4. देवदूतवग्गो

1.सब्रह्मकसुत्तं

31. “सब्रह्मकानि भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. सपुब्बाचरियकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. साहुनेय्यानि भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. ‘ब्रह्मा’ति, भिक्खवे, मातापितूनं एतं अधिवचनं. ‘पुब्बाचरिया’ति, भिक्खवे, मातापितूनं एतं अधिवचनं. ‘आहुनेय्या’ति भिक्खवे, मातापितूनं एतं अधिवचनं. तं किस्स हेतु? बहुकारा, भिक्खवे, मातापितरो पुत्तानं, आपादका पोसका, इमस्स लोकस्स दस्सेतारोति.
“ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे;
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.
“तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;
अन्नेन अथ पानेन, वत्थेन सयनेन च;
उच्छादनेन न्हापनेन [नहापनेन (सी.)], पादानं धोवनेन च.
“ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव [इध चेव (सी.)] नं पसंसन्ति, पेच्च सग्गे पमोदती”ति [सग्गे च मोदतीति (सी.) इतिवु. 106 इतिवुत्तके]. पठमं.