9. ब्रह्मनिमन्तनिकसुत्तवण्णना

501. एवं मे सुतन्ति ब्रह्मनिमन्तनिकसुत्तं. तत्थ पापकं दिट्ठिगतन्ति लामका सस्सतदिट्ठि. इदं निच्चन्ति इदं सह कायेन ब्रह्मट्ठानं अनिच्चं “निच्चन्”ति वदति. धुवादीनि तस्सेव वेवचनानि. तत्थ धुवन्ति थिरं. सस्सतन्ति सदा विज्जमानं. केवलन्ति अखण्डं सकलं. अचवनधम्मन्ति अचवनसभावं. इदञ्हि न जायतीति-आदीसु इमस्मिं ठाने कोचि जायनको वा जीयनको वा मीयनको वा चवनको वा उपपज्जनको वा नत्थीति सन्धाय वदति. इतो च पनञ्ञन्ति इतो सह कायका ब्रह्मट्ठाना उत्तरि अञ्ञं निस्सरणं नाम नत्थीति एवमस्स थामगता सस्सतदिट्ठि उप्पन्ना होति. एवंवादी पन सो उपरि तिस्सो झानभूमियो चत्तारो मग्गा चत्तारि फलानि निब्बानन्ति सब्बं पटिबाहति. अविज्जागतोति अविज्जाय गतो समन्नागतो अञ्ञाणी अन्धीभूतो. यत्र हि नामाति यो नाम.
502. अथ खो, भिक्खवे, मारो पापिमाति मारो कथं भगवन्तं अद्दस? सो किर अत्तनो भवने निसीदित्वा कालेन कालं सत्थारं आवज्जेति– “अज्ज समणो गोतमो कतरस्मिं गामे वा निगमे वा वसती”ति. इमस्मिं पन काले आवज्जन्तो, “उक्कट्ठं निस्साय सुभगवने विहरती”ति ञत्वा, “कत्थ नु खो गतो”ति ओलोकेन्तो ब्रह्मलोकं गच्छन्तं दिस्वा, “समणो गोतमो ब्रह्मलोकं गच्छति, याव तत्थ धम्मकथं कथेत्वा ब्रह्मगणं मम विसया नातिक्कमेति, ताव गन्त्वा धम्मदेसनायं विछन्दं करिस्सामी”ति सत्थु पदानुपदिको गन्त्वा ब्रह्मगणस्स अन्तरे अदिस्समानेन कायेन अट्ठासि. सो, “सत्थारा बकब्रह्मा अपसादितो”ति ञत्वा ब्रह्मुनो उपत्थम्भो हुत्वा अट्ठासि. तेन वुत्तं– “अथ खो, भिक्खवे, मारो पापिमा”ति.
ब्रह्मपारिसज्जं अन्वाविसित्वाति एकस्स ब्रह्मपारिसज्जस्स सरीरं पविसित्वा. महाब्रह्मानं पन ब्रह्मपुरोहितानं वा अन्वाविसितुं न सक्कोति. मेतमासदोति मा एतं अपसादयित्थ. अभिभूति अभिभवित्वा ठितो जेट्ठको. अनभिभूतोति अञ्ञेहि अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दस्सनवसेन दसो, सब्बं पस्सतीति दीपेति. वसवत्तीति सब्बजनं वसे वत्तेति. इस्सरोति लोके इस्सरो. कत्ता निम्माताति लोकस्स कत्ता च निम्माता च, पथवीहिमवन्तसिनेरुचक्कवाळमहासमुद्दचन्दिमसूरिया च इमिना निम्मिताति दीपेति.
सेट्ठो सजिताति अयं लोकस्स उत्तमो च सजिता च. “त्वं खत्तियो नाम होहि, त्वं ब्राह्मणो नाम, वेस्सो नाम, सुद्दो नाम, गहट्ठो नाम, पब्बजितो नाम, अन्तमसो ओट्ठो होहि, गोणो होही”ति एवं सत्तानं विसज्जेता अयन्ति दस्सेति. वसी पिता भूतभब्यानन्ति अयं चिण्णवसिताय वसी, अयं पिता भूतानञ्च भब्यानञ्चाति वदति. तत्थ अण्डजजलाबुजा सत्ता अन्तो-अण्डकोसे चेव अन्तोवत्थिम्हि च भब्या नाम, बहि निक्खन्तकालतो पट्ठाय भूता. संसेदजा पठमचित्तक्खणे भब्या, दुतियतो पट्ठाय भूता. ओपपातिका पठम-इरियापथे भब्या, दुतियतो पट्ठाय भूताति वेदितब्बा. ते सब्बेपि एतस्स पुत्ताति सञ्ञाय, “पिता भूतभब्यानन्”ति आह.
पथवीगरहकाति यथा त्वं एतरहि, “अनिच्चा दुक्खा अनत्ता”ति पथविं गरहसि जिगुच्छसि, एवं तेपि पथवीगरहका अहेसुं, न केवलं त्वंयेवाति दीपेति. आपगरहकाति-आदीसुपि एसेव नयो. हीने काये पतिट्ठिताति चतूसु अपायेसु निब्बत्ता. पथवीपसंसकाति यथा त्वं गरहसि, एवं अगरहित्वा, “निच्चा धुवा सस्सता अच्छेज्जा अभेज्जा अक्खया”ति एवं पथवीपसंसका पथविया वण्णवादिनो अहेसुन्ति वदति. पथवाभिनन्दिनोति तण्हादिट्ठिवसेन पथविया अभिनन्दिनो. सेसेसुपि एसेव नयो. पणीते काये पतिट्ठिताति ब्रह्मलोके निब्बत्ता. तं ताहन्ति तेन कारणेन तं अहं. इङ्घाति चोदनत्थे निपातो. उपातिवत्तित्थोति अतिक्कमित्थ. “उपातिवत्तितो”तिपि पाठो, अयमेवत्थो. दण्डेन पटिप्पणामेय्याति चतुहत्थेन मुग्गरदण्डेन पोथेत्वा पलापेय्य. नरकपपातेति सतपोरिसे महासोब्भे. विराधेय्याति हत्थेन गहणयुत्ते वा पादेन पतिट्ठानयुत्ते वा ठाने गहणपतिट्ठानानि कातुं न सक्कुणेय्य. ननु त्वं भिक्खु पस्ससीति भिक्खु ननु त्वं इमं ब्रह्मपरिसं सन्निपतितं ओभासमानं विरोचमानं जोतयमानं पस्ससीति ब्रह्मुनो ओवादे ठितानं इद्धानुभावं दस्सेति. इति खो मं, भिक्खवे, मारो पापिमा ब्रह्मपरिसं उपनेसीति, भिक्खवे मारो पापिमा ननु त्वं भिक्खु पस्ससि ब्रह्मपरिसं यसेन च सिरिया च ओभासमानं विरोचमानं जोतयमानं, यदि त्वम्पि महाब्रह्मुनो वचनं अनतिक्कमित्वा यदेव ते ब्रह्मा वदति, तं करेय्यासि, त्वम्पि एवमेवं यसेन च सिरिया च विरोचेय्यासीति एवं वदन्तो मं ब्रह्मपरिसं उपनेसि उपसंहरि. मा त्वं मञ्ञित्थोति मा त्वं मञ्ञि. मारो त्वमसि पापिमाति पापिम त्वं महाजनस्स मारणतो मारो नाम, पापकं लामकं महाजनस्स अयसं करणतो पापिमा नामाति जानामि.
503. कसिणं आयुन्ति सकलं आयुं. ते खो एवं जानेय्युन्ति ते एवं महन्तेन तपोकम्मेन समन्नागता, त्वं पन पुरिमदिवसे जातो, किं जानिस्ससि, यस्स ते अज्जापि मुखे खीरगन्धो वायतीति घट्टेन्तो वदति. पथविं अज्झोसिस्ससीति पथविं अज्झोसाय गिलित्वा परिनिट्ठपेत्वा तण्हामानदिट्ठीहि गण्हिस्ससि. ओपसायिको मे भविस्ससीति मय्हं समीपसयो भविस्ससि, मं गच्छन्तं अनुगच्छिस्ससि, ठितं उपतिट्ठिस्ससि, निसिन्नं उपनिसीदिस्ससि, निपन्नं उपनिपज्जिस्ससीति अत्थो. वत्थुसायिकोति मम वत्थुस्मिं सयनको. यथाकामकरणीयो बाहितेय्योति मया अत्तनो रुचिया यं इच्छामि, तं कत्तब्बो, बाहित्वा च पन जज्झरिकागुम्बतोपि नीचतरो लकुण्डटकतरो कातब्बो भविस्ससीति अत्थो.
इमिना एस भगवन्तं उपलापेति वा अपसादेति वा. उपलापेति नाम सचे खो त्वं, भिक्खु, तण्हादीहि पथविं अज्झोसिस्ससि, ओपसायिको मे भविस्ससि, मयि गच्छन्ते गमिस्ससि, तिट्ठन्ते ठस्ससि, निसिन्ने निसीदिस्ससि, निपन्ने निपज्जिस्ससि, अहं तं सेसजनं पटिबाहित्वा विस्सासिकं अब्भन्तरिकं करिस्सामीति एवं ताव उपलापेति नाम. सेसपदेहि पन अपसादेति नाम. अयञ्हेत्थ अधिप्पायो– सचे त्वं पथविं अज्झोसिस्ससि, वत्थुसायिको मे भविस्ससि, मम गमनादीनि आगमेत्वा गमिस्ससि वा ठस्ससि वा निसीदिस्ससि वा निपज्जिस्ससि वा, मम वत्थुस्मिं मय्हं आरक्खं गण्हिस्ससि, अहं पन तं यथाकामं करिस्सामि बाहित्वा च जज्झरिकागुम्बतोपि लकुण्डकतरन्ति एवं अपसादेति नाम. अयं पन ब्रह्मा माननिस्सितो, तस्मा इध अपसादनाव अधिप्पेता. आपादीसुपि एसेव नयो.
अपिच ते अहं ब्रह्मेति इदानि भगवा, “अयं ब्रह्मा माननिस्सितो ‘अहं जानामी’ति मञ्ञति, अत्तनो यसेन सम्मत्तो सरीरं फुसितुम्पि समत्थं किञ्चि न पस्सति, थोकं निग्गहेतुं वट्टती”ति चिन्तेत्वा इमं देसनं आरभि. तत्थ गतिञ्च पजानामीति निप्फत्तिञ्च पजानामि. जुतिञ्चाति आनुभावञ्च पजानामि. एवं महेसक्खोति एवं महायसो महापरिवारो.
यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया विचरन्ति. दिसा भन्ति विरोचनाति दिसासु विरोचमाना ओभासन्ति, दिसा वा तेहि विरोचमाना ओभासन्ति. ताव सहस्सधा लोकोति तत्तकेन पमाणेन सहस्सधा लोको, इमिना चक्कवाळेन सद्धिं चक्कवाळसहस्सन्ति अत्थो. एत्थ ते वत्तते वसोति एत्थ चक्कवाळसहस्से तुय्हं वसो वत्तति. परोपरञ्च जानासीति एत्थ चक्कवाळसहस्से परोपरे उच्चनीचे हीनप्पणीते सत्ते जानासि. अथो रागविरागिनन्ति न केवलं, “अयं इद्धो अयं पकतिमनुस्सो”ति परोपरं, “अयं पन सरागो अयं वीतरागो”ति एवं रागविरागिनम्पि जनं जानासि. इत्थंभावञ्ञथाभावन्ति इत्थंभावोति इदं चक्कवाळं. अञ्ञथाभावोति इतो सेसं एकूनसहस्सं. सत्तानं आगतिं गतिन्ति एत्थ चक्कवाळसहस्से पटिसन्धिवसेन सत्तानं आगतिं, चुतिवसेन गतिं च जानासि. तुय्हं पन अतिमहन्तोहमस्मीति सञ्ञा होति, सहस्सिब्रह्मा नाम त्वं, अञ्ञेसं पन तया उत्तरि द्विसहस्सानं तिसहस्सानं चतुसहस्सानं पञ्चसहस्सानं दससहस्सानं सतसहस्सानञ्च ब्रह्मानं पमाणं नत्थि, चतुहत्थाय पिलोतिकाय पटप्पमाणं कातुं वायमन्तो विय महन्तोस्मीति सञ्ञं करोसीति निग्गण्हाति.
504. इधूपपन्नोति इध पठमज्झानभूमियं उपपन्नो. तेन तं त्वं न जानासीति तेन कारणेन तं कायं त्वं न जानासि. नेव ते समसमोति जानितब्बट्ठानं पत्वापि तया समसमो न होमि. अभिञ्ञायाति अञ्ञाय. कुतो नीचेय्यन्ति तया नीचतरभावो पन मय्हं कुतो.
हेट्ठूपपत्तिको किरेस ब्रह्मा अनुप्पन्ने बुद्धुप्पादे इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा चतुत्थज्झानभूमियं वेहप्फलब्रह्मलोके पञ्चकप्पसतिकं आयुं गहेत्वा निब्बत्ति. तत्थ यावतायुकं ठत्वा हेट्टूपपत्तिकं कत्वा ततियज्झानं पणीतं भावेत्वा सुभकिण्हब्रह्मलोके चतुसट्ठिकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ दुतियज्झानं भावेत्वा आभस्सरेसु अट्ठकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ पठमज्झानं भावेत्वा पठमज्झानभूमियं कप्पायुको हुत्वा निब्बत्ति, सो पठमकाले अत्तना कतकम्मञ्च निब्बत्तट्ठानञ्च अञ्ञासि, काले पन गच्छन्ते उभयं पमुस्सित्वा सस्सतदिट्ठिं उप्पादेसि. तेन नं भगवा, “तेन तं त्वं न जानासि…पे… कुतो नीचेय्यन्”ति आह.
अथ ब्रह्मा चिन्तेसि– “समणो गोतमो मय्हं आयुञ्च निब्बत्तट्ठानञ्च पुब्बेकतकम्मञ्च जानाति, हन्द नं पुब्बे कतकम्मं पुच्छामी”ति सत्थारं अत्तनो पुब्बेकतकम्मं पुच्छि. सत्था कथेसि.
पुब्बे किरेस कुलघरे निब्बत्तित्वा कामेसु आदीनवं दिस्वा, “जातिजराब्याधिमरणस्स अन्तं करिस्सामी”ति निक्खम्म इसिपब्बज्जं पब्बजित्वा समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानलाभी हुत्वा गङ्गातीरे पण्णसालं कारेत्वा झानरतिया वीतिनामेति. तदा च कालेन कालं सत्थवाहा पञ्चहि सकटसतेहि मरुकन्तारं पटिपज्जन्ति. मरुकन्तारे पन दिवा न सक्का गन्तुं, रत्तिं गमनं होति. अथ पुरिमसकटस्स अग्गयुगे युत्तबलिबद्दा गच्छन्ता निवत्तित्वा आगतमग्गाभिमुखाव अहेसुं. इतरसकटानि तथेव निवत्तित्वा अरुणे उग्गते निवत्तितभावं जानिंसु. तेसञ्च तदा कन्तारं अतिक्कमनदिवसो अहोसि. सब्बं दारुदकं परिक्खीणं, तस्मा, “नत्थि दानि अम्हाकं जीवितन्”ति चिन्तेत्वा गोणे चक्केसु बन्धित्वा मनुस्सा सकटपच्छायायं पविसित्वा निपज्जिंसु तापसोपि कालस्सेव पण्णसालतो निक्खमित्वा पण्णसालद्वारे निसिन्नो गङ्गं ओलोकयमानो अद्दस गङ्गं महता उदकोघेन वुय्हमानं पवत्तितमणिक्खन्धं विय आगच्छन्तिं. दिस्वा चिन्तेसि– “अत्थि नु खो इमस्मिं लोके एवरूपस्स मधुरोदकस्स अलाभेन किलिस्समाना सत्ता”ति. सो एवं आवज्जन्तो मरुकन्तारे तं सत्थं दिस्वा, “इमे सत्ता मा नस्सन्तू”ति, “इतो महा उदकक्खन्धो छिज्जित्वा मरुकन्तारे सत्थाभिमुखो गच्छतू”ति अभिञ्ञाचित्तेन अधिट्ठासि. सहचित्तुप्पादेन मातिकारुळ्हं विय उदकं तत्थ अगमासि. मनुस्सा उदकसद्देन वुट्ठाय उदकं दिस्वा हत्थतुट्ठा न्हायित्वा पिवित्वा गोणेपि पायेत्वा सोत्थिना इच्छितट्ठानं अगमंसु. सत्था तं ब्रह्मुनो पुब्बकम्मं dassento–