“यं त्वं अपायेसि बहू मनुस्से,
पिपासिते घम्मनि सम्परेते;
तं ते पुराणं वतसीलवत्तं,
सुत्तप्पबुद्धोव अनुस्सरामी”ति. (जा. 1.7.71)–
इमं गाथमाह.
अपरस्मिं समये तापसो गङ्गातीरे पण्णसालं मापेत्वा आरञ्ञकं गामं निस्साय वसति. तेन च समयेन चोरा तं गामं पहरित्वा हत्थसारं गहेत्वा गावियो च करमरे च गहेत्वा गच्छन्ति. गावोपि सुनखापि मनुस्सापि महाविरवं विरवन्ति. तापसो तं सद्दं सुत्वा “किं नु खो एतन्”ति आवज्जन्तो, “मनुस्सानं भयं उप्पन्नन्”ति ञत्वा, “मयि पस्सन्ते इमे सत्ता मा नस्सन्तू”ति अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाचित्तेन चोरानं पटिपथे चतुरङ्गिनिसेनं मापेसि कम्मसज्जं आगच्छन्तिं. चोरा दिस्वा, “राजा”ति ते मञ्ञमाना विलोपं छड्डेत्वा पक्कमिंसु. तापसो “यं यस्स सन्तकं, तं तस्सेव होतू”ति अधिट्ठासि, तं तथेव अहोसि. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो–
“यं एणिकूलस्मिं जनं गहीतं,
अमोचयी गय्हक नीयमानं;
तं ते पुराणं वतसीलवत्तं,
सुत्तप्पबुद्धोव अनुस्सरामी”ति. (जा. 1.7.72)–
इमं गाथमाह. एत्थ एणिकूलस्मिन्ति गङ्गातीरे.
पुन एकस्मिं समये उपरिगङ्गावासिकं कुलं हेट्ठागङ्गावासिकेन कुलेन सद्धिं मित्तसन्थवं कत्वा नावासङ्घाटं बन्धित्वा बहुं खादनीयभोजनीयञ्चेव गन्धमालादीनि च आरोपेत्वा गङ्गासोतेन आगच्छति. मनुस्सा खादमाना भुञ्जमाना नच्चन्ता गायन्ता देवविमानेन गच्छन्ता विय बलवसोमनस्सा अहेसुं. गङ्गेय्यको नागो दिस्वा कुपितो, “इमे मयि सञ्ञम्पि न करोन्ति, इदानि ने समुद्दमेव पापेस्सामी”ति महन्तं अत्तभावं मापेत्वा उदकं द्विधा भिन्दित्वा उट्ठाय फणं कत्वा सुस्सूकारं करोन्तो अट्ठासि. महाजनो दिस्वा भीतो विस्सरमकासि. तापसो पण्णसालाय निसिन्नो सुत्वा, “इमे गायन्ता नच्चन्ता सोमनस्सजाता आगच्छन्ति, इदानि पन भयरवं रविंसु, किं नु खो”ति आवज्जन्तो नागराजं दिस्वा, “मयि पस्सन्ते इमे सत्ता मा नस्सन्तू”ति अभिञ्ञापादकज्झानं समापज्जित्वा अत्तभावं विजहित्वा सुपण्णवण्णं मापेत्वा नागराजस्स दस्सेसि. नागराजा भीतो फणं संहरित्वा उदकं पविट्ठो. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो–
“गङ्गाय सोतस्मिं गहीतनावं,
लुद्देन नागेन मनुस्सकप्पा;
अमोचयित्थ बलसा पसय्ह,
तं ते पुराणं वतसीलवत्तं;
सुत्तप्पबुद्धोव अनुस्सरामी”ति. (जा. 1.7.73)–
इमं गाथमाह.
अपरस्मिं समये एस इसिपब्बज्जं पब्बजित्वा केसवो नाम तापसो अहोसि. तेन समयेन अम्हाकं बोधिसत्तो कप्पो नाम माणवो केसवस्स बद्धचरो अन्तेवासिको हुत्वा आचरियस्स किंकारपटिस्सावी मनापचारी बुद्धिसम्पन्नो अत्थचरो अहोसि. केसवो तं विना वत्तितुं नासक्खि, तं निस्सायेव जीविकं कप्पेसि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो–
“Kappo ca te baddhacaro ahosi,
सम्बुद्धिमन्तं वतिनं अमञ्ञि;
तं ते पुराणं वतसीलवत्तं,
सुत्तप्पबुद्धोव अनुस्सरामी”ति. (जा. 1.7.74)–
इमं गाथमाह.
एवं ब्रह्मुनो नानत्तभावेसु कतकम्मं सत्था पकासेसि. सत्थरि कथेन्तेयेव ब्रह्मा सल्लक्खेसि, दीपसहस्से उज्जलिते रूपानि विय सब्बकम्मानिस्स पाकटानि अहेसुं. सो पसन्नचित्तो इमं गाथमाह–
“अद्धा पजानासि ममेतमायुं,
अञ्ञम्पि जानासि तथा हि बुद्धो;
तथा हि तायं जलितानुभावो,
ओभासयं तिट्ठति ब्रह्मलोकन्”ति. (जा. 1.7.75).
अथस्स भगवा उत्तरि असमसमतं पकासेन्तो पथविं खो अहं ब्रह्मेति-आदिमाह. तत्थ पथविया पथवत्तेन अननुभूतन्ति पथविया पथविसभावेन अननुभूतं अप्पत्तं. किं पन तन्ति? निब्बानं. तञ्हि सब्बस्मा सङ्खता निस्सटत्ता पथविसभावेन अप्पत्तं नाम. तदभिञ्ञायाति तं निब्बानं जानित्वा सच्छिकत्वा. पथविं नापहोसिन्ति पथविं तण्हादिट्ठिमानगाहेहि न गण्हिं. आपादीसुपि एसेव नयो. वित्थारो पन मूलपरियाये वुत्तनयेनेव वेदितब्बो. सचे खो ते, मारिस, सब्बस्स सब्बत्तेनाति इदमेव ब्रह्मा अत्तनो वादिताय सब्बन्ति अक्खरं निद्दिसित्वा अक्खरे दोसं गण्हन्तो आह. सत्था पन सक्कायं सन्धाय “सब्बन्”ति वदति, ब्रह्मा सब्बसब्बं सन्धाय. त्वं “सब्बन्”ति वदसि, “सब्बस्स सब्बत्तेन अननुभूतन्”ति वदसि, यदि सब्बं अननुभूतं नत्थि, अथस्स अननुभूतं अत्थि. मा हेव ते रित्तकमेव अहोसि तुच्छकमेव अहोसीति तुय्हं वचनं रित्तकं मा होतु, तुच्छकं मा होतूति सत्थारं मुसावादेन निग्गण्हाति. सत्था पन एतस्मा ब्रह्मुना सतगुणेन सहस्सगुणेन सतसहस्सगुणेन वादीतरो, तस्मा अहं सब्बञ्च वक्खामि, अननुभूतञ्च वक्खामि, सुणाहि मेति तस्स वादमद्दनत्थं कारणं आहरन्तो विञ्ञाणन्ति-आदिमाह. तत्थ विञ्ञाणन्ति विजानितब्बं. अनिदस्सनन्ति चक्खुविञ्ञाणस्स आपाथं अनुपगमनतो अनिदस्सनं नाम, पदद्वयेनपि निब्बानमेव वुत्तं. अनन्तन्ति तयिदं उप्पादवय-अन्तरहितत्ता अनन्तं नाम. वुत्तम्पि हेतं–
“अन्तवन्तानि भूतानि, असम्भूतं अनन्तकं;
भूते अन्तानि दिस्सन्ति, भूते अन्ता पकासिता”ति.
सब्बतोपभन्ति सब्बसो पभासम्पन्नं. निब्बानतो हि अञ्ञो धम्मो सपभतरो वा जोतिवन्ततरो वा परिसुद्धतरो वा पण्डरतरो वा नत्थि. सब्बतो वा तथा पभूतमेव, न कत्थचि नत्थीति सब्बतोपभं. पुरत्थिमदिसादीसु हि असुकदिसाय नाम निब्बानं नत्थीति न वत्तब्बं. अथ वा पभन्ति तित्थस्स नामं, सब्बतो पभमस्साति सब्बतोपभं. निब्बानस्स किर यथा महासमुद्दस्स यतो यतो ओतरितुकामा होन्ति, तं तदेव तित्थं, अतित्थं नाम नत्थि. एवमेवं अट्ठतिंसाय कम्मट्ठानेसु येन येन मुखेन निब्बानं ओतरितुकामा होन्ति, तं तदेव तित्थं. निब्बानस्स अतित्थं नाम कम्मट्ठानं नत्थि. तेन वुत्तं सब्बतोपभन्ति. तं पथविया पथवत्तेनाति तं निब्बानं पथविया पथवीसभावेन ततो परेसं आपादीनं आपादिसभावेन च अननुभूतं. इति यं तुम्हादिसानं विसयभूतं सब्बतेभूमकधम्मजातं तस्स सब्बत्तेन तं विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपतं अननुभूतन्ति वादं पतिट्ठपेसि. ततो ब्रह्मा गहितगहितं सत्थारा विस्सज्जापितो किञ्चि गहेतब्बं अदिस्वा लळितकं कातुकामो हन्द चरहि ते, मारिस, अन्तरधायामीति आह. तत्थ अन्तरधायामीति अदिस्समानकपाटिहारियं करोमीति आह. सचे विसहसीति यदि सक्कोसि मय्हं अन्तरधायितुं, अन्तरधायसि पाटिहारियं करोहीति. नेवस्सु मे सक्कोति अन्तरधायितुन्ति मय्हं अन्तरधायितुं नेव सक्कोति. किं पनेस कातुकामो अहोसीति? मूलपटिसन्धिं गन्तुकामो अहोसि. ब्रह्मानञ्हि मूलपटिसन्धिक-अत्तभावो सुखुमो, अञ्ञेसं अनापाथो, अभिसङ्खतकायेनेव तिट्ठन्ति. सत्था तस्स मूलपटिसन्धिं गन्तुं न अदासि. मूलपटिसन्धिं वा अगन्त्वापि येन तमेन अत्तानं अन्तरधापेत्वा अदिस्समानको भवेय्य, सत्था तं तमं विनोदेसि, तस्मा अन्तरधायितुं नासक्खि. सो असक्कोन्तो विमाने निलीयति, कप्परुक्खे निलीयति, उक्कुटिको निसीदति. ब्रह्मगणो केळिमकासि– “एस खो बको ब्रह्मा विमाने निलीयति, कप्परुक्खे निलीयति, उक्कुटिको निसीदति, ब्रह्मे त्वं अन्तरहितोम्ही”ति सञ्ञं उप्पादेसि नामाति. सो ब्रह्मगणेन उप्पण्डितो मङ्कु अहोसि. एवं वुत्ते अहं, भिक्खवेति, भिक्खवे, एतेन ब्रह्मुना, “हन्द चरहि ते, मारिस, अन्तरधायामी”ति एवं वुत्ते तं अन्तरधायितुं असक्कोन्तं दिस्वा अहं एतदवोचं. इमं गाथमभासिन्ति कस्मा भगवा गाथमभासीति? समणस्स गोतमस्स इमस्मिं ठाने अत्थिभावो वा नत्थिभावो वा कथं सक्का जानितुन्ति एवं ब्रह्मगणस्स वचनोकासो मा होतूति अन्तरहितोव गाथमभासि. तत्थ भवेवाहं भयं दिस्वाति अहं भवे भयं दिस्वायेव. भवञ्च विभवेसिनन्ति इमञ्च कामभवादितिविधम्पि सत्तभवं विभवेसिनं विभवं गवेसमानं परियेसमानम्पि पुनप्पुनं भवेयेव दिस्वा. भवं नाभिवदिन्ति तण्हादिट्ठिवसेन किञ्चि भवं न अभिवदिं, न गवेसिन्ति अत्थो. नन्दिञ्च न उपादियिन्ति भवतण्हं न उपगञ्छिं, न अग्गहेसिन्ति अत्थो. इति चत्तारि सच्चानि पकासेन्तो सत्था धम्मं देसेसि. देसनापरियोसाने देसनानुसारेन विपस्सनागब्भं गाहापेत्वा दसमत्तानि ब्रह्मसहस्सानि मग्गफलामतपानं पिविंसु. अच्छरियब्भुतचित्तजाताति अच्छरियजाता अब्भुतजाता तुट्ठिजाता च अहेसुं. समूलं भवं उदब्बहीति बोधिमण्डे अत्तनो ताय ताय देसनाय अञ्ञेसम्पि बहूनं देवमनुस्सानं समूलकं भवं उदब्बहि, उद्धरि उप्पाटेसीति अत्थो. 505. तस्मिं पन समये मारो पापिमा कोधाभिभूतो हुत्वा, “मयि विचरन्तेयेव समणेन गोतमेन धम्मकथं कथेत्वा दसमत्तानि ब्रह्मसहस्सानि मम वसं अतिवत्तितानी”ति कोधाभिभूतताय अञ्ञतरस्स ब्रह्मपारिसज्जस्स सरीरे अधिमुच्चि, तं दस्सेतुं अथ खो, भिक्खवेति-आदिमाह. तत्थ सचे त्वं एवं अनुबुद्धोति सचे त्वं एवं अत्तनाव चत्तारि सच्चानि अनुबुद्धो. मा सावके उपनेसीति गिहिसावके वा पब्बजितसावके वा तं धम्मं मा उपनयसि. हीने काये पतिट्ठिताति चतूसु अपायेसु पतिट्ठिता. पणीते काये पतिट्ठिताति ब्रह्मलोके पतिट्ठिता. इदं के सन्धाय वदति? बाहिरपब्बज्जं पब्बजिते तापसपरिब्बाजके. अनुप्पन्ने हि बुद्धुप्पादे कुलपुत्ता तापसपब्बज्जं पब्बजित्वा कस्सचि किञ्चि अविचारेत्वा एकचरा हुत्वा समापत्तियो निब्बत्तेत्वा ब्रह्मलोके उप्पज्जिंसु, ते सन्धाय एवमाह. अनक्खातं कुसलञ्हि मारिसाति परेसं अनक्खातं अनोवदनं धम्मकथाय अकथनं कुसलं एतं सेय्यो. मा परं ओवदाहीति कालेन मनुस्सलोकं, कालेन देवलोकं, कालेन ब्रह्मलोकं, कालेन नागलोकं आहिण्डन्तो मा विचरि, एकस्मिं ठाने निसिन्नो झानमग्गफलसुखेन वीतिनामेहीति. अनालपनतायाति अनुल्लपनताय. ब्रह्मुनो च अभिनिमन्तनतायाति बकब्रह्मुनो च इदञ्हि, मारिस, निच्चन्ति-आदिना नयेन सह कायकेन ब्रह्मट्ठानेन निमन्तनवचनेन. तस्माति तेन कारणेन. इमस्स वेय्याकरणस्स ब्रह्मनिमन्तनिकंत्वेव अधिवचनं सङ्खा समञ्ञा पञ्ञत्ति जाता. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
ब्रह्मनिमन्तनिकसुत्तवण्णना निट्ठिता.