2. दुतियद्वेब्राह्मणसुत्तं
53. अथ खो द्वे ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयो-अनुप्पत्ता वीसवस्ससतिका जातिया येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते ब्राह्मणा भगवन्तं एतदवोचुं– “मयमस्सु, भो गोतम, ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयो-अनुप्पत्ता वीसवस्ससतिका जातिया; ते चम्हा अकतकल्याणा अकतकुसला अकतभीरुत्ताणा. ओवदतु नो भवं गोतमो, अनुसासतु नो भवं गोतमो यं अम्हाकं अस्स दीघरत्तं हिताय सुखाया”ति. “तग्घ तुम्हे, ब्राह्मणा, जिण्णा वुद्धा महल्लका अद्धगता वयो-अनुप्पत्ता वीसवस्ससतिका जातिया; ते चत्थ अकतकल्याणा अकतकुसला अकतभीरुत्ताणा. आदित्तो खो अयं, ब्राह्मणा, लोको जराय ब्याधिना मरणेन. एवं आदित्ते खो, ब्राह्मणा, लोके जराय ब्याधिना मरणेन, यो इध कायेन संयमो वाचाय संयमो मनसा संयमो, तं तस्स पेतस्स ताणञ्च लेणञ्च दीपञ्च सरणञ्च परायणञ्चा”ति.
“आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं;
तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति.
“एवं आदित्तो खो [एवं आदीवितो (सी. पी.), एवं आदित्तको (स्या. कं.) सं. नि. 1.41] लोको, जराय मरणेन च;
नीहरेथेव दानेन, दिन्नं होति सुनीहतं [सुनिब्भतं (क.)].
“योध कायेन संयमो, वाचाय उद चेतसा;
तं तस्स पेतस्स सुखाय होति,
यं जीवमानो पकरोति पुञ्ञन्”ति. दुतियं.