6. देवदूतसुत्तं
36. “तीणिमानि भिक्खवे, देवदूतानि. कतमानि तीणि? इध, भिक्खवे, एकच्चो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. तमेनं, भिक्खवे, निरयपाला नानाबाहासु गहेत्वा यमस्स रञ्ञो दस्सेन्ति– ‘अयं, देव, पुरिसो अमत्तेय्यो अपेत्तेय्यो असामञ्ञो अब्रह्मञ्ञो, न कुले जेट्ठापचायी. इमस्स देवो दण्डं पणेतू”’ति. “तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति– ‘अम्भो, पुरिस, न त्वं अद्दस मनुस्सेसु पठमं देवदूतं पातुभूतन्’ति? सो एवमाह– ‘नाद्दसं, भन्ते”’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा आसीतिकं वा नावुतिकं वा वस्ससतिकं वा [पस्स म. नि. 3.263] जातिया जिण्णं गोपानसिवङ्कं भोग्गं दण्डपरायणं [दण्डपरायनं (स्या. कं. पी.)] पवेधमानं गच्छन्तं आतुरं गतयोब्बनं खण्डदन्तं पलितकेसं विलूनं खल्लितसिरं [खलितं सिरो (सी. पी.), खलितसिरं (स्या. कं.) म. नि. 3.263] वलितं तिलकाहतगत्तन्’ति? सो एवमाह– ‘अद्दसं, भन्ते”’ति. “तमेनं भिक्खवे, यमो राजा एवमाह– ‘अम्भो, पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि– अहम्पि खोम्हि जराधम्मो जरं अनतीतो, हन्दाहं कल्याणं करोमि, कायेन वाचाय मनसा’ति? सो एवमाह– ‘नासक्खिस्सं, भन्ते. पमादस्सं, भन्ते”’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो, पुरिस, पमादताय [पमादवताय (सी. स्या. कं. पी.) म. नि. 3.262] न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं [तं (क.)], अम्भो पुरिस, तथा करिस्सन्ति यथा तं [ते (क.)] पमत्तं. तं खो पन ते एतं [तं खो पनेतं (सी. स्या. कं. पी.)] पापकम्मं [पापं कम्मं (सी.)] नेव मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न देवताहि कतं न समणब्राह्मणेहि कतं; अथ खो तयावेतं पापकम्मं कतं, त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी”’ति. “तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा, दुतियं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति– ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु दुतियं देवदूतं पातुभूतन्’ति? सो एवमाह– ‘नाद्दसं, भन्ते’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा आबाधिकं दुक्खितं बाळ्हगिलानं, सके मुत्तकरीसे पलिपन्नं सेमानं, अञ्ञेहि वुट्ठापियमानं, अञ्ञेहि संवेसियमानन्’ति? सो एवमाह– ‘अद्दसं, भन्ते”’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि– अहम्पि खोम्हि ब्याधिधम्मो ब्याधिं अनतीतो, हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह– ‘नासक्खिस्सं, भन्ते. पमादस्सं, भन्ते”’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो पुरिस पमादताय न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं. तं खो पन ते एतं पापकम्मं नेव मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न देवताहि कतं, न समणब्राह्मणेहि कतं; अथ खो तयावेतं पापकम्मं कतं. त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी”’ति. “तमेनं, भिक्खवे, यमो राजा दुतियं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा, ततियं देवदूतं समनुयुञ्जति समनुगाहति समनुभासति– ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु ततियं देवदूतं पातुभूतन्’ति? सो एवमाह– ‘नाद्दसं, भन्ते”’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातन्’ति? सो एवमाह– ‘अद्दसं, भन्ते”’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो पुरिस, तस्स ते विञ्ञुस्स सतो महल्लकस्स न एतदहोसि– अहम्पि खोम्हि मरणधम्मो मरणं अनतीतो, हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह– ‘नासक्खिस्सं, भन्ते. पमादस्सं, भन्ते”’ति. “तमेनं, भिक्खवे, यमो राजा एवमाह– ‘अम्भो पुरिस, पमादताय न कल्याणमकासि कायेन वाचाय मनसा. तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं. तं खो पन ते एतं पापकम्मं नेव मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न देवताहि कतं, न समणब्राह्मणेहि कतं; अथ खो तयावेतं पापकम्मं कतं. त्वञ्ञेवेतस्स विपाकं पटिसंवेदिस्ससी”’ति. “तमेनं, भिक्खवे, यमो राजा ततियं देवदूतं समनुयुञ्जित्वा समनुगाहित्वा समनुभासित्वा तुण्ही होति. तमेनं भिक्खवे, निरयपाला पञ्चविधबन्धनं नाम कारणं करोन्ति. तत्तं अयोखिलं हत्थे गमेन्ति. तत्तं अयोखिलं दुतियस्मिं हत्थे गमेन्ति. तत्तं अयोखिलं पादे गमेन्ति. तत्तं अयोखिलं दुतियस्मिं पादे गमेन्ति. तत्तं अयोखिलं मज्झे उरस्मिं गमेन्ति. सो तत्थ दुक्खा तिब्बा [तिप्पा (सी.)] खरा कटुका वेदना वेदियति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति. “तमेनं भिक्खवे, निरयपाला संवेसेत्वा [संकड्ढित्वा (क.)] कुधारीहि तच्छन्ति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदियति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति. “तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा वासीहि तच्छन्ति…पे… तमेनं, भिक्खवे, निरयपाला रथे योजेत्वा आदित्ताय भूमिया सम्पज्जलिताय सजोतिभूताय [सञ्जोतिभूताय (स्या. कं.)] सारेन्तिपि पच्चासारेन्तिपि…पे… तमेनं, भिक्खवे, निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि…पे… तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति, आदित्ताय सम्पज्जलिताय सजोतिभूताय. सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदियति, न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला महानिरये पक्खिपन्ति. सो खो पन, भिक्खवे, महानिरयो–
“चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो;
अयोपाकारपरियन्तो, अयसा पटिकुज्जितो.
“तस्स अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा”ति [पे व. 70-71, 240-241].
“भूतपुब्बं, भिक्खवे, यमस्स रञ्ञो एतदहोसि– ‘ये किर, भो, लोके पापकानि कम्मानि करोन्ति ते एवरूपा विविधा कम्मकारणा करीयन्ति. अहो वताहं मनुस्सत्तं लभेय्यं, तथागतो च लोके उप्पज्जेय्य अरहं सम्मासम्बुद्धो, तञ्चाहं भगवन्तं पयिरुपासेय्यं. सो च मे भगवा धम्मं देसेय्य, तस्स चाहं भगवतो धम्मं आजानेय्यन्’ति. तं खो पनाहं, भिक्खवे, न अञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा एवं वदामि, अपि च खो, भिक्खवे, यदेव मे सामं ञातं सामं दिट्ठं सामं विदितं तदेवाहं वदामी”ति.
“चोदिता देवदूतेहि, ये पमज्जन्ति माणवा;
ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा.
“ये च खो देवदूतेहि, सन्तो सप्पुरिसा इध;
चोदिता नप्पमज्जन्ति, अरियधम्मे कुदाचनं.
“उपादाने भयं दिस्वा, जातिमरणसम्भवे;
अनुपादा विमुच्चन्ति, जातिमरणसङ्खये.
“ते अप्पमत्ता [ते खोप्पमत्ता (सी.), ते खेमप्पत्ता (स्या. कं. पी.) म. नि. 3.271] सुखिनो [सुखिता (सी. स्या.)], दिट्ठधम्माभिनिब्बुता;
सब्बवेरभयातीता, सब्बदुक्खं उपच्चगुन्”ति. छट्ठं.