10. अवकुज्जसुत्तं
30. “तयोमे भिक्खवे [पु. प. 107-108], पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? अवकुज्जपञ्ञो पुग्गलो, उच्छङ्गपञ्ञो पुग्गलो, पुथुपञ्ञो पुग्गलो. कतमो च, भिक्खवे, अवकुज्जपञ्ञो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. सेय्यथापि, भिक्खवे, कुम्भो निक्कुज्जो [निक्कुज्जो (सी. पी.)] तत्र उदकं आसित्तं विवट्टति, नो सण्ठाति; एवमेवं खो, भिक्खवे, इधेकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय नेवादिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. अयं वुच्चति, भिक्खवे, अवकुज्जपञ्ञो पुग्गलो. “कतमो च, भिक्खवे, उच्छङ्गपञ्ञो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितो च खो तम्हा आसना तस्सा कथाय नेवादिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. सेय्यथापि, भिक्खवे, पुरिसस्स उच्छङ्गे नानाखज्जकानि आकिण्णानि– तिला तण्डुला मोदका बदरा. सो तम्हा आसना वुट्ठहन्तो सतिसम्मोसा पकिरेय्य एवमेवं खो, भिक्खवे, इधेकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितो च खो तम्हा आसना तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. अयं वुच्चति, भिक्खवे, उच्छङ्गपञ्ञो पुग्गलो. “कतमो च, भिक्खवे, पुथुपञ्ञो पुग्गलो? इध, भिक्खवे, एकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति. सेय्यथापि, भिक्खवे, कुम्भो उक्कुज्जो तत्र उदकं आसित्तं सण्ठाति नो विवट्टति; एवमेवं खो, भिक्खवे, इधेकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति. अयं वुच्चति, भिक्खवे, पुथुपञ्ञो पुग्गलो. ‘इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि”n’ति.
“अवकुज्जपञ्ञो पुरिसो, दुम्मेधो अविचक्खणो;
अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके.
“आदिं कथाय मज्झञ्च, परियोसानञ्च तादिसो;
उग्गहेतुं न सक्कोति, पञ्ञा हिस्स न विज्जति.
“उच्छङ्गपञ्ञो पुरिसो, सेय्यो एतेन वुच्चति;
अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके.
“आदिं कथाय मज्झञ्च, परियोसानञ्च तादिसो;
निसिन्नो आसने तस्मिं, उग्गहेत्वान ब्यञ्जनं;
वुट्ठितो नप्पजानाति, गहितं हिस्स [गहितम्पिस्स (क.)] मुस्सति.
“पुथुपञ्ञो च पुरिसो, सेय्यो एतेहि [एतेन (क.)] वुच्चति;
अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके.
“आदिं कथाय मज्झञ्च, परियोसानञ्च तादिसो;
निसिन्नो आसने तस्मिं, उग्गहेत्वान ब्यञ्जनं.
“धारेति सेट्ठसङ्कप्पो, अब्यग्गमानसो नरो;
धम्मानुधम्मप्पटिपन्नो, दुक्खस्सन्तकरो सिया”ति. दसमं.
पुग्गलवग्गो ततियो.
तस्सुद्दानं–
समिद्ध [कायसक्खि (सी.), सविट्ठ (स्या. कं.), सेट्ठ (क.)] -गिलान-सङ्खारा, बहुकारा वजिरेन च;
सेवि-जिगुच्छ-गूथभाणी, अन्धो च अवकुज्जताति.