3. Puggalavaggo
1. समिद्धसुत्तं
21. एवं मे सुतं– एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा च समिद्धो [सविट्ठो (सी. स्या. कं. पी.)] आयस्मा च महाकोट्ठिको [महाकोट्ठितो (सी. स्या. कं. पी.)] येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो आयस्मन्तं समिद्धं आयस्मा सारिपुत्तो एतदवोच– “तयोमे, आवुसो समिद्ध, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो [दिट्ठप्पत्तो (क.)], सद्धाविमुत्तो. इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं, आवुसो, तिण्णं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्कन्ततरो च पणीततरो चा”ति? “तयोमे, आवुसो सारिपुत्त, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो. इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं, आवुसो, तिण्णं पुग्गलानं य्वायं [योयं (क.)] पुग्गलो सद्धाविमुत्तो, अयं मे पुग्गलो खमति इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? इमस्स, आवुसो, पुग्गलस्स सद्धिन्द्रियं अधिमत्तन्”ति. अथ खो आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच– “तयोमे, आवुसो कोट्ठिक, पुग्गला सन्तो संविज्जमाना लोकस्मिं कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो. इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं आवुसो, तिण्णं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्कन्ततरो च पणीततरो चा”ति? “तयोमे आवुसो सारिपुत्त, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो. इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं, आवुसो, तिण्णं पुग्गलानं य्वायं पुग्गलो कायसक्खी, अयं मे पुग्गलो खमति इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? इमस्स, आवुसो, पुग्गलस्स समाधिन्द्रियं अधिमत्तन्”ति. अथ खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच– “तयोमे, आवुसो सारिपुत्त, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? कायसक्खी दिट्ठिप्पत्तो, सद्धाविमुत्तो. इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं, आवुसो, तिण्णं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्कन्ततरो च पणीततरो चा”ति? “तयोमे, आवुसो कोट्ठिक, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो. इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं, आवुसो, तिण्णं पुग्गलानं य्वायं पुग्गलो दिट्ठिप्पत्तो, अयं मे पुग्गलो खमति इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? इमस्स, आवुसो, पुग्गलस्स पञ्ञिन्द्रियं अधिमत्तन्”ति. अथ खो आयस्मा सारिपुत्तो आयस्मन्तञ्च समिद्धं आयस्मन्तञ्च महाकोट्ठिकं एतदवोच– “ब्याकतं खो, आवुसो, अम्हेहि सब्बेहेव यथासकं पटिभानं. आयामावुसो, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेस्साम. यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा”ति. “एवमावुसो”ति खो आयस्मा च समिद्धो आयस्मा च महाकोट्ठिको आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. अथ खो आयस्मा च सारिपुत्तो आयस्मा च समिद्धो आयस्मा च महाकोट्ठिको येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो यावतको अहोसि आयस्मता च समिद्धेन आयस्मता च महाकोट्ठिकेन सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि. “न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं– ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’ति. Ýh±nañheta½, सारिपुत्त, विज्जति य्वायं पुग्गलो सद्धाविमुत्तो स्वास्स [स्वायं (स्या. कं. पी.), सोयं (क.)] अरहत्ताय पटिपन्नो, य्वायं पुग्गलो कायसक्खी स्वास्स सकदागामी वा अनागामी वा, यो चायं पुग्गलो दिट्ठिप्पत्तो सोपस्स [सोयं (क.)] सकदागामी वा अनागामी वा. “न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं– ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’ति. Ýh±nañheta½, सारिपुत्त, विज्जति य्वायं पुग्गलो कायसक्खी स्वास्स अरहत्ताय पटिपन्नो, य्वायं पुग्गलो सद्धाविमुत्तो स्वास्स सकदागामी वा अनागामी वा, यो चायं पुग्गलो दिट्ठिप्पत्तो सोपस्स सकदागामी वा अनागामी वा. “न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं– ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’ति. Ýh±nañheta½, सारिपुत्त, विज्जति य्वायं पुग्गलो दिट्ठिप्पत्तो स्वास्स अरहत्ताय पटिपन्नो, य्वायं पुग्गलो सद्धाविमुत्तो स्वास्स सकदागामी वा अनागामी वा, यो चायं पुग्गलो कायसक्खी सोपस्स सकदागामी वा अनागामी वा. “न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं– ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा”’ति. पठमं.