कयविक्कयाति कया च विक्कया च. तुलाकूटादीसु कूटन्ति वञ्चनं. तत्थ तुलाकूटं ताव रूपकूटं अङ्गकूटं गहणकूटं पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला सरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे. कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोति, ततो जनपदं गन्त्वा किञ्चिदेव अद्धकुलं पविसित्वा, “सुवण्णभाजनानि किणथा”ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति. ततो तेहि “कथं इमेसं सुवण्णभावो जानितब्बो”ति वुत्ते– “वीमंसित्वा गण्हथा”ति सुवण्णपातिं पासाणे घंसित्वा सब्बा पातियो दत्वा गच्छति. मानकूटं नाम हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं होति. तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठा छिद्देन मानेन, “सणिकं आसिञ्चा”ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति; ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति. सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति. रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति. लञ्जं अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति. उक्कोटनादीसु उक्कोटनन्ति सामिके अस्सामिके कातुं लञ्जग्गहणं. वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकं वत्थु– एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति. तमेको धुत्तो, “किं, भो, मिगो अग्घति, किं मिगपोतको”ति आह. “मिगो द्वे कहापणे मिगपोतको एकन्”ति च वुत्ते कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो, “न मे, भो, मिगपोतकेन अत्थो, मिगं मे देही”ति आह. तेन हि “द्वे कहापणे देही”ति. सो आह– “ननु ते, भो, मया पठमं एको कहापणो दिन्नो”ति. आम दिन्नोति. “इमम्पि मिगपोतकं गण्ह, एवं सो च कहापणो अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्ती”ति. सो कारणं वदतीति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति. निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पटिरूपकेन वञ्चनं. साचियोगोति कुटिलयोगो, एतेसंयेव उक्कोटनादीनमेतं नामं, तस्मा उक्कोटनसाचियोगो वञ्चनसाचियोगो निकतिसाचियोगोति एवमेत्थ अत्थो दट्ठब्बो. केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति. तं पन वञ्चनेनेव सङ्गहितं. छेदनादीसु छेदनन्ति हत्थच्छेदनादि. वधोति मारणं. बन्धोति रज्जुबन्धनादीहि बन्धनं. विपरामोसोति हिमविपरामोसो गुम्बविपरामोसोति दुविधो. यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गपटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो. यं गुम्बादीहि पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो. आलोपो वुच्चति गामनिगमादीनं विलोपकरणं. सहसाकारोति साहसिककिरिया, गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डग्गहणं. एवमेतस्मा छेदन…पे… सहसाकारा पटिविरतो होति. 294. सो सन्तुट्ठो होतीति स्वायं भिक्खु हेट्ठा वुत्तेन चतूसु पच्चयेसु द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतो होति. इमिना पन द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति तीणि चीवरानि पत्तो दन्तकट्ठच्छेदनवासि एका सूचि कायबन्धनं परिस्सावनन्ति. वुत्तम्पि चेतं–
“तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो”ति.
ते सब्बेपि कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि. कथं? तिचीवरं ताव निवासेत्वा पारुपित्वा च विचरणकाले कायं परिहरति पोसेतीति कायपरिहारिकं होति, चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलग्गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति. पत्तोपि तेन उदकं उद्धरित्वा नहानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति, आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको होति. वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति, उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका. सूचिपि चीवरसिब्बनकाले कायपरिहारिका होति, पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका. कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं, उच्छु-आदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं. परिस्सावनं तेन उदकं परिस्सावेत्वा नहानकाले, सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकं. अयं ताव अट्ठपरिक्खारिकस्स परिक्खारमत्ता. नवपरिक्खारिकस्स पन सेय्यं पविसन्तस्स तत्रट्ठकपच्चत्थरणं वा कुञ्चिका वा वट्टति. दसपरिक्खारिकस्स निसीदनं वा चम्मखण्डं वा वट्टति. एकादसपरिक्खारिकस्स कत्तरयट्ठि वा तेलनाळिका वा वट्टति. द्वादसपरिक्खारिकस्स छत्तं वा उपाहना वा वट्टति. एतेसु च अट्ठपरिक्खारिकोव सन्तुट्ठो, इतरे असन्तुट्ठा, महिच्छा महाभाराति न वत्तब्बा. एतेपि हि अप्पिच्छाव सन्तुट्ठाव सुभराव सल्लहुकवुत्तिनोव. भगवा पन नयिमं सुत्तं तेसं वसेन कथेसि, अट्ठपरिक्खारिकस्स वसेन कथेसि. सो हि खुद्दकवासिञ्च सूचिञ्च परिस्सावने पक्खिपित्वा पत्तस्स अन्तो ठपेत्वा पत्तं अंसकूटे लग्गेत्वा तिचीवरं कायपटिबद्धं कत्वा येनिच्छकं सुखं पक्कमति. पटिनिवत्तेत्वा गहेतब्बं नामस्स न होति, इति इमस्स भिक्खुनो सल्लहुकवुत्तितं दस्सेन्तो भगवा, सन्तुट्ठो होति कायपरिहारिकेन चीवरेनाति-आदिमाह. तत्थ कायपरिहारिकेनाति कायपरिहरणमत्तकेन. कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन. समादायेव पक्कमतीति तं अट्ठपरिक्खारमत्तकं सब्बं गहेत्वा कायपटिबद्धं कत्वाव गच्छति, “मम विहारो परिवेणं उपट्ठाको”तिस्स सङ्गो वा बद्धो वा न होति, सो जिया मुत्तो सरो विय, यूथा अपक्कन्तो मत्तहत्थी विय इच्छितिच्छितं सेनासनं वनसण्डं रुक्खमूलं वनपब्भारं परिभुञ्जन्तो एकोव तिट्ठति, एकोव निसीदति, सब्बिरियापथेसु एकोव अदुतियो.
“चातुद्दिसो अप्पटिघो च होति,
सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी,
एको चरे खग्गविसाणकप्पो”ति. (सु. नि. 42).
एवं वण्णितं खग्गविसाणकप्पतं आपज्जति. इदानि तमत्थं उपमाय साधेन्तो सेय्यथापीति-आदिमाह. तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो. Þet²ti उप्पतति. अयं पनेत्थ सङ्खेपत्थो– सकुणा नाम “असुकस्मिं पदेसे रुक्खो परिपक्कफलो”ति ञत्वा नानादिसाहि आगन्त्वा नखपक्खतुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति. “इदं अज्जतनाय इदं स्वातनाय भविस्सती”ति नेसं न होति. फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पत्तं वा नखं वा तुण्डं वा ठपेन्ति, अथ खो तस्मिं रुक्खे अनपेक्खो हुत्वा यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव– उप्पतित्वा गच्छति. एवमेव अयं भिक्खु निस्सङ्गो निरपेक्खोयेव पक्कमति. तेन वुत्तं “समादायेव पक्कमती”ति. अरियेनाति निद्दोसेन. अज्झत्तन्ति सके अत्तभावे. अनवज्जसुखन्ति निद्दोससुखं. 295. सो चक्खुना रूपं दिस्वाति सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खु चक्खुविञ्ञाणेन रूपं पस्सित्वाति अत्थो. सेसपदेसु यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं. अब्यासेकसुखन्ति किलेसेहि अनवसित्तसुखं, अविकिण्णसुखन्तिपि वुत्तं. इन्द्रियसंवरसुखञ्हि दिट्ठादीसु दिट्ठमत्तादिवसेन पवत्तताय अविकिण्णं होति. सो अभिक्कन्ते पटिक्कन्तेति सो मनच्छट्ठानं इन्द्रियानं संवरेन समन्नागतो भिक्खु इमेसु अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिसम्पजञ्ञवसेन सम्पजानकारी होति. तत्थ यं वत्तब्बं सिया, तं सतिपट्ठाने वुत्तमेव. 296. सो इमिना चाति-आदिना किं दस्सेति? अरञ्ञवासस्स पच्चयसम्पत्तिं दस्सेति. यस्स हि इमे चत्तारो पच्चया नत्थि, तस्स अरञ्ञवासो न इज्झति, तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्तब्बतं आपज्जति, अरञ्ञे अधिवत्था देवता, “किं एवरूपस्स पापभिक्खुनो अरञ्ञवासेना”ति भेरवसद्दं सावेन्ति, हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति. “असुको भिक्खु अरञ्ञं पविसित्वा इदञ्चिदञ्च पापकम्मं अकासी”ति अयसो पत्थरति. यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्ञवासो इज्झति, सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीतिं उप्पादेत्वा तं खयतो वयतो सम्मसन्तो अरियभूमिं ओक्कमति, अरञ्ञे अधिवत्था देवता अत्तमना वण्णं भासन्ति, इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति. तत्थ विवित्तन्ति सुञ्ञं अप्पसद्दं, अप्पनिग्घोसन्ति अत्थो. एतदेव हि सन्धाय विभङ्गे, “विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि, तेन तं विवित्तन्”ति (विभ. 526) वुत्तं. सेति चेव आसति च एत्थाति सेनासनं, मञ्चपीठादीनमेतं अधिवचनं. तेनाह– “सेनासनन्ति मञ्चोपि सेनासनं, पीठम्पि भिसिपि बिम्बोहनम्पि, विहारोपि अड्ढयोगोपि, पासादोपि, हम्मियम्पि, गुहापि, अट्टोपि, माळोपि, लेणम्पि, वेळुगुम्बोपि रुक्खमूलम्पि, मण्डपोपि सेनासनं, यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासनन्”ति. अपिच “विहारो अड्ढयोगो पासादो हम्मियं गुहा”ति इदं विहारसेनासनं नाम. “मञ्चो पीठं, भिसि बिम्बोहनन्”ति इदं मञ्चपीठसेनासनं नाम. “चिमिलिका, चम्मखण्डो, तिणसन्थारो, पण्णसन्थारो”ति इदं सन्थतसेनासनं नाम. “यत्थ वा पन भिक्खू पटिक्कमन्ती”ति इदं ओकाससेनासनं नामाति एवं चतुब्बिधं सेनासनं होति, तं सब्बम्पि सेनासनग्गहणेन गहितमेव. इमस्स पन सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकं दस्सेन्तो अरञ्ञं रुक्खमूलन्ति-आदिमाह. तत्थ अरञ्ञन्ति “निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञन्”ति इदं भिक्खुनीनं वसेन आगतं अरञ्ञं. “आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिमन्”ति (पारा. 654) इदं पन इमस्स भिक्खुनो अनुरूपं, तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तं. रुक्खमूलन्ति यंकिञ्चि सन्दच्छायं विवित्तं रक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन वीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दारितं, उदकेन भिन्नं पब्बतप्पदेसं, यं नदीतुम्बन्तिपि नदीकुञ्जन्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होन्ति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञापेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरा, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे वुत्तं. वनपत्थन्ति अतिक्कमित्वा मनुस्सानं उपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवाह– “वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचनन्”ति-आदि (विभ. 531). अब्भोकासन्ति अच्छन्नं, आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासिं महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति, तं सन्धायेतं वुत्तं. पच्छाभत्तन्ति भत्तस्स पच्छतो. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिक्कन्तो. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसनहारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव विभङ्गे वुत्तं– “अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा”ति (विभ. 537). अथ वा “परीति परिग्गहट्ठो, मुखन्ति निय्यानत्थो, सतीति उपट्ठानत्थो, तेन वुच्चति परिमुखं सतिन्”ति (पटि. म. 1.164) एवं पटिसम्भिदायं वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो “परिग्गहितनिय्यानसतिं कत्वा”ति. अभिज्झं लोकेति एत्थ लुज्जनपलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको, तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थ अत्थो. विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो. अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिमोचेति. यथा नं सा मुञ्चति चेव, मुञ्चित्वा च न पुन गण्हाति, एवं करोतीति अत्थो. ब्यापादपदोसं पहायाति-आदीसुपि एसेव नयो. ब्यापज्जति इमिना चित्तं पूतिकम्मासादयो विय पुरिमपकतिं पजहतीति ब्यापादो. विकारापत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो. उभयमेतं कोधस्सेवाधिवचनं. थिनं चित्तगेलञ्ञं. मिद्धं चेतसिकगेलञ्ञं. थिनञ्च मिद्धञ्च थिनमिद्धं. आलोकसञ्ञीति रत्तिम्पि दिवा दिट्ठ-आलोकसञ्जाननसमत्थताय विगतनीवरणाय परिसुद्धाय सञ्ञाय समन्नागतो. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो. इदं उभयं आलोकसञ्ञाय उपकारत्ता वुत्तं. उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं. तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो. “कथमिदं कथमिदन्”ति एवं नप्पवत्ततीति अकथंकथी. कुसलेसु धम्मेसूति अनवज्जेसु धम्मेसु. “इमे नु खो कुसला, कथमिमे कुसला”ति एवं न विचिकिच्छति न कङ्खतीति अत्थो. अयमेत्थ सङ्खेपो, इमेसु पन नीवरणेसु वचनत्थलक्खणादिभेदतो यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं. 297. पञ्ञाय दुब्बलीकरणेति इमे पञ्च नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्ना अपि अट्ठ समापत्तियो पञ्च वा अभिञ्ञा उच्छिन्दित्वा पातेन्ति; तस्मा “पञ्ञाय दुब्बलीकरणा”ति वुच्चन्ति. तथागतपदं इतिपीति इदम्पि तथागतस्स ञाणपदं ञाणवळञ्जं ञाणेन अक्कन्तट्ठानन्ति वुच्चति. तथागतनिसेवितन्ति तथागतस्स ञाणफासुकाय निघंसितट्ठानं. तथागतारञ्जितन्ति तथागतस्स ञाणदाठाय आरञ्जितट्ठानं. 299. यथाभूतं पजानातीति यथासभावं पजानाति. नत्वेव ताव अरियसावको निट्ठं गतो होतीति इमा झानाभिञ्ञा बाहिरकेहिपि साधारणाति न ताव निट्ठं गतो होति. मग्गक्खणेपि अपरियोसितकिच्चताय न ताव निट्ठं गतो होति. अपिच खो निट्ठं गच्छतीति अपिच खो पन मग्गक्खणे महाहत्थिं पस्सन्तो नागवनिको विय सम्मासम्बुद्धो भगवाति इमिना आकारेन तीसु रतनेसु निट्ठं गच्छति. निट्ठं गतो होतीति एवं मग्गक्खणे निट्ठं गच्छन्तो अरहत्तफलक्खणे परियोसितसब्बकिच्चताय सब्बाकारेन तीसु रतनेसु निट्ठं गतो होति. सेसं उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळहत्थिपदोपमसुत्तवण्णना निट्ठिता.