10. आतप्पकरणीयसुत्तं

50. “तीहि, भिक्खवे, ठानेहि आतप्पं करणीयं. कतमेहि तीहि? अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय आतप्पं करणीयं अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय आतप्पं करणीयं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासनाय आतप्पं करणीयं. इमेहि तीहि, भिक्खवे, ठानेहि आतप्पं करणीयं.
“यतो खो, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय आतप्पं करोति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय आतप्पं करोति, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासनाय आतप्पं करोति. अयं वुच्चति, भिक्खवे, भिक्खु आतापी निपको सतो सम्मा दुक्खस्स अन्तकिरियाया”ति. दसमं.