9. पठमपापणिकसुत्तं

19. “तीहि भिक्खवे, अङ्गेहि समन्नागतो पापणिको अभब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं. कतमेहि तीहि? इध, भिक्खवे, पापणिको पुब्बण्हसमयं [मज्झन्तिकसमयं (सी. स्या. कं. पी.)] न सक्कच्चं कम्मन्तं अधिट्ठाति, मज्झन्हिकसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति, सायन्हसमयं न सक्कच्चं कम्मन्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापणिको अभब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं [फातिकत्तुं (सी.), फातिकातुं (स्या. कं. पी.)].
“एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं. कतमेहि तीहि? इध, भिक्खवे, भिक्खु पुब्बण्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति, मज्झन्हिकसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति, सायन्हसमयं न सक्कच्चं समाधिनिमित्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु अभब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं.
“तीहि भिक्खवे, अङ्गेहि समन्नागतो पापणिको भब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं. कतमेहि तीहि? इध भिक्खवे, पापणिको पुब्बण्हसमयं सक्कच्चं कम्मन्तं अधिट्ठाति, मज्झन्हिकसमयं…पे… सायन्हसमयं सक्कच्चं कम्मन्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापणिको भब्बो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं.
“एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुं. कतमेहि तीहि? इध, भिक्खवे, भिक्खु पुब्बण्हसमयं सक्कच्चं समाधिनिमित्तं अधिट्ठाति, मज्झन्हिकसमयं…पे… सायन्हसमयं सक्कच्चं समाधिनिमित्तं अधिट्ठाति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु भब्बो अनधिगतं वा कुसलं धम्मं अधिगन्तुं, अधिगतं वा कुसलं धम्मं फातिं कातुन्”ति. नवमं.