4. परिब्बाजकसुत्तं

55. अथ खो अञ्ञतरो ब्राह्मणपरिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… एकमन्तं निसिन्नो खो सो ब्राह्मणपरिब्बाजको भगवन्तं एतदवोच– “‘सन्दिट्ठिको धम्मो सन्दिट्ठिको धम्मो’ति, भो गोतम, वुच्चति. कित्तावता नु खो, भो गोतम, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही”ति?
“रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. रागे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति.
“रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. रागे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति.
“रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति. रागे पहीने अत्तत्थम्पि यथाभूतं पजानाति परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति. एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति…पे….
“दुट्ठो खो, ब्राह्मण, दोसेन…पे… मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. मोहे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति.
“मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो, कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. मोहे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति.
“मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति उभयत्थम्पि यथाभूतं नप्पजानाति. मोहे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति. एवं खो, ब्राह्मण, सन्दिट्ठिको धम्मो होति अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही”ति.
“अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति. चतुत्थं.