6. सीलवन्तसुत्तं
46. “यं, भिक्खवे, सीलवन्तो पब्बजिता गामं वा निगमं वा उपनिस्साय विहरन्ति. तत्थ मनुस्सा तीहि ठानेहि बहुं पुञ्ञं पसवन्ति. कतमेहि तीहि? कायेन वाचाय मनसा. यं, भिक्खवे, सीलवन्तो पब्बजिता गामं वा निगमं वा उपनिस्साय विहरन्ति. तत्थ मनुस्सा इमेहि तीहि ठानेहि बहुं पुञ्ञं पसवन्ती”ति. छट्ठं.
7. सङ्खतलक्खणसुत्तं
47. “तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि? उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. इमानि खो, भिक्खवे, तीणि सङ्खतस्स सङ्खतलक्खणानी”ति. सत्तमं.