4. निदानसुत्तं
34. “तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय. कतमानि तीणि? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं समुदयाय. “यं, भिक्खवे, लोभपकतं कम्मं लोभजं लोभनिदानं लोभसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति. यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा [उपपज्जे वा (सी. स्या. कं.) उपपज्जित्वाति म. नि. 3.303 पाळिया संवण्णना] अपरे वा [अपरापरे वा (क.)] परियाये. “यं भिक्खवे, दोसपकतं कम्मं दोसजं दोसनिदानं दोससमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति. यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये. “यं, भिक्खवे, मोहपकतं कम्मं मोहजं मोहनिदानं मोहसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति. यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये. “सेय्यथापि, भिक्खवे, बीजानि अखण्डानि अपूतीनि अवातातपहतानि सारादानि सुखसयितानि सुखेत्ते सुपरिकम्मकताय भूमिया निक्खित्तानि. देवो च सम्माधारं अनुप्पवेच्छेय्य. एवस्सु तानि, भिक्खवे, बीजानि वुद्धिं विरुळ्हिं वेपुल्लं आपज्जेय्युं. एवमेवं खो, भिक्खवे, यं लोभपकतं कम्मं लोभजं लोभनिदानं लोभसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति. यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये. “यं दोसपकतं कम्मं…पे… यं मोहपकतं कम्मं मोहजं मोहनिदानं मोहसमुदयं, यत्थस्स अत्तभावो निब्बत्तति तत्थ तं कम्मं विपच्चति. यत्थ तं कम्मं विपच्चति तत्थ तस्स कम्मस्स विपाकं पटिसंवेदेति, दिट्ठे वा धम्मे उपपज्ज वा अपरे वा परियाये. इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाय. “तीणिमानि, भिक्खवे, निदानानि कम्मानं समुदयाय. कतमानि तीणि? अलोभो निदानं कम्मानं समुदयाय, अदोसो निदानं कम्मानं समुदयाय, अमोहो निदानं कम्मानं समुदयाय. “यं, भिक्खवे, अलोभपकतं कम्मं अलोभजं अलोभनिदानं अलोभसमुदयं, लोभे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. “यं, भिक्खवे, अदोसपकतं कम्मं अदोसजं अदोसनिदानं अदोससमुदयं, दोसे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. “यं भिक्खवे, अमोहपकतं कम्मं अमोहजं अमोहनिदानं अमोहसमुदयं, मोहे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. “सेय्यथापि भिक्खवे, बीजानि अखण्डानि अपूतीनि अवातातपहतानि सारादानि सुखसयितानि. तानि पुरिसो अग्गिना डहेय्य. अग्गिना डहित्वा मसिं करेय्य. मसिं करित्वा महावाते वा ओफुणेय्य [ओपुनेय्य (सी. पी.)] नदिया वा सीघसोताय पवाहेय्य. एवस्सु तानि, भिक्खवे, बीजानि उच्छिन्नमूलानि तालावत्थुकतानि अनभावङ्कतानि [अनभावकतानि (सी. पी.)] आयतिं अनुप्पादधम्मानि. एवमेवं खो, भिक्खवे, यं अलोभपकतं कम्मं अलोभजं अलोभनिदानं अलोभसमुदयं, लोभे विगते एवं तं कम्मं पहीनं होति उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. “यं अदोसपकतं कम्मं…पे… यं अमोहपकतं कम्मं अमोहजं अमोहनिदानं अमोहसमुदयं, मोहे विगते एवं तं कम्मं पहीनं होति…पे… आयतिं अनुप्पादधम्मं. इमानि खो, भिक्खवे, तीणि निदानानि कम्मानं समुदयाया”ति.
“लोभजं दोसजञ्चेव [दोसजं कम्मं (क.)], मोहजञ्चापविद्दसु;
यं तेन पकतं कम्मं, अप्पं वा यदि वा बहुं;
इधेव तं वेदनियं, वत्थु अञ्ञं न विज्जति.
“तस्मा लोभञ्च दोसञ्च, मोहजञ्चापि विद्दसु;
विज्जं उप्पादयं भिक्खु, सब्बा दुग्गतियो जहे”ति. चतुत्थं.