8. दुतियचतुमहाराजसुत्तं

38. “भूतपुब्बं भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि–
“चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं;
उपोसथं उपवसेय्य, योपिस्स मादिसो नरो”ति.
“सा खो पनेसा, भिक्खवे, सक्केन देवानमिन्देन गाथा दुग्गीता न सुगीता दुब्भासिता न सुभासिता. तं किस्स हेतु? सक्को हि, भिक्खवे, देवानमिन्दो अपरिमुत्तो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, अपरिमुत्तो दुक्खस्माति वदामि.
“यो च खो सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो, तस्स खो एतं, भिक्खवे, भिक्खुनो कल्लं वचनाय–
“चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं;
उपोसथं उपवसेय्य, योपिस्स मादिसो नरो”ति.
“तं किस्स हेतु? सो हि, भिक्खवे, भिक्खु परिमुत्तो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुत्तो दुक्खस्माति वदामी”ति. अट्ठमं.