10. आधिपतेय्यसुत्तं

40. “तीणिमानि भिक्खवे, आधिपतेय्यानि. कतमानि तीणि? अत्ताधिपतेय्यं, लोकाधिपतेय्यं, धम्माधिपतेय्यं. कतमञ्च, भिक्खवे, अत्ताधिपतेय्यं? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति– ‘न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो. न पिण्डपातहेतु, न सेनासनहेतु, न इतिभवाभवहेतु अगारस्मा अनगारियं पब्बजितो. अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो. अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाति. अहञ्चेव खो पन यादिसके [यादिसके वा (सी. पी. क.)] कामे ओहाय अगारस्मा अनगारियं पब्बजितो तादिसके वा [च (क.)] कामे परियेसेय्यं ततो वा [च (क.)] पापिट्ठतरे, न मेतं पतिरूपन्’ति. सो इति पटिसञ्चिक्खति– ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गन्’ति. सो अत्तानंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरति. इदं वुच्चति, भिक्खवे, अत्ताधिपतेय्यं.
“कतमञ्च, भिक्खवे, लोकाधिपतेय्यं? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति– ‘न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो. न पिण्डपातहेतु, न सेनासनहेतु, न इतिभवाभवहेतु अगारस्मा अनगारियं पब्बजितो. अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो. अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा’ति. अहञ्चेव खो पन एवं पब्बजितो समानो कामवितक्कं वा वितक्केय्यं, ब्यापादवितक्कं वा वितक्केय्यं, विहिंसावितक्कं वा वितक्केय्यं, महा खो पनायं लोकसन्निवासो. महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो. ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति [जानन्ति (क.)]. तेपि मं एवं जानेय्युं– ‘पस्सथ, भो, इमं कुलपुत्तं सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. देवतापि खो सन्ति इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो. ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति. तापि मं एवं जानेय्युं– ‘पस्सथ, भो, इमं कुलपुत्तं सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सो इति पटिसञ्चिक्खति– ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गन्’ति. सो लोकंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरति. इदं वुच्चति, भिक्खवे, लोकाधिपतेय्यं.
“कतमञ्च, भिक्खवे, धम्माधिपतेय्यं? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति– ‘न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो. न पिण्डपातहेतु, न सेनासनहेतु, न इतिभवाभवहेतु अगारस्मा अनगारियं पब्बजितो. अपि च खोम्हि ओतिण्णो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो. अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथाति. स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहीति. सन्ति खो पन मे सब्रह्मचारी जानं पस्सं विहरन्ति. अहञ्चेव खो पन एवं स्वाक्खाते धम्मविनये पब्बजितो समानो कुसीतो विहरेय्यं पमत्तो, न मेतं अस्स पतिरूपन्’ति. सो इति पटिसञ्चिक्खति– ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गन्’ति. सो धम्मंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरति. इदं वुच्चति, भिक्खवे, धम्माधिपतेय्यं. इमानि खो, भिक्खवे, तीणि आधिपतेय्यानी”ति.
“नत्थि लोके रहो नाम, पापकम्मं पकुब्बतो;
अत्ता ते पुरिस जानाति, सच्चं वा यदि वा मुसा.
“कल्याणं वत भो सक्खि, अत्तानं अतिमञ्ञसि;
यो सन्तं अत्तनि पापं, अत्तानं परिगूहसि.
“पस्सन्ति देवा च तथागता च,
लोकस्मिं बालं विसमं चरन्तं;
तस्मा हि अत्ताधिपतेय्यको च [अत्ताधिपको सको चरे (सी. स्या. कं. पी.)],
लोकाधिपो च निपको च झायी.
“धम्माधिपो च अनुधम्मचारी,
न हीयति सच्चपरक्कमो मुनि;
पसय्ह मारं अभिभुय्य अन्तकं,
यो च फुसी जातिक्खयं पधानवा;
सो तादिसो लोकविदू सुमेधो,
सब्बेसु धम्मेसु अतम्मयो मुनी”ति. दसमं.

देवदूतवग्गो चतुत्थो.

तस्सुद्दानं–
ब्रह्म आनन्द सारिपुत्तो, निदानं हत्थकेन च;
दूता दुवे च राजानो, सुखुमालाधिपतेय्येन चाति.