(6) 1. ब्राह्मणवग्गो
1. पठमद्वेब्राह्मणसुत्तं
52. अथ खो द्वे ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयो-अनुप्पत्ता वीसवस्ससतिका जातिया येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते ब्राह्मणा भगवन्तं एतदवोचुं– “मयमस्सु, भो गोतम, ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयो-अनुप्पत्ता वीसवस्ससतिका जातिया; ते चम्हा अकतकल्याणा अकतकुसला अकतभीरुत्ताणा. ओवदतु नो भवं गोतमो, अनुसासतु नो भवं गोतमो यं अम्हाकं अस्स दीघरत्तं हिताय सुखाया”ति. “तग्घ तुम्हे, ब्राह्मणा, जिण्णा वुद्धा महल्लका अद्धगता वयो-अनुप्पत्ता वीसवस्ससतिका जातिया; ते चत्थ अकतकल्याणा अकतकुसला अकतभीरुत्ताणा. उपनीयति खो अयं, ब्राह्मणा, लोको जराय ब्याधिना मरणेन. एवं उपनीयमाने खो, ब्राह्मणा, लोके जराय ब्याधिना मरणेन, यो इध कायेन संयमो वाचाय संयमो मनसा संयमो, तं तस्स पेतस्स ताणञ्च लेणञ्च दीपञ्च सरणञ्च परायणञ्चा”ति.
“उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा;
एतं भयं मरणे पेक्खमानो,
पुञ्ञानि कयिराथ सुखावहानि.
“योध कायेन संयमो, वाचाय उद चेतसा;
तं तस्स पेतस्स सुखाय होति,
यं जीवमानो पकरोति पुञ्ञन्”ति. [सं. नि. 1.100] पठमं.