7. अत्तब्याबाधसुत्तं
17. “तयोमे, भिक्खवे, धम्मा अत्तब्याबाधायपि संवत्तन्ति, परब्याबाधायपि संवत्तन्ति, उभयब्याबाधायपि संवत्तन्ति. कतमे तयो? कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं. इमे खो, भिक्खवे, तयो धम्मा अत्तब्याबाधायपि संवत्तन्ति, परब्याबाधायपि संवत्तन्ति, उभयब्याबाधायपि संवत्तन्ति. “तयोमे, भिक्खवे, धम्मा नेवत्तब्याबाधायपि संवत्तन्ति, न परब्याबाधायपि संवत्तन्ति, न उभयब्याबाधायपि संवत्तन्ति. कतमे तयो? कायसुचरितं, वचीसुचरितं, मनोसुचरितं. इमे खो, भिक्खवे, तयो धम्मा नेवत्तब्याबाधायपि संवत्तन्ति, न परब्याबाधायपि संवत्तन्ति, न उभयब्याबाधायपि संवत्तन्ती”ति. सत्तमं.