5. हत्थकसुत्तं

35. एवं मे सुतं– एकं समयं भगवा आळवियं विहरति गोमग्गे सिंसपावने पण्णसन्थरे. अथ खो हत्थको आळवको जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो अद्दस भगवन्तं गोमग्गे सिंसपावने पण्णसन्थरे निसिन्नं. दिस्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो हत्थको आळवको भगवन्तं एतदवोच– “कच्चि, भन्ते, भगवा सुखमसयित्था”ति? “एवं कुमार, सुखमसयित्थं. ये च पन लोके सुखं सेन्ति, अहं तेसं अञ्ञतरो”ति.
“सीता, भन्ते, हेमन्तिका रत्ति, अन्तरट्ठको हिमपातसमयो, खरा गोकण्टकहता भूमि, तनुको पण्णसन्थरो, विरळानि रुक्खस्स पत्तानि, सीतानि कासायानि वत्थानि, सीतो च वेरम्भो वातो वायति. अथ च पन भगवा एवमाह– ‘एवं, कुमार, सुखमसयित्थं. ये च पन लोके सुखं सेन्ति, अहं तेसं अञ्ञतरो”’ति.
“तेन हि, कुमार, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, कुमार, इधस्स गहपतिस्स वा गहपतिपुत्तस्स वा कूटागारं उल्लित्तावलित्तं निवातं फुसितग्गळं पिहितवातपानं. तत्रस्स पल्लङ्को गोनकत्थतो पटिकत्थतो पटलिकत्थतो कदलिमिगपवरपच्चत्थरणो [कादलिमिगपवरपच्चत्थरणो (सी.)] स-उत्तरच्छदो उभतो लोहितकूपधानो; तेलप्पदीपो चेत्थ झायेय्य [जालेय्य (क.)]; चतस्सो च [तस्सेव (क.)] पजापतियो मनापामनापेन पच्चुपट्ठिता अस्सु. तं किं मञ्ञसि, कुमार, सुखं वा सो सयेय्य नो वा? कथं वा ते एत्थ होती”ति? “सुखं सो, भन्ते, सयेय्य. ये च पन लोके सुखं सेन्ति, सो तेसं अञ्ञतरो”ति.
“तं किं मञ्ञसि, कुमार, अपि नु तस्स गहपतिस्स वा गहपतिपुत्तस्स वा उप्पज्जेय्युं रागजा परिळाहा कायिका वा चेतसिका वा येहि सो रागजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्या”ति? “एवं, भन्ते”ति.
“येहि खो सो, कुमार, गहपति वा गहपतिपुत्तो वा रागजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्य, सो रागो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो. तस्माहं सुखमसयित्थं.
“तं किं मञ्ञसि, कुमार, अपि नु तस्स गहपतिस्स वा गहपतिपुत्तस्स वा उप्पज्जेय्युं दोसजा परिळाहा…पे… मोहजा परिळाहा कायिका वा चेतसिका वा येहि सो मोहजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्या”ति? “एवं, भन्ते”ति.
“ये हि खो सो, कुमार, गहपति वा गहपतिपुत्तो वा मोहजेहि परिळाहेहि परिडय्हमानो दुक्खं सयेय्य, सो मोहो तथागतस्स पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो. तस्माहं सुखमसयित्थन्”ति.
[चूळव. 305; सं. नि. 1.242] “सब्बदा वे सुखं सेति, ब्राह्मणो परिनिब्बुतो;
यो न लिम्पति [लिप्पति (सी. स्या. कं. क.)] कामेसु, सीतिभूतो निरूपधि.
“सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं;
उपसन्तो सुखं सेति, सन्तिं पप्पुय्य चेतसो”ति. पञ्चमं.