8. असङ्खतलक्खणसुत्तं

48. “तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि. कतमानि तीणि? न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति. इमानि खो, भिक्खवे, तीणि असङ्खतस्स असङ्खतलक्खणानी”ति. अट्ठमं.

9. पब्बतराजसुत्तं

49. “हिमवन्तं, भिक्खवे, पब्बतराजं निस्साय महासाला तीहि वड्ढीहि वड्ढन्ति. कतमाहि तीहि? साखापत्तपलासेन वड्ढन्ति, तचपपटिकाय वड्ढन्ति फेग्गुसारेन वड्ढन्ति. हिमवन्तं, भिक्खवे, पब्बतराजं निस्साय महासाला इमाहि तीहि वड्ढीहि वड्ढन्ति.
“एवमेवं खो, भिक्खवे, सद्धं कुलपतिं निस्साय अन्तो जनो तीहि वड्ढीहि वड्ढति. कतमाहि तीहि? सद्धाय वड्ढति, सीलेन वड्ढति, पञ्ञाय वड्ढति. सद्धं, भिक्खवे, कुलपतिं निस्साय अन्तो जनो इमाहि तीहि वड्ढीहि वड्ढती”ति.
“यथापि पब्बतो सेलो, अरञ्ञस्मिं ब्रहावने;
तं रुक्खा उपनिस्साय, वड्ढन्ते ते वनप्पती.
“तथेव सीलसम्पन्नं, सद्धं कुलपतिं इध;
उपनिस्साय वड्ढन्ति, पुत्तदारा च बन्धवा;
अमच्चा ञातिसङ्घा च, ये चस्स अनुजीविनो.
“त्यास्स सीलवतो सीलं, चागं सुचरितानि च;
पस्समानानुकुब्बन्ति, अत्तमत्थं [ये भवन्ति (सी. स्या. कं. पी.)] विचक्खणा.
“इध धम्मं चरित्वान, मग्गं सुगतिगामिनं;
नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो”ति. नवमं.