3. सारिपुत्तसुत्तं
33. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं भगवा एतदवोच– “संखित्तेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; वित्थारेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; संखित्तवित्थारेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; अञ्ञातारो च दुल्लभा”ति. “एतस्स, भगवा, कालो, एतस्स, सुगत, कालो यं भगवा संखित्तेनपि धम्मं देसेय्य, वित्थारेनपि धम्मं देसेय्य, संखित्तवित्थारेनपि धम्मं देसेय्य. भविस्सन्ति धम्मस्स अञ्ञातारो”ति. “तस्मातिह, सारिपुत्त, एवं सिक्खितब्बं– ‘इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया न भविस्सन्ति, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न भविस्सन्ति, यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरिस्सामा’ति. एवञ्हि खो, सारिपुत्त, सिक्खितब्बं. “यतो च खो, सारिपुत्त, भिक्खुनो इमस्मिञ्च सविञ्ञाणके काये अहङ्कारममङ्कारमानानुसया न होन्ति, बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ति, यञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरतो अहङ्कारममङ्कारमानानुसया न होन्ति तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं उपसम्पज्ज विहरति; अयं वुच्चति, सारिपुत्त– ‘भिक्खु अच्छेच्छि [अच्छेज्जि (स्या. कं. क.)] तण्हं, विवत्तयि [वावत्तयि (सी. पी.)] संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्स’. इदञ्च पन मेतं, सारिपुत्त, सन्धाय भासितं पारायने [पारायणे (सी.)] उदयपञ्हे–
“पहानं कामसञ्ञानं, दोमनस्सान चूभयं;
थिनस्स च पनूदनं, कुक्कुच्चानं निवारणं.
“उपेक्खासतिसंसुद्धं धम्मतक्कपुरेजवं;
अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदनन्”ति [सु. नि. 1112; चूळनि. उदयमाणवपुच्छा 131]. ततियं.