अट्ठमे सत्ताहे सक्केन देवानमिन्देन आभतं दन्तकट्ठञ्च ओसधहरीतकञ्च खादित्वा मुखं धोवित्वा चतूहि लोकपालेहि उपनीते पच्चग्घे सेलमये पत्ते तपुस्सभल्लिकानं पिण्डपातं परिभुञ्जित्वा पुन पच्चागन्त्वा अजपालनिग्रोधे निसिन्नस्स सब्बबुद्धानं आचिण्णो अयं वितक्को उदपादि. तत्थ पण्डितोति पण्डिच्चेन समन्नागतो. वियत्तोति वेय्यत्तियेन समन्नागतो. मेधावीति ठानुप्पत्तिया पञ्ञाय समन्नागतो. अप्परजक्खजातिकोति समापत्तिया विक्खम्भितत्ता निक्किलेसजातिको विसुद्धसत्तो. आजानिस्सतीति सल्लक्खेस्सति पटिविज्झिस्सति. ѱणञ्च पन मेति मय्हम्पि सब्बञ्ञुतञ्ञाणं उप्पज्जि. भगवा किर देवताय कथितेनेव निट्ठं अगन्त्वा सयम्पि सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो इतो सत्तमदिवसमत्थके कालं कत्वा आकिञ्चञ्ञायतने निब्बत्तोति अद्दस. तं सन्धायाह– “ञाणञ्च पन मे दस्सनं उदपादी”ति. महाजानियोति सत्तदिवसब्भन्तरे पत्तब्बमग्गफलतो परिहीनत्ता महती जानि अस्साति महाजानियो. अक्खणे निब्बत्तत्ता गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतप्पसादो नत्थि, इध धम्मदेसनट्ठानं आगमनपादापि नत्थि, एवं महाजानियो जातोति दस्सेति. अभिदोसकालङ्कतोति अड्ढरत्ते कालङ्कतो. ѱणञ्च पन मेति मय्हम्पि सब्बञ्ञुतञ्ञाणं उदपादि. इधापि किर भगवा देवताय वचनेन सन्निट्ठानं अकत्वा सब्बञ्ञुतञ्ञाणेन ओलोकेन्तो “हिय्यो अड्ढरत्ते कालङ्कत्वा उदको रामपुत्तो नेवसञ्ञानासञ्ञायतने निब्बत्तो”ति अद्दस. तस्मा एवमाह. सेसं पुरिमनयसदिसमेव. बहुकाराति बहूपकारा. पधानपहितत्तं उपट्ठहिंसूति पधानत्थाय पेसितत्तभावं वसनट्ठाने परिवेणसम्मज्जनेन पत्तचीवरं गहेत्वा अनुबन्धनेन मुखोदकदन्तकट्ठदानादिना च उपट्ठहिंसु. के पन ते पञ्चवग्गिया नाम? येते–
रामो धजो लक्खणो जोतिमन्ति,
यञ्ञो सुभोजो सुयामो सुदत्तो;
एते तदा अट्ठ अहेसुं ब्राह्मणा,
छळङ्गवा मन्तं वियाकरिंसूति.
बोधिसत्तस्स जातकाले सुपिनपटिग्गाहका चेव लक्खणपटिग्गाहका च अट्ठ ब्राह्मणा. तेसु तयो द्वेधा ब्याकरिंसु– “इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसमानो राजा होति चक्कवत्ती, पब्बजमानो बुद्धो”ति. पञ्च ब्राह्मणा एकंसब्याकरणा अहेसुं– “इमेहि लक्खणेहि समन्नागतो अगारे न तिट्ठति, बुद्धोव होती”ति. तेसु पुरिमा तयो यथामन्तपदं गता, इमे पन पञ्च मन्तपदं अतिक्कन्ता. ते अत्तना लद्धं पुण्णपत्तं ञातकानं विस्सज्जेत्वा “अयं महापुरिसो अगारं न अज्झावसिस्सति, एकन्तेन बुद्धो भविस्सती”ति निब्बितक्का बोधिसत्तं उद्दिस्स समणपब्बज्जं पब्बजिता. तेसं पुत्तातिपि वदन्ति. तं अट्ठकथाय पटिक्खित्तं. एते किर दहरकालेयेव बहू मन्ते जानिंसु, तस्मा ते ब्राह्मणा आचरियट्ठाने ठपयिंसु. ते पच्छा अम्हेहि पुत्तदारजटं छड्डेत्वा न सक्का भविस्सति पब्बजितुन्ति दहरकालेयेव पब्बजित्वा रमणीयानि सेनासनानि परिभुञ्जन्ता विचरिंसु. कालेन कालं पन “किं, भो, महापुरिसो महाभिनिक्खमनं निक्खन्तो”ति पुच्छन्ति. मनुस्सा, “कुहिं तुम्हे महापुरिसं पस्सिस्सथ, तीसु पासादेसु तिविधनाटकमज्झे देवो विय सम्पत्तिं अनुभोती”ति वदन्ति. ते सुत्वा, “न ताव महापुरिसस्स ञाणं परिपाकं गच्छती”ति अप्पोस्सुक्का विहरिंसुयेव. कस्मा पनेत्थ भगवा, “बहुकारा खो इमे पञ्चवग्गिया”ति आह? किं उपकारकानंयेव एस धम्मं देसेति, अनुपकारकानं न देसेतीति? नो न देसेति. परिचयवसेन हेस आळारञ्चेव कालामं उदकञ्च रामपुत्तं ओलोकेसि. एतस्मिं पन बुद्धक्खेत्ते ठपेत्वा अञ्ञासिकोण्डञ्ञं पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि. कस्मा? तथाविध-उपनिस्सयत्ता. पुब्बे किर पुञ्ञकरणकाले द्वे भातरो अहेसुं. ते एकतोव सस्सं अकंसु. तत्थ जेट्ठकस्स “एकस्मिं सस्से नववारे अग्गसस्सदानं मया दातब्बन्”ति अहोसि. सो वप्पकाले बीजग्गं नाम दत्वा गब्भकाले कनिट्ठेन सद्धिं मन्तेसि– “गब्भकाले गब्भं फालेत्वा दस्सामा”ति. कनिट्ठो “तरुणसस्सं नासेतुकामोसी”ति आह. जेट्ठो कनिट्ठस्स अननुवत्तनभावं ञत्वा खेत्तं विभजित्वा अत्तनो कोट्ठासतो गब्भं फालेत्वा खीरं नीहरित्वा सप्पिफाणितेहि योजेत्वा अदासि, पुथुककाले पुथुकं कारेत्वा अदासि, लायने लायनग्गं वेणिकरणे वेणग्गं कलापादीसु कलापग्गं खळग्गं भण्डग्गं कोट्ठग्गन्ति एवं एकसस्से नववारे अग्गदानं अदासि. कनिट्ठो पनस्स उद्धरित्वा अदासि, तेसु जेट्ठो अञ्ञासिकोण्डञ्ञत्थेरो जातो, कनिट्ठो सुभद्दपरिब्बाजको. इति एकस्मिं सस्से नवन्नं अग्गदानानं दिन्नत्ता ठपेत्वा थेरं अञ्ञो पठमं धम्मं सच्छिकातुं समत्थो नाम नत्थि. “बहुकारा खो इमे पञ्चवग्गिया”ति इदं पन उपकारानुस्सरणमत्तकेनेव वुत्तं. इसिपतने मिगदायेति तस्मिं किर पदेसे अनुप्पन्ने बुद्धे पच्चेकसम्बुद्धा गन्धमादनपब्बते सत्ताहं निरोधसमापत्तिया वीतिनामेत्वा निरोधा वुट्ठाय नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा पत्तचीवरमादाय आकासेन आगन्त्वा निपतन्ति. तत्थ चीवरं पारुपित्वा नगरे पिण्डाय चरित्वा कतभत्तकिच्चा गमनकालेपि ततोयेव उप्पतित्वा गच्छन्ति. इति इसयो एत्थ निपतन्ति उप्पतन्ति चाति तं ठानं इसिपतनन्ति सङ्खं गतं. मिगानं पन अभयत्थाय दिन्नत्ता मिगदायोति वुच्चति. तेन वुत्तं “इसिपतने मिगदाये”ति. 285. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय च बोधिस्स च विवरे तिगावुतन्तरे ठाने. बोधिमण्डतो हि गया तीणि गावुतानि. बाराणसी अट्ठारस योजनानि. उपको बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस. अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कतं. ¿दिसेसु च ठानेसु अक्खरचिन्तका “अन्तरा गामञ्च नदिञ्च याती”ति एवं एकमेव अन्तरासद्दं पयुज्जन्ति. सो दुतियपदेनपि योजेतब्बो होति अयोजियमाने उपयोगवचनं न पापुणाति. इध पन योजेत्वा एव वुत्तोति. अद्धानमग्गपटिपन्नन्ति अद्धानसङ्खातं मग्गं पटिपन्नं, दीघमग्गपटिपन्नन्ति अत्थो. अद्धानमग्गगमनसमयस्स हि विभङ्गे “अद्धयोजनं गच्छिस्सामीति भुञ्जितब्बन्”ति-आदिवचनतो (पाचि. 218) अद्धयोजनम्पि अद्धानमग्गो होति. बोधिमण्डतो पन गया तिगावुतं. सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो. सब्बविदूति सब्बं चतुभूमकधम्मं अवेदिं अञ्ञासिं. सब्बेसु धम्मेसु अनुपलित्तोति सब्बेसु तेभूमकधम्मेसु किलेसलेपनेन अनुपलित्तो. सब्बं जहोति सब्बं तेभूमकधम्मं जहित्वा ठितो. तण्हाक्खये विमुत्तोति तण्हाक्खये निब्बाने आरम्मणतो विमुत्तो. सयं अभिञ्ञायाति सब्बं चतुभूमकधम्मं अत्तनाव जानित्वा. कमुद्दिसेय्यन्ति कं अञ्ञं “अयं मे आचरियो”ति उद्दिसेय्यं. न मे आचरियो अत्थीति लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थि. नत्थि मे पटिपुग्गलोति मय्हं पटिभागपुग्गलो नाम नत्थि. सम्मासम्बुद्धोति सहेतुना नयेन चत्तारि सच्चानि सयं बुद्धो. सीतिभूतोति सब्बकिलेसग्गिनिब्बापनेन सीतिभूतो. किलेसानंयेव निब्बुतत्ता निब्बुतो. कासिनं पुरन्ति कासिरट्ठे नगरं. आहञ्छं अमतदुन्दुभिन्ति धम्मचक्कपटिलाभाय अमतभेरिं पहरिस्सामीति गच्छामि. अरहसि अनन्तजिनोति अनन्तजिनोति भवितुं युत्तो. हुपेय्य पावुसोति, आवुसो, एवम्पि नाम भवेय्य. पक्कामीति वङ्कहारजनपदं नाम अगमासि. तत्थेकं मिगलुद्दकगामकं निस्साय वासं कप्पेसि. जेट्ठकलुद्दको तं उपट्ठासि. तस्मिञ्च जनपदे चण्डा मक्खिका होन्ति. अथ नं एकाय चाटिया वसापेसुं, मिगलुद्दको दूरे मिगवं गच्छन्तो “अम्हाकं अरहन्ते मा पमज्जी”ति छावं नाम धीतरं आणापेत्वा अगमासि सद्धिं पुत्तभातुकेहि. सा चस्स धीता दस्सनीया होति कोट्ठाससम्पन्ना. दुतियदिवसे उपको घरं आगतो तं दारिकं सब्बं उपचारं कत्वा परिविसितुं उपगतं दिस्वा रागेन अभिभूतो भुञ्जितुम्पि असक्कोन्तो भाजनेन भत्तं आदाय वसनट्ठानं गन्त्वा भत्तं एकमन्ते निक्खिपित्वा सचे छावं लभामि, जीवामि, नो चे, मरामीति निराहारो सयि. सत्तमे दिवसे मागविको आगन्त्वा धीतरं उपकस्स पवत्तिं पुच्छि. सा “एकदिवसमेव आगन्त्वा पुन नागतपुब्बो”ति आह. मागविको आगतवेसेनेव नं उपसङ्कमित्वा पुच्छिस्सामीति तंखणंयेव गन्त्वा “किं, भन्ते, अप्फासुकन्”ति पादे परामसन्तो पुच्छि. उपको नित्थुनन्तो परिवत्ततियेव. सो “वदथ भन्ते, यं मया सक्का कातुं, तं सब्बं करिस्सामी”ति आह. उपको, “सचे छावं लभामि, जीवामि, नो चे, इधेव मरणं सेय्यो”ति आह. जानासि पन, भन्ते, किञ्चि सिप्पन्ति. न जानामीति. न, भन्ते, किञ्चि सिप्पं अजानन्तेन सक्का घरावासं अधिट्ठातुन्ति. सो आह– “नाहं किञ्चि सिप्पं जानामि, अपिच तुम्हाकं मंसहारको भविस्सामि, मंसञ्च विक्कीणिस्सामी”ति. मागविको, “अम्हाकम्पि एतदेव रुच्चती”ति उत्तरसाटकं दत्वा घरं आनेत्वा धीतरं अदासि. तेसं संवासमन्वाय पुत्तो विजायि. सुभद्दोतिस्स नामं अकंसु. छावा तस्स रोदनकाले “मंसहारकस्स पुत्त, मिगलुद्दकस्स पुत्त मा रोदी”ति-आदीनि वदमाना पुत्ततोसनगीतेन उपकं उप्पण्डेसि. भद्दे त्वं मं अनाथोति मञ्ञसि. अत्थि मे अनन्तजिनो नाम सहायो. तस्साहं सन्तिके गमिस्सामीति आह. छावा एवमयं अट्टीयतीति ञत्वा पुनप्पुनं कथेति. सो एकदिवसं अनारोचेत्वाव मज्झिमदेसाभिमुखो पक्कामि. भगवा च तेन समयेन सावत्थियं विहरति जेतवने महाविहारे. अथ खो भगवा पटिकच्चेव भिक्खू आणापेसि– “यो, भिक्खवे, ‘अनन्तजिनो’ति पुच्छमानो आगच्छति, तस्स मं दस्सेय्याथा”ति. उपकोपि खो “कुहिं अनन्तजिनो वसती”ति पुच्छन्तो अनुपुब्बेन सावत्थिं आगन्त्वा विहारमज्झे ठत्वा कुहिं अनन्तजिनोति पुच्छि. तं भिक्खू भगवतो सन्तिकं नयिंसु. सो भगवन्तं दिस्वा– “सञ्जानाथ मं भगवा”ति आह. आम, उपक, सञ्जानामि, कुहिं पन त्वं वसित्थाति. वङ्कहारजनपदे, भन्तेति. उपक, महल्लकोसि जातो पब्बजितुं सक्खिस्ससीति. पब्बजिस्सामि, भन्तेति. भगवा पब्बाजेत्वा तस्स कम्मट्ठानं अदासि. सो कम्मट्ठाने कम्मं करोन्तो अनागामिफले पतिट्ठाय कालं कत्वा अविहेसु निब्बत्तो. निब्बत्तक्खणेयेव अरहत्तं पापुणीति. अविहेसु निब्बत्तमत्ता हि सत्त जना अरहत्तं पापुणिंसु, तेसं सो अञ्ञतरो. वुत्तञ्हेतं–
“अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो;
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं.
उपको पलगण्डो च, पुक्कुसाति च ते तयो;
भद्दियो खण्डदेवो च, बहुरग्गि च सङ्गियो;
ते हित्वा मानुसं देहं, दिब्बयोगं उपज्झगुन्”ति. (सं. नि. 1.105).
286. सण्ठपेसुन्ति कतिकं अकंसु. बाहुल्लिकोति चीवरबाहुल्लादीनं अत्थाय पटिपन्नो. पधानविब्भन्तोति पधानतो विब्भन्तो भट्ठो परिहीनो. आवत्तो बाहुल्लायाति चीवरादीनं बहुलभावत्थाय आवत्तो. अपिच खो आसनं ठपेतब्बन्ति अपिच खो पनस्स उच्चकुले निब्बत्तस्स आसनमत्तं ठपेतब्बन्ति वदिंसु. नासक्खिंसूति बुद्धानुभावेन बुद्धतेजसा अभिभूता अत्तनो कतिकाय ठातुं नासक्खिंसु. नामेन च आवुसोवादेन च समुदाचरन्तीति गोतमाति, आवुसोति च वदन्ति. आवुसो गोतम, मयं उरुवेलायं पधानकाले तुय्हं पत्तचीवरं गहेत्वा विचरिम्हा, मुखोदकं दन्तकट्ठं अदम्हा, वुत्थपरिवेणं सम्मज्जिम्हा, पच्छा को ते वत्तप्पटिपत्तिमकासि, कच्चि अम्हेसु पक्कन्तेसु न चिन्तयित्थाति एवरूपिं कथं कथेन्तीति अत्थो. इरियायाति दुक्कर-इरियाय. पटिपदायाति दुक्करपटिपत्तिया. दुक्करकारिकायाति पसतपसत-मुग्गयूसादि-आहरकरणादिना दुक्करकरणेन. अभिजानाथ मे नोति अभिजानाथ नु मम. एवरूपं पभावितमेतन्ति एतं एवरूपं वाक्यभेदन्ति अत्थो. अपि नु अहं उरुवेलाय पधाने तुम्हाकं सङ्गण्हनत्थं अनुक्कण्ठनत्थं रत्तिं वा दिवा वा आगन्त्वा,– “आवुसो, मा वितक्कयित्थ, मय्हं ओभासो वा निमित्तं वा पञ्ञायती”ति एवरूपं कञ्चि वचनभेदं अकासिन्ति अधिप्पायो. ते एकपदेनेव सतिं लभित्वा उप्पन्नगारवा, “हन्द अद्धा एस बुद्धो जातो”ति सद्दहित्वा नो हेतं, भन्तेति आहंसु. असक्खिं खो अहं, भिक्खवे, पञ्चवग्गिये भिक्खू सञ्ञापेतुन्ति अहं भिक्खवे, पञ्चवग्गिये भिक्खू बुद्धो अहन्ति जानापेतुं असक्खिं. तदा पन भगवा उपोसथदिवसेयेव आगच्छि. अत्तनो बुद्धभावं जानापेत्वा कोण्डञ्ञत्थेरं कायसक्खिं कत्वा धम्मचक्कप्पवत्तनसुत्तं कथेसि. सुत्तपरियोसाने थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सूरिये धरमानेयेव देसना निट्ठासि. भगवा तत्थेव वस्सं उपगच्छि. द्वेपि सुदं, भिक्खवे, भिक्खू ओवदामीति-आदि पाटिपददिवसतो पट्ठाय पिण्डपातत्थायपि गामं अप्पविसनदीपनत्थं वुत्तं. तेसञ्हि भिक्खूनं कम्मट्ठानेसु उप्पन्नमलविसोधनत्थं भगवा अन्तोविहारेयेव अहोसि. उप्पन्ने उप्पन्ने कम्मट्ठानमले तेपि भिक्खू भगवतो सन्तिकं गन्त्वा पुच्छन्ति. भगवापि तेसं निसिन्नट्ठानं गन्त्वा मलं विनोदेति. अथ नेसं भगवता एवं नीहटभत्तेन ओवदियमानानं वप्पत्थेरो पाटिपददिवसे सोतापन्नो अहोसि. भद्दियत्थेरो दुतियायं, महानामत्थेरो ततियायं, अस्सजित्थेरो चतुत्थियं. पक्खस्स पन पञ्चमियं सब्बेव ते एकतो सन्निपातेत्वा अनत्तलक्खणसुत्तं कथेसि, सुत्तपरियोसाने सब्बेपि अरहत्तफले पतिट्ठहिंसु. तेनाह– “अथ खो, भिक्खवे, पञ्चवग्गिया भिक्खू मया एवं ओवदियमाना…पे… अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु…पे… नत्थि दानि पुनब्भवो”ति. एत्तकं कथामग्गं भगवा यं पुब्बे अवच– “तुम्हेपि ममञ्चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा, अरियपरियेसना तुम्हाकं परियेसना”ति इमं एकमेव अनुसन्धिं दस्सेन्तो आहरि. 287. इदानि यस्मा न अगारियानंयेव पञ्चकामगुणपरियेसना होति, अनगारियानम्पि चत्तारो पच्चये अप्पच्चवेक्खित्वा परिभुञ्जन्तानं पञ्चकामगुणवसेन अनरियपरियेसना होति, तस्मा तं दस्सेतुं पञ्चिमे, भिक्खवे, कामगुणाति-आदिमाह. तत्थ नवरत्तेसु पत्तचीवरादीसु चक्खुविञ्ञेय्या रूपाति-आदयो चत्तारो कामगुणा लब्भन्ति. रसो पनेत्थ परिभोगरसो होति. मनुञ्ञे पिण्डपाते भेसज्जे च पञ्चपि लब्भन्ति. सेनासनम्हि चीवरे विय चत्तारो. रसो पन एत्थापि परिभोगरसोव. ये हि केचि, भिक्खवेति कस्मा आरभि? एवं पञ्च कामगुणे दस्सेत्वा इदानि ये एवं वदेय्युं, “पब्बजितकालतो पट्ठाय अनरियपरियेसना नाम कुतो, अरियपरियेसनाव पब्बजितानन्”ति, तेसं पटिसेधनत्थाय “पब्बजितानम्पि चतूसु पच्चयेसु अप्पच्चवेक्खणपरिभोगो अनरियपरियेसना एवा”ति दस्सेतुं इमं देसनं आरभि. तत्थ गधिताति तण्हागेधेन गधिता. मुच्छिताति तण्हामुच्छाय मुच्छिता अज्झोपन्नाति तण्हाय अज्झोगाळ्हा. अनादीनवदस्साविनोति आदीनवं अपस्सन्ता. अनिस्सरणपञ्ञाति निस्सरणं वुच्चति पच्चवेक्खणञाणं. ते तेन विरहिता. इदानि तस्सत्थस्स साधकं उपमं दस्सेन्तो सेय्यथापि, भिक्खवेति-आदिमाह. तत्रेवं ओपम्मसंसन्दनं वेदितब्बं– आरञ्ञकमगो विय हि समणब्राह्मणा, लुद्दकेन अरञ्ञे ठपितपासो विय चत्तारो पच्चया, तस्स लुद्दस्स पासरासिं अज्झोत्थरित्वा सयनकालो विय तेसं चत्तारो पच्चये अप्पच्चवेक्खित्वा परिभोगकालो. लुद्दके आगच्छन्ते मगस्स येन कामं अगमनकालो विय समणब्राह्मणानं मारस्स यथाकामकरणीयकालो, मारवसं उपगतभावोति अत्थो. मगस्स पन अबद्धस्स पासरासिं अधिसयितकालो विय समणब्राह्मणानं चतूसु पच्चयेसु पच्चवेक्खणपरिभोगो, लुद्दके आगच्छन्ते मगस्स येन कामं गमनं विय समणब्राह्मणानं मारवसं अनुपगमनं वेदितब्बं. विस्सत्थोति निब्भयो निरासङ्को. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
पासरासिसुत्तवण्णना निट्ठिता.
अरियपरियेसनातिपि एतस्सेव नामं.