7. चूळहत्थिपदोपमसुत्तवण्णना

288. एवं मे सुतन्ति चूळहत्थिपदोपमसुत्तं. तत्थ सब्बसेतेन वळवाभिरथेनाति, “सेता सुदं अस्सा युत्ता होन्ति सेतालङ्कारा. सेतो रथो सेतालङ्कारो सेतपरिवारो, सेता रस्मियो, सेता पतोदलट्ठि, सेतं छत्तं, सेतं उण्हीसं, सेतानि वत्थानि, सेता उपाहना, सेताय सुदं वालबीजनिया बीजियती”ति (सं. नि. 5.4) एवं वुत्तेन सकलसेतेन चतूहि वळवाहि युत्तरथेन.
रथो च नामेसो दुविधो होति– योधरथो, अलङ्काररथोति. तत्थ योधरथो चतुरस्ससण्ठानो होति नातिमहा, द्विन्नं तिण्णं वा जनानं गहणसमत्थो. अलङ्काररथो महा होति, दीघतो दीघो, पुथुलतो पुथुलो. तत्थ छत्तग्गाहको वालबीजनिग्गाहको तालवण्टग्गाहकोति एवं अट्ठ वा दस वा सुखेन ठातुं वा निसीदितुं वा निपज्जितुं वा सक्कोन्ति, अयम्पि अलङ्काररथोयेव. सो सब्बो सचक्कपञ्जरकुब्बरो रजतपरिक्खित्तो अहोसि. वळवा पकतिया सेतवण्णाव. पसाधनम्पि तादिसं रजतमयं अहोसि. रस्मियोपि रजतपनाळि सुपरिक्खित्ता. पतोदलट्ठिपि रजतपरिक्खित्ता. ब्राह्मणोपि सेतवत्थं निवासेत्वा सेतंयेव उत्तरासङ्गमकासि, सेतविलेपनं विलिम्पि, सेतमालं पिलन्धि, दससु अङ्गुलीसु अङ्गुलिमुद्दिका, कण्णेसु कुण्डलानीति एवमादि-अलङ्कारोपिस्स रजतमयोव अहोसि. परिवारब्राह्मणापिस्स दससहस्समत्ता तथेव सेतवत्थविलेपनमालालङ्कारा अहेसुं. तेन वुत्तं “सब्बसेतेन वळवाभिरथेना”ति.
सावत्थिया निय्यातीति सो किर छन्नं छन्नं मासानं एकवारं नगरं पदक्खिणं करोति. इतो एत्तकेहि दिवसेहि नगरं पदक्खिणं करिस्सतीति पुरेतरमेव घोसना करीयति; तं सुत्वा ये नगरतो न पक्कन्ता, ते न पक्कमन्ति. ये पक्कन्ता, तेपि, “पुञ्ञवतो सिरिसम्पत्तिं पस्सिस्सामा”ति आगच्छन्ति. यं दिवसं ब्राह्मणो नगरं अनुविचरति, तदा पातोव नगरवीथियो सम्मज्जित्वा वालिकं ओकिरित्वा लाजपञ्चमेहि पुप्फेहि अभिप्पकिरित्वा पुण्णघटे ठपेत्वा कदलियो च धजे च उस्सापेत्वा सकलनगरं धूपितवासितं करोन्ति. ब्राह्मणो पातोव सीसं न्हायित्वा पुरेभत्तं भुञ्जित्वा वुत्तनयेनेव सेतवत्थादीहि अत्तानं अलङ्करित्वा पासादा ओरुय्ह रथं अभिरुहति. अथ नं ते ब्राह्मणा सब्बसेतवत्थविलेपनमालालङ्कारा सेतच्छत्तानि गहेत्वा परिवारेन्ति; ततो महाजनस्स सन्निपातनत्थं पठमंयेव तरुणदारकानं फलाफलानि विकिरित्वा तदनन्तरं मासकरूपानि; तदनन्तरं कहापणे विकिरन्ति; महाजना सन्निपतन्ति. उक्कुट्ठियो चेव चेलुक्खेपा च पवत्तन्ति. अथ ब्राह्मणो मङ्गलिकसोवत्थिकादीसु मङ्गलानि चेव सुवत्थियो च करोन्तेसु महासम्पत्तिया नगरं अनुविचरति. पुञ्ञवन्ता मनुस्सा एकभूमकादिपासादे आरुय्ह सुकपत्तसदिसानि वातपानकवाटानि विवरित्वा ओलोकेन्ति. ब्राह्मणोपि अत्तनो यससिरिसम्पत्तिया नगरं अज्झोत्थरन्तो विय दक्खिणद्वाराभिमुखो होति. तेन वुत्तं “सावत्थिया निय्याती”ति.
दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हकालेति अत्थो. पिलोतिकं परिब्बाजकन्ति पिलोतिकाति एवं इत्थिलिङ्गवोहारवसेन लद्धनामं परिब्बाजकं. सो किर परिब्बाजको दहरो पठमवये ठितो सुवण्णवण्णो बुद्धुपट्ठाको, पातोव तथागतस्स चेव महाथेरानञ्च उपट्ठानं कत्वा तिदण्डकुण्डिकादिपरिक्खारं आदाय जेतवना निक्खमित्वा नगराभिमुखो पायासि. तं एस दूरतोव आगच्छन्तं अद्दस. एतदवोचाति अनुक्कमेन सन्तिकं आगतं सञ्जानित्वा एतं, “हन्द कुतो नु भवं वच्छायनो आगच्छती”ति गोत्तं कित्तेन्तो वचनं अवोच. पण्डितो मञ्ञेति भवं वच्छायनो समणं गोतमं पण्डितोति मञ्ञति, उदाहु नोति अयमेत्थ अत्थो.
को चाहं, भोति, भो, समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानने अहं को नाम? को च समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामीति कुतो चाहं समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानिस्सामि, केन कारणेन जानिस्सामीति? एवं सब्बथापि अत्तनो अजाननभावं दीपेति सोपि नूनस्स तादिसोवाति यो समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्य, सोपि नून दस पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो तादिसो बुद्धोयेव भवेय्य. सिनेरुं वा हिमवन्तं वा पथविं वा आकासं वा पमेतुकामेन तप्पमाणोव दण्डो वा रज्जु वा लद्धुं वट्टति. समणस्स गोतमस्स पञ्ञं जानन्तेनपि तस्स ञाणसदिसमेव सब्बञ्ञुतञ्ञाणं लद्धुं वट्टतीति दीपेति. आदरवसेन पनेत्थ आमेडितं कतं. उळारायाति उत्तराय सेट्ठाय. को चाहं, भोति, भो, अहं समणस्स गोतमस्स पसंसने को नाम? को च समणं गोतमं पसंसिस्सामीति केन कारणेन पसंसिस्सामि? पसत्थपसत्थोति सब्बगुणानं उत्तरितरेहि सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो, न तस्स अञ्ञेहि पसंसनकिच्चं अत्थि. यथा हि चम्पकपुप्फं वा नीलुप्पलं वा पदुमं वा लोहितचन्दनं वा अत्तनो वण्णगन्धसिरियाव पासादिकञ्चेव सुगन्धञ्च, न तस्स आगन्तुकेहि वण्णगन्धेहि थोमनकिच्चं अत्थि. यथा च मणिरतनं वा चन्दमण्डलं वा अत्तनो आलोकेनेव ओभासति, न तस्स अञ्ञेन ओभासनकिच्चं अत्थि. एवं समणो गोतमो सब्बलोकपसत्थेहि अत्तनो गुणेहेव पसत्थो थोमितो सब्बलोकस्स सेट्ठतं पापितो, न तस्स अञ्ञेन पसंसनकिच्चं अत्थि. पसत्थेहि वा पसत्थोतिपि पसत्थपसत्थो.
के पसत्था नाम? राजा पसेनदि कोसलो कासिकोसलवासिकेहि पसत्थो, बिम्बिसारो अङ्गमगधवासीहि. वेसालिका लिच्छवी वज्जिरट्ठवासीहि पसत्था. पावेय्यका मल्ला, कोसिनारका मल्ला, अञ्ञेपि ते ते खत्तिया तेहि तेहि जानपदेहि पसत्था. चङ्की-आदयो ब्राह्मणा ब्राह्मणगणेहि, अनाथपिण्डिकादयो उपासका अनेकसतेहि उपासकगणेहि, विसाखादयो उपासिका अनेकसताहि उपासिकाहि, सकुलुदायि-आदयो परिब्बाजका अनेकेहि परिब्बाजकसतेहि, उप्पलवण्णाथेरि-आदिका महासाविका अनेकेहि भिक्खुनिसतेहि, सारिपुत्तत्थेरादयो महासावका अनेकसतेहि भिक्खूहि, सक्कादयो देवा अनेकसहस्सेहि देवेहि, महाब्रह्मादयो ब्रह्मानो अनेकसहस्सेहि ब्रह्मेहि पसत्था. ते सब्बेपि दसबलं थोमेन्ति वण्णेन्ति, पसंसन्तीति भगवा “पसत्थपसत्थो”ति वुच्चति.
अत्थवसन्ति अत्थानिसंसं. अथस्स परिब्बाजको अत्तनो पसादकारणं आचिक्खन्तो सेय्यथापि, भो, कुसलो नागवनिकोति-आदिमाह. तत्थ नागवनिकोति नागवनवासिको अनुग्गहितसिप्पो पुरिसो. परतो पन उग्गहितसिप्पो पुरिसो नागवनिकोति आगतो. चत्तारि पदानीति चत्तारि ञाणपदानि ञाणवलञ्जानि, ञाणेन अक्कन्तट्ठानानीति अत्थो.
289. खत्तियपण्डितेति-आदीसु पण्डितेति पण्डिच्चेन समन्नागते. निपुणेति सण्हे सुखुमबुद्धिनो, सुखुम-अत्थन्तरपटिविज्झनसमत्थे. कतपरप्पवादेति विञ्ञातपरप्पवादे चेव परेहि सद्धिं कतवादपरिचये च. वालवेधिरूपेति वालवेधिधनुग्गहसदिसे. ते भिन्दन्ता मञ्ञे चरन्तीति वालवेधि विय वालं सुखुमानिपि परेसं दिट्ठिगतानि अत्तनो पञ्ञागतेन भिन्दन्ता विय चरन्तीति अत्थो. पञ्हं अभिसङ्खरोन्तीति दुपदम्पि तिपदम्पि चतुप्पदम्पि पञ्हं करोन्ति. वादं आरोपेस्सामाति दोसं आरोपेस्साम. न चेव समणं गोतमं पञ्हं पुच्छन्तीति; कस्मा न पुच्छन्ति? भगवा किर परिसमज्झे धम्मं देसेन्तो परिसाय अज्झासयं ओलोकेति, ततो पस्सति– “इमे खत्तियपण्डिता गुळ्हं रहस्सं पञ्हं ओवट्टिकसारं कत्वा आगता”ति. सो तेहि अपुट्ठोयेव एवरूपे पञ्हे पुच्छाय एत्तका दोसा, विस्सज्जने एत्तका, अत्थे पदे अक्खरे एत्तकाति इमे पञ्हे पुच्छन्तो एवं पुच्छेय्य, विस्सज्जेन्तो एवं विस्सज्जेय्याति, इति ओवट्टिकसारं कत्वा आनीते पञ्हे धम्मकथाय अन्तरे पक्खिपित्वा विद्धंसेति. खत्तियपण्डिता “सेय्यो वत नो, ये मयं इमे पञ्हे न पुच्छिम्हा, सचे हि मयं पुच्छेय्याम, अप्पतिट्ठेव नो कत्वा समणो गोतमो खिपेय्या”ति अत्तमना भवन्ति.
अपिच बुद्धा नाम धम्मं देसेन्ता परिसं मेत्ताय फरन्ति, मेत्ताफरणेन दसबले महाजनस्स चित्तं पसीदति, बुद्धा च नाम रूपग्गप्पत्ता होन्ति दस्सनसम्पन्ना मधुरस्सरा मुदुजिव्हा सुफुसितदन्तावरणा अमतेन हदयं सिञ्चन्ता विय धम्मं कथेन्ति. तत्र नेसं मेत्ताफरणेन पसन्नचित्तानं एवं होति– “एवरूपं अद्वेज्झकथं अमोघकथं निय्यानिककथं कथेन्तेन भगवता सद्धिं न सक्खिस्साम पच्चनीकग्गाहं गण्हितुन्”ति अत्तनो पसन्नभावेनेव न पुच्छन्ति.
अञ्ञदत्थूति एकंसेन. सावका सम्पज्जन्तीति सरणगमनवसेन सावका होन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरहत्तफलं, तदत्थाय हि ते पब्बजन्ति. मनं वत, भो, अनस्सामाति, भो, सचे मयं न उपसङ्कमेय्याम, इमिना थोकेन अनुपसङ्कमनमत्तेन अपयिरुपासनमत्तेनेव नट्ठा भवेय्याम. उपसङ्कमनमत्तकेन पनम्हा न नट्ठाति अत्थो. दुतियपदं पुरिमस्सेव वेवचनं. अस्समणाव समानाति-आदीसु पापानं असमितत्ता अस्समणाव. अबाहितत्ता च पन अब्राह्मणाव. किलेसारीनं अहतत्ता अनरहन्तोयेव समानाति अत्थो.
290. उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेकोति वुच्चति, यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति. एवमेव यं पीतिमयं वचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति. एवरूपं पीतिमयं वचनं निच्छारेसीति अत्थो. हत्थिपदोपमोति हत्थिपदं उपमा अस्स धम्मस्साति हत्थिपदोपमो. सो न एत्तावता वित्थारेन परिपूरो होतीति दस्सेति. नागवनिकोति उग्गहितहत्थिसिप्पो हत्थिवनचारिको. अथ कस्मा इध कुसलोति न वुत्तोति? परतो “यो होति कुसलो”ति विभागदस्सनतो. यो हि कोचि पविसति, यो पन कुसलो होति, सो नेव ताव निट्ठं गच्छति. तस्मा इध कुसलोति अवत्वा परतो वुत्तो.
291. वामनिकाति रस्सा आयामतोपि न दीघा महाकुच्छिहत्थिनियो. उच्चा च निसेवितन्ति सत्तट्ठरतनुब्बेधे वटरुक्खादीनं खन्धप्पदेसे घंसितट्ठानं. उच्चा काळारिकाति उच्चा च यट्ठिसदिसपादा हुत्वा, काळारिका च दन्तानं कळारताय. तासं किर एको दन्तो उन्नतो होति, एको ओनतो. उभोपि च विरळा होन्ति, न आसन्ना. उच्चा च दन्तेहि आरञ्जितानीति सत्तट्ठरतनुब्बेधे वटरुक्खादीनं खन्धप्पदेसे फरसुना पहतट्ठानं विय दाट्ठाहि छिन्नट्ठानं. उच्चा कणेरुका नामाति उच्चा च यट्ठिसदिसदीघपादा हुत्वा, कणेरुका च दन्तानं कणेरुताय, ता किर मकुळदाठा होन्ति. तस्मा कणेरुकाति वुच्चन्ति. सो निट्ठं गच्छतीति सो नागवनिको यस्स वताहं नागस्स अनुपदं आगतो, अयमेव सो, न अञ्ञो. यञ्हि अहं पठमं पदं दिस्वा वामनिकानं पदं इदं भविस्सतीति निट्ठं न गतो, यम्पि ततो ओरभागे दिस्वा काळारिकानं भविस्सति, कणेरुकानं भविस्सतीति निट्ठं न गतो, सब्बं तं इमस्सेव महाहत्थिनो पदन्ति महाहत्थिं दिस्वाव निट्ठं गच्छति.