एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं– नागवनं विय हि आदितो पट्ठाय याव नीवरणप्पहाना धम्मदेसना वेदितब्बा. कुसलो नागवनिको विय योगावचरो; महानागो विय सम्मासम्बुद्धो; महन्तं हत्थिपदं विय झानाभिञ्ञा. नागवनिकस्स तत्थ तत्थ हत्थिपदं दिस्वापि वामनिकानं पदं भविस्सति, काळारिकानं कणेरुकानं पदं भविस्सतीति अनिट्ठङ्गतभावो विय योगिनो, इमा झानाभिञ्ञा नाम बाहिरकपरिब्बाजकानम्पि सन्तीति अनिट्ठङ्गतभावो. नागवनिकस्स, तत्थ तत्थ मया दिट्ठं पदं इमस्सेव महाहत्थिनो, न अञ्ञस्साति महाहत्थिं दिस्वा निट्ठङ्गमनं विय अरियसावकस्स अरहत्तं पत्वाव निट्ठङ्गमनं. इदञ्च पन ओपम्मसंसन्दनं मत्थके ठत्वापि कातुं वट्टति. इमस्मिम्पि ठाने वट्टतियेव. अनुक्कमागतं पन पाळिपदं गहेत्वा इधेव कतं. तत्थ इधाति देसापदेसे निपातो. स्वायं कत्थचि लोकं उपादाय वुच्चति. यथाह– “इध तथागतो लोके उप्पज्जती”ति (दी. नि. 1.279). कत्थचि सासनं. यथाह– “इधेव, भिक्खवे, समणो, इध दुतियो समणो”ति (a. नि. 4.241). कत्थचि ओकासं. यथाह–
“इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;
पुनरायु च मे लद्धो, एवं जानाहि मारिसा”ति. (दी. नि. 2.369; दी. नि. अट्ठ. 1.190).
कत्थचि पदपूरणमत्तमेव. यथाह– “इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो”ति (म. नि. 1.30). इध पन लोकं उपादाय वुत्तोति वेदितब्बो. इदं वुत्तं होति “ब्राह्मण इमस्मिं लोके तथागतो उप्पज्जति अरहं…पे… बुद्धो भगवा”ति. तत्थ तथागतसद्दो मूलपरियाये, अरहन्ति-आदयो विसुद्धिमग्गे वित्थारिता. लोके उप्पज्जतीति एत्थ पन लोकोति ओकासलोको सत्तलोको सङ्खारलोकोति तिविधो. इध पन सत्तलोको अधिप्पेतो. सत्तलोके उप्पज्जमानोपि च तथागतो न देवलोके, न ब्रह्मलोके, मनुस्सलोकेयेव उप्पज्जति. मनुस्सलोकेपि न अञ्ञस्मिं चक्कवाळे, इमस्मिंयेव चक्कवाळे. तत्रापि न सब्बट्ठानेसु, “पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो. तस्सापरेन महासालो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पुरत्थिमदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे”ति (महाव. 259) एवं परिच्छिन्ने आयामतो तियोजनसते वित्थारतो अड्ढतेय्ययोजनसते परिक्खेपतो नवयोजनसते मज्झिमपदेसे उप्पज्जति. न केवलञ्च तथागतोव, पच्चेकबुद्धा अग्गसावका असीति महाथेरा बुद्धमाता बुद्धपिता चक्कवत्ती राजा अञ्ञे च सारप्पत्ता ब्राह्मणगहपतिका एत्थेव उप्पज्जन्ति. तत्थ तथागतो सुजाताय दिन्नमधुपायसभोजनतो पट्ठाय याव अरहत्तमग्गो, ताव उप्पज्जति नाम. अरहत्तफले उप्पन्नो नाम. महाभिनिक्खमनतो वा याव अरहत्तमग्गो. तुसितभवनतो वा याव अरहत्तमग्गो. दीपङ्करपादमूलतो वा याव अरहत्तमग्गो, ताव उप्पज्जति नाम. अरहत्तफले उप्पन्नो नाम. इध सब्बपठमं उप्पन्नभावं सन्धाय उप्पज्जतीति वुत्तं तथागतो लोके उप्पन्नो होतीति अयञ्हेत्थ अत्थो. सो इमं लोकन्ति सो भगवा इमं लोकं, इदानि वत्तब्बं निदस्सेति. सदेवकन्ति सह देवेहि सदेवकं. एवं सह मारेन समारकं. सह ब्रह्मुना सब्रह्मकं. सह समणब्राह्मणेहि सस्समणब्राह्मणिं. पजातत्ता पजा, तं पजं. सह देवमनुस्सेहि सदेवमनुस्सं. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं वेदितब्बं. समारकवचनेन छट्ठकामावचरदेवग्गहणं. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं. सस्समणब्राह्मणिवचनेन सासनस्स पच्चत्थिपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च. पजावचनेन सत्तलोकग्गहणं. सदेवमनुस्सवचनेन सम्मुतिदेव-अवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको, द्वीहि पजावसेन सत्तलोकोव गहितोति वेदितब्बो. अपरो नयो– सदेवकग्गहणेन अरूपावचरदेवलोको गहितो. समारकग्गहणेन छकामावचरदेवलोको. सब्रह्मकग्गहणेन रूपी ब्रह्मलोको. सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन सम्मुतिदेवेहि वा सह मनुस्सलोको अवसेससब्बसत्तलोको वा. अपिचेत्थ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्स लोकस्स सच्छिकतभावमाह. ततो येसं अहोसि– “मारो महानुभावो छकामावचरिस्सरो वसवत्ती. किं सोपि एतेन सच्छिकतो”ति? तेसं विमतिं विधमन्तो समारकन्ति आह. येसं पन अहोसि– “ब्रह्मा महानुभावो एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि…पे… दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति, अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति. किं सोपि सच्छिकतो”ति? तेसं विमतिं विधमन्तो सब्रह्मकन्ति आह. ततो ये चिन्तेसुं– “पुथू समणब्राह्मणा सासनस्स पच्चत्थिका, किं तेपि सच्छिकता”ति? तेसं विमतिं विधमन्तो सस्समणब्राह्मणिं पजन्ति आह. एवं उक्कट्ठुक्कट्ठानं सच्छिकतभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन सेससत्तलोकस्स सच्छिकतभावं पकासेन्तो सदेवमनुस्सन्ति आह. अयमेत्थ भावानुक्कमो. पोराणा पनाहु– सदेवकन्ति देवताहि सद्धिं अवसेसलोकं. समारकन्ति मारेन सद्धिं अवसेसलोकं. सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसलोकं. एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपेत्वा पुन द्वीहि पदेहि परियादियन्तो “सस्समणब्राह्मणिं पजं सदेवमनुस्सन्”ति आह. एवं पञ्चहि पदेहि तेन तेनाकारेन तेधातुकमेव परियादिन्नन्ति. सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति सयन्ति सामं अपरनेय्यो हुत्वा. अभिञ्ञाति अभिञ्ञाय, अधिकेन ञाणेन ञत्वाति अत्थो. सच्छिकत्वाति पच्चक्खं कत्वा. एतेन अनुमानादिपटिक्खेपो कतो होति. पवेदेतीति बोधेति विञ्ञापेति पकासेति. सो धम्मं देसेति आदिकल्याणं…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति. आदिम्हिपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति. मज्झेपि… परियोसानेपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति. तत्थ अत्थि देसनाय आदिमज्झपरियोसानं, अत्थि सासनस्स. देसनाय ताव चतुप्पदिकायपि गाथाय पठमपादो आदि नाम, ततो द्वे मज्झं नाम, अन्ते एको परियोसानं नाम. एकानुसन्धिकस्स सुत्तस्स निदानमादि, इदमवोचाति परियोसानं, उभिन्नं अन्तरा मज्झं. अनेकानुसन्धिकस्स सुत्तस्स पठमानुसन्धि आदि, अन्ते अनुसन्धि परियोसानं, मज्झे एको वा द्वे वा बहू वा मज्झमेव. सासनस्स पन सीलसमाधिविपस्सना आदि नाम. वुत्तम्पि चेतं– “को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं, दिट्ठि च उजुका”ति (सं. नि. 5.369). “अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा”ति एवं वुत्तो पन अरियमग्गो मज्झं नाम, फलञ्चेव निब्बानञ्च परियोसानं नाम. “एतदत्थमिदं, ब्राह्मण, ब्रह्मचरियमेतं सारं, एतं परियोसानन्”ति (म. नि. 1.324) हि एत्थ फलं परियोसानन्ति वुत्तं. “निब्बानोगधञ्हि आवुसो विसाख, ब्रह्मचरियं वुस्सति निब्बानपरायणं निब्बानपरियोसानन्”ति (म. नि. 1.466) एत्थ निब्बानं परियोसानन्ति वुत्तं. इध देसनाय आदिमज्झपरियोसानं अधिप्पेतं. भगवा हि धम्मं देसेन्तो आदिम्हि सीलं दस्सेत्वा मज्झे मग्गं परियोसाने निब्बानं दस्सेति. तेन वुत्तं– “सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणन्”ति. तस्मा अञ्ञोपि धम्मकथिको धम्मं कथेन्तो–
“आदिम्हि सीलं दस्सेय्य, मज्झे मग्गं विभावये;
परियोसानम्हि निब्बानं, एसा कथिकसण्ठिती”ति. (दी. नि. अट्ठ. 1.190).
सात्थं सब्यञ्जनन्ति यस्स हि यागुभत्त-इत्थिपुरिसादिवण्णना निस्सिता देसना होति, न सो सात्थं देसेति. भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति. तस्मा “सात्थं देसेती”ति वुच्चति. यस्स पन देसना एकब्यञ्जनादियुत्ता वा सब्बनिरोट्ठब्यञ्जना वा सब्बविस्सट्ठसब्बनिग्गहीतब्यञ्जना वा, तस्स दमिळकिरासवरादिमिलक्खूनं भासा विय ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति. भगवा पन–
“सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो”ति. (दी. नि. अट्ठ. 1.190)–
एवं वुत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति. तस्मा “सब्यञ्जनं धम्मं देसेती”ति वुच्चति.
केवलपरिपुण्णन्ति एत्थ केवलन्ति सकलाधिवचनं. परिपुण्णन्ति अनूनाधिकवचनं. इदं वुत्तं होति– “सकलपरिपुण्णमेव देसेति, एकदेसनापि अपरिपुण्णा नत्थी”ति. परिसुद्धन्ति निरुपक्किलेसं. यो हि इदं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामीति देसेति, तस्स अपरिसुद्धा देसना होति. भगवा पन लोकामिसनिरपेक्खो हितफरणेन मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति. तस्मा “परिसुद्धं धम्मं देसेती”ति वुच्चति. ब्रह्मचरियं पकासेतीति एत्थ ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं सकलसासनं. तस्मा ब्रह्मचरियं पकासेतीति सो धम्मं देसेति आदिकल्याणं…पे… परिसुद्धं, एवं देसेन्तो च सिक्खत्तयसङ्गहितं सकलसासनं ब्रह्मचरियं पकासेतीति एवमेत्थ अत्थो दट्ठब्बो. ब्रह्मचरियन्ति सेट्ठट्ठेन ब्रह्मभूतं चरियं. ब्रह्मभूतानं वा बुद्धादीनं चरियन्ति वुत्तं होति. तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मं. सुणाति गहपति वाति कस्मा पठमं गहपतिं निद्दिसतीति? निहतमानत्ता उस्सन्नत्ता च. येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति. ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति. हीनजच्चकुला पब्बजिता अत्तनो विजातिताय पतिट्ठातुं न सक्कोन्ति. गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा निहतमानदप्पा होन्ति. ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं बुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुं. इतरेहि च कुलेहि निक्खमित्वा पब्बजिता नाम न बहुका, गहपतिकाव बहुका, इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति.