जातिवारवण्णना

93. जातिवारे जाति सञ्जातीति-आदीसु जायनट्ठेन जाति, सा अपरिपुण्णायतनवसेन युत्ता. सञ्जायनट्ठेन सञ्जाति, सा परिपुण्णायतनवसेन युत्ता. ओक्कमनट्ठेन ओक्कन्ति, सा अण्डजजलाबुजवसेन युत्ता. ते हि अण्डकोसञ्च वत्थिकोसञ्च ओक्कमन्ता पविसन्ता विय पटिसन्धिं गण्हन्ति. अभिनिब्बत्तनट्ठेन अभिनिब्बत्ति, सा संसेदज-ओपपातिकवसेन युत्ता, ते हि पाकटायेव हुत्वा निब्बत्तन्ति. अयं ताव वोहारदेसना.
इदानि परमत्थदेसना होति. खन्धायेव हि परमत्थतो पातुभवन्ति, न सत्तो. तत्थ च खन्धानन्ति एकवोकारभवे एकस्स चतुवोकारभवे चतुन्नं पञ्चवोकारभवे पञ्चन्नम्पि गहणं वेदितब्बं. पातुभावोति उप्पत्ति. आयतनानन्ति एत्थ तत्र तत्र उप्पज्जमानायतनवसेनेव सङ्गहो वेदितब्बो. पटिलाभोति सन्ततियं पातुभावोयेव. पातुभवन्तानेव हि तानि पटिलद्धानि नाम होन्ति. अयं वुच्चतावुसो जातीति इमिना पदेन वोहारतो परमत्थतो च देसिताय जातिया निगमनं करोतीति. भवसमुदयाति एत्थ पन जातिया पच्चयभूतो कम्मभवो वेदितब्बो. सेसं वुत्तनयमेवाति.

जातिवारवण्णना निट्ठिता.