3. अञ्ञतरब्राह्मणसुत्तं

54. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि…पे… एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच– “‘सन्दिट्ठिको धम्मो सन्दिट्ठिको धम्मो’ति, भो गोतम, वुच्चति. कित्तावता नु खो, भो गोतम, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको [ओपनयिको (सी. स्या. कं. पी.) पञ्चमसुत्तस्स टीका ओलोकेतब्बा] पच्चत्तं वेदितब्बो विञ्ञूही”ति?
“रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. रागे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति. (रत्तो खो…पे… कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. रागे पहीना नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति. रत्तो खो…पे… अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति. रागे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति.) [( ) एत्थन्तरे पाठो सी. स्या. कं. पी. पोत्थकेसु न दिस्सति, इधपि दुट्ठमूळ्हवारेसु] एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे….
“दुट्ठो खो, ब्राह्मण, दोसेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. दोसे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकम्पि [न चेतसिकं (सी. स्या. क.)] दुक्खं दोमनस्सं पटिसंवेदेति. एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे….
“मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. मोहे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति एवं खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही”ति.
“अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य– ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति. ततियं.