10. दुतियपापणिकसुत्तं
20. “तीहि भिक्खवे, अङ्गेहि समन्नागतो पापणिको नचिरस्सेव महत्तं वेपुल्लत्तं [महन्तत्तं वा वेपुल्लत्तं वा (पी. क.)] पापुणाति भोगेसु. कतमेहि तीहि? इध, भिक्खवे, पापणिको चक्खुमा च होति विधुरो च निस्सयसम्पन्नो च. कथञ्च, भिक्खवे, पापणिको चक्खुमा होति? इध, भिक्खवे, पापणिको पणियं जानाति– ‘इदं पणियं एवं कीतं, एवं विक्कयमानं [विक्कीयमानं (?)], एत्तकं मूलं भविस्सति, एत्तको उदयो’ति [उद्दयोति (सी.)]. एवं खो, भिक्खवे, पापणिको चक्खुमा होति. “कथञ्च, भिक्खवे, पापणिको विधुरो होति? इध, भिक्खवे, पापणिको कुसलो होति पणियं केतुञ्च विक्केतुञ्च. एवं खो, भिक्खवे, पापणिको विधुरो होति. “कथञ्च, भिक्खवे, पापणिको निस्सयसम्पन्नो होति? इध भिक्खवे पापणिकं ये ते गहपती वा गहपतिपुत्ता वा अड्ढा महद्धना महाभोगा ते एवं जानन्ति– ‘अयं खो भवं पापणिको चक्खुमा विधुरो च पटिबलो पुत्तदारञ्च पोसेतुं, अम्हाकञ्च कालेन कालं अनुप्पदातुन्’ति. ते नं भोगेहि निपतन्ति– ‘इतो, सम्म पापणिक, भोगे करित्वा [हरित्वा (सी. स्या. कं.)] पुत्तदारञ्च पोसेहि, अम्हाकञ्च कालेन कालं अनुप्पदेही’ति. एवं खो, भिक्खवे, पापणिको निस्सयसम्पन्नो होति. इमेहि खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापणिको नचिरस्सेव महत्तं वेपुल्लत्तं पापुणाति भोगेसु. “एवमेवं खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महत्तं वेपुल्लत्तं पापुणाति कुसलेसु धम्मेसु. कतमेहि तीहि? इध, भिक्खवे, भिक्खु चक्खुमा च होति विधुरो च निस्सयसम्पन्नो च. कथञ्च, भिक्खवे, भिक्खु चक्खुमा होति? इध, भिक्खवे, भिक्खु ‘इदं दुक्खन्’ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. एवं खो, भिक्खवे, भिक्खु चक्खुमा होति. “कथञ्च, भिक्खवे, भिक्खु विधुरो होति? इध, भिक्खवे, भिक्खु आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो, भिक्खवे, भिक्खु विधुरो होति. “कथञ्च, भिक्खवे, भिक्खु निस्सयसम्पन्नो होति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति ‘इदं, भन्ते, कथं, इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानीकरोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. एवं खो, भिक्खवे, भिक्खु निस्सयसम्पन्नो होति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो भिक्खु नचिरस्सेव महत्तं वेपुल्लत्तं पापुणाति कुसलेसु धम्मेसू”ति. दसमं.
रथकारवग्गो दुतियो.
पठमभाणवारो निट्ठितो.
तस्सुद्दानं–
ѱto [ञातको (स्या. कं.)] सारणीयो भिक्खु, चक्कवत्ती सचेतनो;
अपण्णकत्ता देवो च, दुवे पापणिकेन चाति.