खवे, असुभानुपस्सी काये विहरथ, आहारे पटिकूलसञ्ञिनो सब्बलोके अनभिरतिसञ्ञिनो सब्बसङ्खारेसु अनिच्चानुपस्सिनोति. इमानि चत्तारि कम्मट्ठानानि कथेसि. तेपि भिक्खू इमेसु चतूसु कम्मट्ठानेसु कम्मं करोन्ता विपस्सनं वड्ढेत्वा सब्बासवे खेपेत्वा अरहत्ते पतिट्ठहिंसु, इमानिपि चत्तारि कम्मट्ठानानि रागसन्तानि दोसमोहसन्तानि रागपटिघातानि दोसमोहपटिघातानि चाति. 512. सक्खरं गहेत्वाति अन्तोमुट्ठियं तिट्ठनपमाणं पासाणं गहेत्वा. अयञ्हि ब्राह्मणगहपतिकेहि भिक्खू अक्कोसापेत्वापि, ब्राह्मणगहपतिकानं वसेन भिक्खुसङ्घस्स लाभसक्कारं उप्पादापेत्वापि, ओतारं अलभन्तो इदानि सहत्था उपक्कमितुकामो अञ्ञतरस्स कुमारस्स सरीरे अधिमुच्चित्वा एवरूपं पासाणं अग्गहेसि. तं सन्धाय वुत्तं “सक्खरं गहेत्वा”ति. सीसं वो भिन्दीति सीसं भिन्दि, महाचम्मं छिज्जित्वा मंसं द्वेधा अहोसि. सक्खरा पनस्स सीसकटाहं अभिन्दित्वा अट्ठिं आहच्चेव निवत्ता. नागापलोकितं अपलोकेसीति पहारसद्दं सुत्वा यथा नाम हत्थिनागो इतो वा एत्तो वा अपलोकेतुकामो गीवं अपरिवत्तेत्वा सकलसरीरेनेव निवत्तित्वा अपलोकेति. एवं सकलसरीरेनेव निवत्तित्वा अपलोकेसि. यथा हि महाजनस्स अट्ठीनि कोटिया कोटिं आहच्च ठितानि, पच्चेकबुद्धानं अङ्कुसलग्गानि, न एवं बुद्धानं. बुद्धानं पन सङ्खलिकानि विय एकाबद्धानि हुत्वा ठितानि, तस्मा पच्छतो अपलोकनकाले न सक्का होति गीवं परिवत्तेतुं. यथा पन हत्थिनागो पच्छाभागं अपलोकेतुकामो सकलसरीरेनेव परिवत्तति, एवं परिवत्तितब्बं होति. तस्मा भगवा यन्तेन परिवत्तिता सुवण्णपटिमा विय सकलसरीरेनेव निवत्तित्वा अपलोकेसि अपलोकेत्वा ठितो पन, “न वायं दूसी मारो मत्तमञ्ञासी”ति आह. तस्सत्थो, अयं दूसी मारो पापं करोन्तो नेव पमाणं अञ्ञासि, पमाणातिक्कन्तमकासीति. सहापलोकनायाति ककुसन्धस्स भगवतो अपलोकनेनेव सह तङ्खणञ्ञेव. तम्हा च ठाना चवीति तम्हा च देवट्ठाना चुतो, महानिरयं उपपन्नोति अत्थो. चवमानो हि न यत्थ कत्थचि ठितो चवति, तस्मा वसवत्तिदेवलोकं आगन्त्वा चुतो, “सहापलोकनाया”ति च वचनतो न भगवतो अपलोकितत्ता चुतोति वेदितब्बो, चुतिकालदस्सनमत्तमेव हेतं. उळारे पन महासावके विरद्धत्ता कुदारिया पहटं वियस्स आयु तत्थेव छिज्जित्वा गतन्ति वेदितब्बं. तयो नामधेय्या होन्तीति तीणि नामानि होन्ति. छफस्सायतनिकोति छसु फस्सायतनेसु पाटियेक्काय वेदनाय पच्चयो. सङ्कुसमाहतोति अयसूलेहि समाहतो. पच्चत्तवेदनियोति सयमेव वेदनाजनको. सङ्कुना सङ्कु हदये समागच्छेय्याति अयसूलेन सद्धिं अयसूलं हदयमज्झे समागच्छेय्य. तस्मिं किर निरये उपपन्नानं तिगावुतो अत्तभावो होति, थेरस्सापि तादिसो अहोसि. अथस्स हि निरयपाला तालक्खन्धपमाणानि अयसूलानि आदित्तानि सम्पज्जलितानि सजोतिभूतानि सयमेव गहेत्वा पुनप्पुनं निवत्तमाना,– “इमिना ते ठानेन चिन्तेत्वा पापं कतन्”ति पूवदोणियं पूवं कोट्टेन्तो विय हदयमज्झं कोट्टेत्वा, पण्णास जना पादाभिमुखा पण्णास जना सीसाभिमुखा कोट्टेत्वा गच्छन्ति, एवं गच्छन्ता पञ्चहि वस्ससतेहि उभो अन्ते पत्वा पुन निवत्तमाना पञ्चहि वस्ससतेहि हदयमज्झं आगच्छन्ति. तं सन्धाय एवं वुत्तं. वुट्ठानिमन्ति विपाकवुट्ठानवेदनं. सा किर महानिरये वेदनातो दुक्खतरा होति, यथा हि सिनेहपानसत्ताहतो परिहारसत्ताहं दुक्खतरं, एवं महानिरयदुक्खतो उस्सदे विपाकवुट्ठानवेदना दुक्खतराति वदन्ति. सेय्यथापि मच्छस्साति पुरिससीसञ्हि वट्टं होति, सूलेन पहरन्तस्स पहारो ठानं न लभति परिगलति, मच्छसीसं आयतं पुथुलं, पहारो ठानं लभति अविरज्झित्वा कम्मकारणा सुकरा होति, तस्मा एवरूपं सीसं होति. 513. विधुरं सावकमासज्जाति विधुरं सावकं घट्टयित्वा. पच्चत्तवेदनाति सयमेव पाटियेक्कवेदनाजनका. ¿दिसो निरयो आसीति इमस्मिं ठाने निरयो देवदूतसुत्तेन दीपेतब्बो. कण्ह-दुक्खं निगच्छसीति काळक-मार, दुक्खं विन्दिस्ससि. मज्झे सरस्साति महासमुद्दस्स मज्झे उदकं वत्थुं कत्वा निब्बत्तविमानानि कप्पट्ठितिकानि होन्ति, तेसं वेळुरियस्स विय वण्णो होति, पब्बतमत्थके जलितनळग्गिक्खन्धो विय च नेसं अच्चियो जोतन्ति, पभस्सरा पभासम्पन्ना होन्ति, तेसु विमानेसु नीलभेदादिवसेन नानत्तवण्णा अच्छरा नच्चन्ति. यो एतमभिजानातीति यो एतं विमानवत्थुं जानातीति अत्थो. एवमेत्थ विमानपेतवत्थुकेनेव अत्थो वेदितब्बो. पादङ्गुट्ठेन कम्पयीति इदं पासादकम्पनसुत्तेन दीपेतब्बं. यो वेजयन्तं पासादन्ति इदं चूळतण्हासङ्खयविमुत्तिसुत्तेन दीपेतब्बं. सक्कं सो परिपुच्छतीति इदम्पि तेनेव दीपेतब्बं. सुधम्मायाभितो सभन्ति सुधम्मसभाय समीपे, अयं पन ब्रह्मलोके सुधम्मसभाव, न तावतिंसभवने. सुधम्मसभाविरहितो हि देवलोको नाम नत्थि. ब्रह्मलोके पभस्सरन्ति ब्रह्मलोके महामोग्गल्लानमहाकस्सपादीहि सावकेहि सद्धिं तस्स तेजोधातुं समापज्जित्वा निसिन्नस्स भगवतो ओभासं. एकस्मिञ्हि समये भगवा ब्रह्मलोके सुधम्माय देवसभाय सन्निपतित्वा,– “अत्थि नु खो कोचि समणो वा ब्राह्मणो वा एवंमहिद्धिको. यो इध आगन्तुं सक्कुणेय्या”ति चिन्तेन्तस्सेव ब्रह्मगणस्स चित्तमञ्ञाय तत्थ गन्त्वा ब्रह्मगणस्स मत्थके निसिन्नो तेजोधातुं समापज्जित्वा महामोग्गल्लानादीनं आगमनं चिन्तेसि. तेपि गन्त्वा सत्थारं वन्दित्वा तेजोधातुं समापज्जित्वा पच्चेकं दिसासु निसीदिंसु, सकलब्रह्मलोको एकोभासो अहोसि. सत्था चतुसच्चप्पकासनं धम्मं देसेसि, देसनापरियोसाने अनेकानि ब्रह्मसहस्सानि मग्गफलेसु पतिट्ठहिंसु. तं सन्धायिमा गाथा वुत्ता, सो पनायमत्थो अञ्ञतरब्रह्मसुत्तेन दीपेतब्बो. विमोक्खेन अफस्सयीति झानविमोक्खेन फुसि. वनन्ति जम्बुदीपं. पुब्बविदेहानन्ति पुब्बविदेहानञ्च दीपं. ये च भूमिसया नराति भूमिसया नरा नाम अपरगोयानका च उत्तरकुरुका च. तेपि सब्बे फुसीति वुत्तं होति. अयं पन अत्थो नन्दोपनन्ददमनेन दीपेतब्बो. वत्थु विसुद्धिमग्गे इद्धिकथाय वित्थारितं. अपुञ्ञं पसवीति अपुञ्ञं पटिलभि. आसं मा अकासि भिक्खूसूति भिक्खू विहेसेमीति एतं आसं मा अकासि. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
मारतज्जनीयसुत्तवण्णना निट्ठिता.
पञ्चमवग्गवण्णना निट्ठिता.
मूलपण्णासट्ठकथा निट्ठिता.