अञ्ञतरस्मिं वाति इतरेसं वा कुलानं अञ्ञतरस्मिं. पच्चाजातोति पतिजातो. तथागते सद्धं पटिलभतीति परिसुद्धं धम्मं सुत्वा धम्मस्सामिम्हि तथागते “सम्मासम्बुद्धो वत भगवा”ति सद्धं पटिलभति. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोयेव. रजोपथोति रागरजादीनं उट्ठानट्ठानन्ति महा-अट्ठकथायं वुत्तं. आगमनपथोतिपि वट्टति. अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो. पब्बजितो हि कूटागाररतनपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति न सज्जति न बज्झति. तेन वुत्तं– “अब्भोकासो पब्बज्जा”ति. अपिच सम्बाधो घरावासो कुसलकिरियाय ओकासाभावतो. रजोपथो असंवुतसङ्कारट्ठानं विय रजानं किलेसरजानं सन्निपातट्ठानतो. अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससब्भावतो.
नयिदं सुकरं…पे… पब्बजेय्यन्ति एत्थ अयं सङ्खेपकथा– यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं. एकदिवसम्पि च किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं, इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं. यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कासायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति. एत्थ च यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि. तस्मा पब्बज्जा अनगारियाति ञातब्बा, तं अनगारियं. पब्बजेय्यन्ति पटिपज्जेय्यं. अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा. आबन्धनट्ठेन ञाति एव परिवट्टो ञातिपरिवट्टो. सो वीसतिया हेट्ठा अप्पो होति, वीसतिया पट्ठाय महा.
292. भिक्खूनं सिक्खासाजीवसमापन्नोति या भिक्खूनं अधिसीलसङ्खाता सिक्खा, तञ्च, यत्थ चेते सह जीवन्ति एकजीविका सभागवुत्तिनो होन्ति, तं भगवता पञ्ञत्तसिक्खापदसङ्खातं साजीवञ्च तत्थ सिक्खनभावेन समापन्नोति भिक्खूनं सिक्खासाजीवसमापन्नो. समापन्नोति सिक्खं परिपूरेन्तो, साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं उपगतोति अत्थो. पाणातिपातं पहायाति-आदीसु पाणातिपातादिकथा हेट्ठा वित्थारिता एव. पहायाति इमं पाणातिपातचेतनासङ्खातं दुस्सील्यं पजहित्वा. पटिविरतो होतीति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव होति. निहितदण्डो निहितसत्थोति परूपघातत्थाय दण्डं वा सत्थं वा आदाय अवत्तनतो निक्खित्तदण्डो चेव निक्खित्तसत्थो चाति अत्थो. एत्थ च ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरणं सत्तानं विहिंसनभावतो सत्थन्ति वेदितब्बं. यं पन भिक्खू कत्तरदण्डं वा दन्तकट्ठवासिं वा पिप्फलकं वा गहेत्वा विचरन्ति, न तं परूपघातत्थाय. तस्मा निहितदण्डो निहितसत्थोत्वेव सङ्खं गच्छति. लज्जीति पापजिगुच्छनलक्खणाय लज्जाय समन्नागतो. दयापन्नोति दयं मेत्तचित्ततं आपन्नो. सब्बपाणभूतहितानुकम्पीति सब्बे पाणभूते हितेन अनुकम्पको. ताय दयापन्नताय सब्बेसं पाणभूतानं हितचित्तकोति अत्थो. विहरतीति इरियति पालेति.
दिन्नमेव आदियतीति दिन्नादायी. चित्तेनपि दिन्नमेव पटिकङ्खतीति दिन्नपाटिकङ्खी. थेनेतीति थेनो. न थेनेन अथेनेन. अथेनत्तायेव सुचिभूतेन. अत्तनाति अत्तभावेन, अथेनं सुचिभूतं अत्तभावं कत्वा विहरतीति वुत्तं होति.
अब्रह्मचरियन्ति असेट्ठचरियं. ब्रह्मं सेट्ठं आचारं चरतीति ब्रह्मचारी. आराचारीति अब्रह्मचरियतो दूरचारी. मेथुनाति रागपरियुट्ठानवसेन सदिसत्ता मेथुनकाति लद्धवोहारेहि पटिसेवितब्बतो मेथुनाति सङ्खं गता असद्धम्मा. गामधम्माति गामवासीनं धम्मा.
सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो, न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटीयति तस्मा न सो सच्चसन्धो, अयं पन न तादिसो, जीवितहेतुपि मुसावादं अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो. थेतोति थिरो, थिरकथोति अत्थो. एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणु विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति. एको पासाणलेखा विय इन्दखिलो विय च थिरकथो होति; असिना सीसे छिज्जन्तेपि द्वे कथा न कथेति; अयं वुच्चति थेतो पच्चयिकोति पत्तियायितब्बको, सद्धायिकोति अत्थो. एकच्चो हि पुग्गलो न पच्चयिको होति, “इदं केन वुत्तं, असुकेना”ति वुत्ते “मा तस्स वचनं सद्दहथा”ति वत्तब्बतं आपज्जति. एको पच्चयिको होति, “इदं केन वुत्तं, असुकेना”ति वुत्ते, “यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इदन्”ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको. अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.
इमेसं भेदायाति येसं इतो सुत्वाति वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नम्पि मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा “तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्तन्”ति-आदीनि वत्वा सन्धानं कत्ता. अनुप्पदाताति सन्धानानुप्पदाता, द्वे जने समग्गे दिस्वा, “तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेतन्”ति-आदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो. यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. “समग्गरामो”तिपि पाळि, अयमेवेत्थ अत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी. समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपकमेव वाचं भासति, न इतरन्ति.
नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो. “नेलङ्गो सेतपच्छादो”ति एत्थ वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति, अपटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी, पुरे संवद्धनारी विय सुकुमारातिपि पोरी, पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति, मातिमत्तं माताति, भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुद्धिकराति बहुजनमनापा.
कालेन वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तच्छं सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी. निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती, हदये निधातब्ब युत्तवाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च “अहं निधानवतिं वाचं भासिस्सामी”ति न अकालेन भासति, युत्तकालं पन अवेक्खित्वा भासतीति अत्थो. सापदेसन्ति स-उपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं, यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन संहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति.
293. बीजगामभूतगामसमारम्भाति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो. एकभत्तिकोति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि. तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तो-अरुणेन. तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि एकभत्तिकोव होति, तं सन्धाय वुत्तं “एकभत्तिको”ति. रत्तिया भोजनं रत्ति, ततो उपरतोति रत्तूपरतो. अतिक्कन्ते मज्झन्हिके याव सूरियत्थंगमना भोजनं विकालभोजनं नाम. ततो विरतत्ता विरतो विकालभोजना. सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च, अन्तमसो मयूरनच्चनादिवसेनापि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनं वट्टन्ति. मालादीसु मालाति यंकिञ्चि पुप्फं. गन्धन्ति यंकिञ्चि गन्धजातं. विलेपनन्ति छविरागकरणं. तत्थ पिळन्धन्तो धारेति नाम. ञ्नट्ठानं पूरेन्तो मण्डेति नाम. गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम. Ýh±na½ वुच्चति कारणं. तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरतोति अत्थो.
उच्चासयनं वुच्चति पमाणातिक्कन्तं. महासयनं अकप्पियत्थरणं. ततो पटिविरतोति अत्थो. जातरूपन्ति सुवण्णं. रजतन्ति कहापणो लोहमासको जतुमासको दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सपि पटिग्गहणा पटिविरतो, नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो. आमकधञ्ञपटिग्गहणाति सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र ओदिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं.
इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम. तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति, “कप्पियकारकं दम्मि, आरामिकं दम्मी”ति एवं वुत्ते पन वट्टति. अजेळकादीसु खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो. तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव. दूतेय्यं वुच्चति दूतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं. पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनं. अनुयोगो नाम तदुभयकरणं, तस्मा दूतेय्यपहिणगमनानं अनुयोगाति एवमेत्थ अत्थो वेदितब्बो.