9. सुखुमालसुत्तं

39. “सुखुमालो अहं, भिक्खवे, परमसुखुमालो अच्चन्तसुखुमालो. मम सुदं, भिक्खवे, पितु निवेसने पोक्खरणियो कारिता होन्ति. एकत्थ सुदं, भिक्खवे, उप्पलं वप्पति [पुप्फति (सी. पी.)], एकत्थ पदुमं, एकत्थ पुण्डरीकं, यावदेव ममत्थाय न खो पनस्साहं, भिक्खवे, अकासिकं चन्दनं धारेमि [कासिकं चन्दनं धारेमि (स्या. कं. क.), अकासिकं धारेमि (?)]. कासिकं भिक्खवे, सु मे तं वेठनं होति, कासिका कञ्चुका, कासिकं निवासनं, कासिको उत्तरासङ्गो. रत्तिन्दिवं [रत्तिदिवं (क.)] खो पन मे सु तं, भिक्खवे, सेतच्छत्तं धारीयति– ‘मा नं फुसि सीतं वा उण्हं वा तिणं वा रजो वा उस्सावो वा”’ति.
“तस्स मय्हं, भिक्खवे, तयो पासादा अहेसुं– एको हेमन्तिको, एको गिम्हिको, एको वस्सिको. सो खो अहं, भिक्खवे, वस्सिके पासादे वस्सिके चत्तारो मासे निप्पुरिसेहि तूरियेहि परिचारयमानो [परिचारियमानो (स्या. कं. पी. क.)] न हेट्ठापासादं ओरोहामि. यथा खो पन, भिक्खवे, अञ्ञेसं निवेसने दासकम्मकरपोरिसस्स कणाजकं भोजनं दीयति बिलङ्गदुतियं, एवमेवस्सु मे, भिक्खवे, पितु निवेसने दासकम्मकरपोरिसस्स सालिमंसोदनो दीयति.
“तस्स मय्हं, भिक्खवे, एवरूपाय इद्धिया समन्नागतस्स एवरूपेन च सुखुमालेन एतदहोसि– ‘अस्सुतवा खो पुथुज्जनो अत्तना जराधम्मो समानो जरं अनतीतो परं जिण्णं दिस्वा अट्टीयति हरायति जिगुच्छति अत्तानंयेव अतिसित्वा, अहम्पि खोम्हि जराधम्मो जरं अनतीतो. अहञ्चेव [अहञ्चे (?)] खो पन जराधम्मो समानो जरं अनतीतो परं जिण्णं दिस्वा अट्टीयेय्यं हरायेय्यं जिगुच्छेय्यं न मेतं अस्स पतिरूपन्’ति. तस्स मय्हं, भिक्खवे, इति पटिसञ्चिक्खतो यो योब्बने योब्बनमदो सो सब्बसो पहीयि.
“अस्सुतवा खो पुथुज्जनो अत्तना ब्याधिधम्मो समानो ब्याधिं अनतीतो परं ब्याधितं दिस्वा अट्टीयति हरायति जिगुच्छति अत्तानंयेव अतिसित्वा– ‘अहम्पि खोम्हि ब्याधिधम्मो ब्याधिं अनतीतो, अहञ्चेव खो पन ब्याधिधम्मो समानो ब्याधिं अनतीतो परं ब्याधिकं दिस्वा अट्टीयेय्यं हरायेय्यं जिगुच्छेय्यं, न मेतं अस्स पतिरूपन्’ति. तस्स मय्हं, भिक्खवे, इति पटिसञ्चिक्खतो यो आरोग्ये आरोग्यमदो सो सब्बसो पहीयि.
“अस्सुतवा खो पुथुज्जनो अत्तना मरणधम्मो समानो मरणं अनतीतो परं मतं दिस्वा अट्टीयति हरायति जिगुच्छति अत्तानंयेव अतिसित्वा– ‘अहम्पि खोम्हि मरणधम्मो, मरणं अनतीतो, अहं चेव खो पन मरणधम्मो समानो मरणं अनतीतो परं मतं दिस्वा अट्टीयेय्यं हरायेय्यं जिगुच्छेय्यं, न मेतं अस्स पतिरूपन्’ति. तस्स मय्हं, भिक्खवे, इति पटिसञ्चिक्खतो यो जीविते जीवितमदो सो सब्बसो पहीयी”ति.
“तयोमे, भिक्खवे, मदा. कतमे तयो? योब्बनमदो, आरोग्यमदो, जीवितमदो. योब्बनमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. आरोग्यमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो…पे… जीवितमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.
“योब्बनमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तति. आरोग्यमदमत्तो वा, भिक्खवे, भिक्खु…पे… जीवितमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तती”ति.
“ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो;
यथाधम्मा [ब्याधिधम्मो जराधम्मो, अथो मरणधम्मिको. यथा धम्मो (क.)] तथासन्ता, जिगुच्छन्ति पुथुज्जना.
“अहञ्चे तं जिगुच्छेय्यं, एवंधम्मेसु पाणिसु;
न मेतं पतिरूपस्स, मम एवं विहारिनो.
“सोहं एवं विहरन्तो, ञत्वा धम्मं निरूपधिं;
आरोग्ये योब्बनस्मिञ्च, जीवितस्मिञ्च ये मदा.
“सब्बे मदे अभिभोस्मि [अतीतोस्मि (क.)], नेक्खम्मे दट्ठु खेमतं;
तस्स मे अहु उस्साहो, निब्बानं अभिपस्सतो.
“नाहं भब्बो एतरहि, कामानि पटिसेवितुं;
अनिवत्ति भविस्सामि, ब्रह्मचरियपरायणो”ति. नवमं.