7. चतुमहाराजसुत्तं

37. “अट्ठमियं, भिक्खवे, पक्खस्स चतुन्नं महाराजानं अमच्चा पारिसज्जा इमं लोकं अनुविचरन्ति– ‘कच्चि बहू मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति. चातुद्दसिं, भिक्खवे, पक्खस्स चतुन्नं महाराजानं पुत्ता इमं लोकं अनुविचरन्ति– ‘कच्चि बहू मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति. तदहु, भिक्खवे, उपोसथे पन्नरसे चत्तारो महाराजानो सामञ्ञेव इमं लोकं अनुविचरन्ति– ‘कच्चि बहू मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती”’ति.
“सचे, भिक्खवे, अप्पका होन्ति मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ति. तमेनं, भिक्खवे, चत्तारो महाराजानो देवानं तावतिंसानं सुधम्माय सभाय सन्निसिन्नानं सन्निपतितानं आरोचेन्ति– ‘अप्पका खो, मारिसा, मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति. तेन खो, भिक्खवे देवा तावतिंसा अनत्तमना होन्ति– ‘दिब्बा वत, भो, काया परिहायिस्सन्ति, परिपूरिस्सन्ति असुरकाया”’ति.
“सचे पन, भिक्खवे, बहू होन्ति मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ति. तमेनं, भिक्खवे चत्तारो महाराजानो देवानं तावतिंसानं सुधम्माय सभाय सन्निसिन्नानं सन्निपतितानं आरोचेन्ति– ‘बहू खो मारिसा, मनुस्सा मनुस्सेसु मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो उपोसथं उपवसन्ति पटिजागरोन्ति पुञ्ञानि करोन्ती’ति. तेन, भिक्खवे, देवा तावतिंसा अत्तमना होन्ति– ‘दिब्बा वत, भो, काया परिपूरिस्सन्ति, परिहायिस्सन्ति असुरकाया”’ति.
“भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि–
“चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं;
उपोसथं उपवसेय्य, योपिस्स [योपस्स (सी. स्या. कं. पी.)] मादिसो नरो”ति.
“सा खो पनेसा, भिक्खवे, सक्केन देवानमिन्देन गाथा दुग्गीता न सुगीता दुब्भासिता न सुभासिता. तं किस्स हेतु? सक्को हि, भिक्खवे, देवानमिन्दो अवीतरागो अवीतदोसो अवीतमोहो.
“यो च खो सो, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा ब्रह्मचरियो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो, तस्स खो एतं, भिक्खवे, भिक्खुनो [तस्स खो एतं भिक्खुनो (सी. स्या.), तस्स खो एवं भिक्खवे भिक्खुनो (क.)] कल्लं वचनाय–
“चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं;
उपोसथं उपवसेय्य, योपिस्स मादिसो नरो”ति.
“तं किस्स हेतु? सो हि, भिक्खवे, भिक्खु वीतरागो वीतदोसो वीतमोहो”ति. सत्तमं.