भववारवण्णना
94. भववारे कामभवोति कम्मभवो च उपपत्तिभवो च. तत्थ कम्मभवो नाम कामभवूपगं कम्ममेव. तञ्हि उपपत्तिभवस्स कारणत्ता “सुखो बुद्धानमुप्पादो (ध. प. 194) दुक्खो पापस्स उच्चयो”ति-आदीनि (ध. प. 117) विय फलवोहारेन भवोति वुत्तं. उपपत्तिभवो नाम तेन कम्मेन निब्बत्तं उपादिन्नखन्धपञ्चकं. तञ्हि तत्थ भवतीति कत्वा भवोति वुत्तं. एवं सब्बथापि इदं कम्मञ्च उपपत्ति च उभयम्पेतमिध “कामभवो”ति वुत्तं. एस नयो रूपारूपभवेसु. उपादानसमुदयाति एत्थ पन उपादानं कुसलकम्मभवस्स उपनिस्सयवसेनेव पच्चयो होति. अकुसलकम्मभवस्स उपनिस्सयवसेनपि सहजातादिवसेनपि. उपपत्तिभवस्स पन सब्बस्सापि उपनिस्सयवसेनेव. सेसं वुत्तनयमेवाति.
भववारवण्णना निट्ठिता.