8. देवलोकसुत्तं

18. “सचे वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं– ‘देवलोकूपपत्तिया, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सथा’ति? ननु तुम्हे, भिक्खवे, एवं पुट्ठा अट्टीयेय्याथ हरायेय्याथ जिगुच्छेय्याथा”ति? “एवं, भन्ते”. “इति किर तुम्हे, भिक्खवे, दिब्बेन आयुना अट्टीयथ हरायथ जिगुच्छथ, दिब्बेन वण्णेन दिब्बेन सुखेन दिब्बेन यसेन दिब्बेनाधिपतेय्येन अट्टीयथ हरायथ जिगुच्छथ; पगेव खो पन, भिक्खवे, तुम्हेहि कायदुच्चरितेन अट्टीयितब्बं हरायितब्बं जिगुच्छितब्बं, वचीदुच्चरितेन… मनोदुच्चरितेन अट्टीयितब्बं हरायितब्बं जिगुच्छितब्बन्”ति. अट्ठमं.