यथेव हि तानि चतुब्बिधानि पुप्फानि, एवमेव उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला. तत्थ “यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो अनुपुब्बेन धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो” (पु. प. 151). तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो “अज्ज पुप्फनकानि विय उग्घटितञ्ञू, स्वे पुप्फनकानि विय विपञ्चितञ्ञू, ततियदिवसे पुप्फनकानि विय नेय्यो, मच्छकच्छपभक्खानि पुप्फानि विय पदपरमो”ति अद्दस. पस्सन्तो च “एत्तका अप्परजक्खा, एत्तका महारजक्खा, तत्रापि एत्तका उग्घटितञ्ञू”ति एवं सब्बाकारतोव अद्दस.
तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति. पदपरमानं अनागते वासनत्थाय होति. अथ भगवा इमेसं चतुन्नं पुग्गलानं अत्थावहं धम्मदेसनं विदित्वा देसेतुकम्यतं उप्पादेत्वा पुन सब्बेपि तीसु भवेसु सत्ते भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ये सन्धाय वुत्तं– “कतमे ते सत्ता अभब्बा, ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा. कतमे ते सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन…पे… इमे ते सत्ता भब्बा”ति (विभ. 827; पटि. म. 1.115). तत्थ सब्बेपि अभब्बपुग्गले पहाय भब्बपुग्गलेयेव ञाणेन परिग्गहेत्वा “एत्तका रागचरिता, एत्तका दोसमोहचरिता वितक्कसद्धाबुद्धिचरिता”ति छ कोट्ठासे अकासि; एवं कत्वा धम्मं देसिस्सामीति चिन्तेसि.
पच्चभासिन्ति पति-अभासिं. अपारुताति विवटा. अमतस्स द्वाराति अरियमग्गो. सो हि अमतसङ्खातस्स निब्बानस्स द्वारं, सो मया विवरित्वा ठपितोति दस्सेति. पमुञ्चन्तु सद्धन्ति सब्बे अत्तनो सद्धं पमुञ्चन्तु, विस्सज्जेन्तु. पच्छिमपदद्वये अयमत्थो, अहञ्हि अत्तनो पगुणं सुप्पवत्तितम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा न भासिं इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि नेसं सङ्कप्पन्ति.
284. तस्स मय्हं, भिक्खवे, एतदहोसीति एतं अहोसि– कस्स नु खो अहं पठमं धम्मं देसेय्यन्ति अयं धम्मदेसनापटिसंयुत्तो वितक्को उदपादीति अत्थो. कदा पनेस उदपादीति? बुद्धभूतस्स अट्ठमे सत्ताहे.
तत्रायं अनुपुब्बिकथा– बोधिसत्तो किर महाभिनिक्खमनदिवसे विवटं इत्थागारं दिस्वा संविग्गहदयो, “कण्डकं आहरा”ति छन्नं आमन्तेत्वा छन्नसहायो अस्सराजपिट्ठिगतो नगरतो निक्खमित्वा कण्डकनिवत्तनचेतियट्ठानं नाम दस्सेत्वा तीणि रज्जानि अतिक्कम्म अनोमानदीतीरे पब्बजित्वा अनुपुब्बेन चारिकं चरमानो राजगहे पिण्डाय चरित्वा पण्डवपब्बते निसिन्नो मगधिस्सरेन रञ्ञा नामगोत्तं पुच्छित्वा, “इमं रज्जं सम्पटिच्छाही”ति वुत्तो, “अलं महाराज, न मय्हं रज्जेन अत्थो, अहं रज्जं पहाय लोकहितत्थाय पधानं अनुयुञ्जित्वा लोके विवटच्छदो भविस्सामीति निक्खन्तो”ति वत्वा, “तेन हि बुद्धो हुत्वा पठमं मय्हं विजितं ओसरेय्यासी”ति पटिञ्ञं गहितो कालामञ्च उदकञ्च उपसङ्कमित्वा तेसं धम्मदेसनाय सारं अविन्दन्तो ततो पक्कमित्वा उरुवेळाय छब्बस्सानि दुक्करकारिकं करोन्तोपि अमतं पटिविज्झितुं असक्कोन्तो ओळारिकाहारपटिसेवनेन कायं सन्तप्पेसि.
तदा च उरुवेलगामे सुजाता नाम कुटुम्बियधीता एकस्मिं निग्रोधरुक्खे पत्थनमकासि– “सचाहं समानजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, बलिकम्मं करिस्सामी”ति. तस्सा सा पत्थना समिज्झि. सा विसाखपुण्णमदिवसे पातोव बलिकम्मं करिस्सामीति रत्तिया पच्चूससमये एव पायसं पटियादेसि. तस्मिं पायसे पच्चमाने महन्तमहन्ता पुप्फुळा उट्ठहित्वा दक्खिणावट्टा हुत्वा सञ्चरन्ति. एकफुसितम्पि बहि न गच्छति. महाब्रह्मा छत्तं धारेसि. चत्तारो लोकपाला खग्गहत्था आरक्खं गण्हिंसु. सक्को अलातानि समानेन्तो अग्गिं जालेसि. देवता चतूसु दीपेसु ओजं संहरित्वा तत्थ पक्खिपिंसु. बोधिसत्तो भिक्खाचारकालं आगमयमानो पातोव गन्त्वा रुक्खमूले निसीदि. रुक्खमूले सोधनत्थाय गता धाती आगन्त्वा सुजाताय आरोचेसि– “देवता रुक्खमूले निसिन्ना”ति. सुजाता, सब्बं पसाधनं पसाधेत्वा सतसहस्सग्घनिके सुवण्णथाले पायसं वड्ढेत्वा अपराय सुवण्णपातिया पिदहित्वा उक्खिपित्वा गता महापुरिसं दिस्वा सहेव पातिया हत्थे ठपेत्वा वन्दित्वा “यथा मय्हं मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू”ति वत्वा पक्कामि.
बोधिसत्तो नेरञ्जराय तीरं गन्त्वा सुवण्णथालं तीरे ठपेत्वा न्हत्वा पच्चुत्तरित्वा एकूनपण्णासपिण्डे करोन्तो पायसं परिभुञ्जित्वा “सचाहं अज्ज बुद्धो भवामि, थालं पटिसोतं गच्छतू”ति खिपि. थालं पटिसोतं गन्त्वा थोकं ठत्वा कालनागराजस्स भवनं पविसित्वा तिण्णं बुद्धानं थालानि उक्खिपित्वा अट्ठासि.
महासत्तो वनसण्डे दिवाविहारं कत्वा सायन्हसमये सोत्तियेन दिन्ना अट्ठ तिणमुट्ठियो गहेत्वा बोधिमण्डं आरुय्ह दक्खिणदिसाभागे अट्ठासि. सो पदेसो पदुमिनिपत्ते उदकबिन्दु विय अकम्पित्थ. महासत्तो, “अयं मम गुणं धारेतुं न सक्कोती”ति पच्छिमदिसाभागं अगमासि, सोपि तथेव अकम्पित्थ. उत्तरदिसाभागं अगमासि, सोपि तथेव अकम्पित्थ. पुरत्थिमदिसाभागं अगमासि, तत्थ पल्लङ्कप्पमाणं ठानं सुनिखात-इन्दखिलो विय निच्चलमहोसि. महासत्तो “इदं ठानं सब्बबुद्धानं किलेसभञ्जनविद्धंसनट्ठानन्”ति तानि तिणानि अग्गे गहेत्वा चालेसि. तानि चित्तकारेन तूलिकग्गेन परिच्छिन्नानि विय अहेसुं. बोधिसत्तो “बोधिं अप्पत्वा इमं पल्लङ्कं न भिन्दिस्सामी”ति चतुरङ्गवीरियं अधिट्ठहित्वा पल्लङ्कं आभुजित्वा निसीदि.
तङ्खणञ्ञेव मारो बाहुसहस्सं मापेत्वा दियड्ढयोजनसतिकं गिरिमेखलं नाम हत्थिं आरुय्ह नवयोजनं मारबलं गहेत्वा अद्धक्खिकेन ओलोकयमानो पब्बतो विय अज्झोत्थरन्तो उपसङ्कमि. महासत्तो, “मय्हं दस पारमियो पूरेन्तस्स अञ्ञो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा सक्खि नत्थि, वेस्सन्तरत्तभावे पन मय्हं सत्तसु वारेसु महापथवी सक्खि अहोसि; इदानिपि मे अयमेव अचेतना कट्ठकलिङ्गरूपमा महापथवी सक्खी”ति हत्थं पसारेति. महापथवी तावदेव अयदण्डेन पहतं कंसथालं विय रवसतं रवसहस्सं मुञ्चमाना विरवित्वा परिवत्तमाना मारबलं चक्कवाळमुखवट्टियं मुञ्चनमकासि. महासत्तो सूरिये धरमानेयेव मारबलं विधमित्वा पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा वट्टविवट्टं सम्मसित्वा अरुणोदये बुद्धो हुत्वा “मया अनेककप्पकोटिसतसहस्सं अद्धानं इमस्स पल्लङ्कस्स अत्थाय वायामो कतो”ति सत्ताहं एकपल्लङ्केन निसीदि. अथेकच्चानं देवतानं, “किं नु खो अञ्ञेपि बुद्धत्तकरा धम्मा अत्थी”ति कङ्खा उदपादि.
अथ भगवा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमित्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं फलाधिगमट्ठानं पल्लङ्कञ्चेव बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं.
अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं मापयिंसु, तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि, तत्रापि धम्मं विचिनन्तोयेव विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि, धम्मं विचिनन्तो चेत्थ एवं अभिधम्मे नयमग्गं सम्मसि– पठमं धम्मसङ्गणीपकरणं नाम, ततो विभङ्गपकरणं, धातुकथापकरणं, पुग्गलपञ्ञत्तिपकरणं, कथावत्थु नाम पकरणं, यमकं नाम पकरणं, ततो महापकरणं पट्ठानं नामाति.
तत्थस्स सण्हसुखुमपट्ठानम्हि चित्ते ओतिण्णे पीति उप्पज्जि; पीतिया उप्पन्नाय लोहितं पसीदि, लोहिते पसन्ने छवि पसीदि. छविया पसन्नाय पुरत्थिमकायतो कूटागारादिप्पमाणा रस्मियो उट्ठहित्वा आकासे पक्खन्दछद्दन्तनागकुलं विय पाचीनदिसाय अनन्तानि चक्कवाळानि पक्खन्दा, पच्छिमकायतो उट्ठहित्वा पच्छिमदिसाय, दक्खिणंसकूटतो उट्ठहित्वा दक्खिणदिसाय, वामंसकूटतो उट्ठहित्वा उत्तरदिसाय अनन्तानि चक्कवाळानि पक्खन्दा, पादतलेहि पवाळङ्कुरवण्णा रस्मियो निक्खमित्वा महापथविं विनिविज्झित्वा उदकं द्विधा भिन्दित्वा वातक्खन्धं पदालेत्वा अजटाकासं पक्खन्दा, सीसतो सम्परिवत्तियमानं मणिदामं विय नीलवण्णा रस्मिवट्टि उट्ठहित्वा छ देवलोके विनिविज्झित्वा नव ब्रह्मलोके वेहप्फले पञ्च सुद्धावासे च विनिविज्झित्वा चत्तारो आरुप्पे अतिक्कम्म अजटाकासं पक्खन्दा. तस्मिं दिवसे अपरिमाणेसु चक्कवाळेसु अपरिमाणा सत्ता सब्बे सुवण्णवण्णाव अहेसुं. तं दिवसञ्च पन भगवतो सरीरा निक्खन्ता यावज्जदिवसापि ता रस्मियो अनन्ता लोकधातुयो गच्छन्तियेव.
एवं भगवा अजपालनिग्रोधे सत्ताहं वीतिनामेत्वा ततो अपरं सत्ताहं मुचलिन्दे निसीदि, निसिन्नमत्तस्सेव चस्स सकलं चक्कवाळगब्भं पूरेन्तो महा-अकालमेघो उदपादि. एवरूपो किर महामेघो द्वीसुयेव कालेसु वस्सति चक्कवत्तिम्हि वा उप्पन्ने बुद्धे वा. इध बुद्धकाले उदपादि. तस्मिं पन उप्पन्ने मुचलिन्दो नागराजा चिन्तेसि– “अयं मेघो सत्थरि मय्हं भवनं पविट्ठमत्तेव उप्पन्नो, वासागारमस्स लद्धुं वट्टती”ति. सो सत्तरतनमयं पासादं निम्मिनितुं सक्कोन्तोपि एवं कते मय्हं महप्फलं न भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामीति महन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं धारेसि. परिक्खेपस्स अन्तो ओकासो हेट्ठा लोहपासादप्पमाणो अहोसि. इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सतीति नागराजस्स अज्झासयो अहोसि. तस्मा एवं महन्तं ओकासं परिक्खिपि. मज्झे रतनपल्लङ्को पञ्ञत्तो होति, उपरि सुवण्णतारकविचित्तं समोसरितगन्धदामकुसुमदामचेलवितानं अहोसि. चतूसु कोणेसु गन्धतेलेन दीपा जलिता, चतूसु दिसासु विवरित्वा चन्दनकरण्डका ठपिता. एवं भगवा तं सत्ताहं तत्थ वीतिनामेत्वा ततो अपरं सत्ताहं राजायतने निसीदि.