11. महाचोरसुत्तं
51. “तीहि, भिक्खवे, अङ्गेहि समन्नागतो महाचोरो सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति. कतमेहि तीहि? इध, भिक्खवे, महाचोरो विसमनिस्सितो च होति, गहननिस्सितो च होति, बलवनिस्सितो च होति. कथञ्च, भिक्खवे, महाचोरो विसमनिस्सितो होति? इध, भिक्खवे, महाचोरो नदीविदुग्गं वा निस्सितो होति पब्बतविसमं वा. एवं खो, भिक्खवे, महाचोरो विसमनिस्सितो होति. “कथञ्च, भिक्खवे, महाचोरो गहननिस्सितो होति? इध, भिक्खवे, महाचोरो तिणगहनं वा निस्सितो होति, रुक्खगहनं वा रोधं [गेधं (सी. पी.)] वा महावनसण्डं वा. एवं खो, भिक्खवे, महाचोरो गहननिस्सितो होति. “कथञ्च, भिक्खवे, महाचोरो बलवनिस्सितो होति? इध भिक्खवे, महाचोरो राजानं वा राजमहामत्तानं वा निस्सितो होति. तस्स एवं होति– ‘सचे मं कोचि किञ्चि वक्खति, इमे मे राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणिस्सन्ती’ति. सचे नं कोचि किञ्चि आह, त्यास्स राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणन्ति. एवं खो, भिक्खवे, महाचोरो बलवनिस्सितो होति. इमे खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो महाचोरो सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति. “एवमेवं खो, भिक्खवे, तीहि अङ्गेहि समन्नागतो पापभिक्खु खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवति. कतमेहि तीहि? इध, भिक्खवे, पापभिक्खु विसमनिस्सितो च होति गहननिस्सितो च बलवनिस्सितो च. “कथञ्च, भिक्खवे, पापभिक्खु विसमनिस्सितो होति? इध, भिक्खवे, पापभिक्खु विसमेन कायकम्मेन समन्नागतो होति, विसमेन वचीकम्मेन समन्नागतो होति, विसमेन मनोकम्मेन समन्नागतो होति. एवं खो, भिक्खवे, पापभिक्खु विसमनिस्सितो होति. “कथञ्च, भिक्खवे, पापभिक्खु गहननिस्सितो होति? इध, भिक्खवे, पापभिक्खु मिच्छादिट्ठिको होति, अन्तग्गाहिकाय दिट्ठिया समन्नागतो होति. एवं खो, भिक्खवे, पापभिक्खु गहननिस्सितो होति. “कथञ्च, भिक्खवे, पापभिक्खु बलवनिस्सितो होति? इध, भिक्खवे, पापभिक्खु राजानं वा राजमहामत्तानं वा निस्सितो होति. तस्स एवं होति– ‘सचे मं कोचि किञ्चि वक्खति, इमे मे राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणिस्सन्ती’ति. सचे नं कोचि किञ्चि आह, त्यास्स राजानो वा राजमहामत्ता वा परियोधाय अत्थं भणन्ति. एवं खो, भिक्खवे, पापभिक्खु बलवनिस्सितो होति. इमेहि खो भिक्खवे, तीहि धम्मेहि समन्नागतो पापभिक्खु खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो च विञ्ञूनं, बहुञ्च अपुञ्ञं पसवती”ति. एकादसमं.
चूळवग्गो पञ्चमो.
तस्सुद्दानं–
सम्मुखी ठानत्थवसं, पवत्ति पण्डित सीलवं;
सङ्खतं पब्बतातप्पं, महाचोरेनेकादसाति [महाचोरेन ते दसाति (क.)].
पठमो पण्णासको समत्तो.